| RArṇ, 14, 65.1 | 
	| hemnā saha samāvartya sāraṇātrayasāritam / | Kontext | 
	| RArṇ, 14, 67.2 | 
	| hemnā saha samāvartya sāraṇātrayasāritam // | Kontext | 
	| RArṇ, 14, 75.1 | 
	| hemnā saha samāvartya sāraṇātrayasāritam / | Kontext | 
	| RArṇ, 14, 97.1 | 
	| tāreṇa ca samāvartya sāraṇātrayasāritam / | Kontext | 
	| RArṇ, 14, 138.1 | 
	| hemnā saha samāvartya sāraṇātrayasāritam / | Kontext | 
	| RArṇ, 15, 4.1 | 
	| samahemni samāvartya sūtaṃ mūṣāgataṃ tataḥ / | Kontext | 
	| RArṇ, 15, 71.1 | 
	| punarhema samāvartya samāṃśaṃ bhakṣaṇaṃ kuru / | Kontext | 
	| RArṇ, 15, 119.2 | 
	| hemnā saha samāvartya sāraṇātrayasāritam // | Kontext | 
	| RArṇ, 17, 163.2 | 
	| ekīkṛtya samāvartya chāgamūtre niṣecayet / | Kontext | 
	| RHT, 18, 58.2 | 
	| paścāddhemnā sahitaṃ dhmātaṃ mūṣodare samāvartya // | Kontext | 
	| RRÅ, V.kh., 14, 2.1 | 
	| svarṇe nāgaṃ samāvartya māṣamātraṃ tu gharṣayet / | Kontext | 
	| RRÅ, V.kh., 15, 105.2 | 
	| samāvartya tu tatpatraṃ kṛtvā pūrvarasena vai // | Kontext | 
	| RRÅ, V.kh., 20, 67.2 | 
	| samāvartya tu tattāmraṃ divyaṃ bhavati kāṃcanam // | Kontext | 
	| RRÅ, V.kh., 20, 80.1 | 
	| ekīkṛtya samāvartya tena patrāṇi kārayet / | Kontext | 
	| RRÅ, V.kh., 4, 121.1 | 
	| samāvartya vicūrṇyātha siddhacūrṇena pūrvavat / | Kontext | 
	| RRÅ, V.kh., 5, 36.1 | 
	| tāmratulyaṃ śuddhahema samāvartya tu pattrayet / | Kontext | 
	| RRÅ, V.kh., 5, 38.2 | 
	| tatsvarṇaṃ tāmrasaṃyuktaṃ samāvartya tu pattrayet // | Kontext | 
	| RRÅ, V.kh., 7, 56.1 | 
	| svarṇena ca samāvartya samena jārayettataḥ / | Kontext | 
	| RRÅ, V.kh., 7, 88.1 | 
	| svarṇena ca samāvartya sāraṇātrayasāritam / | Kontext | 
	| RRÅ, V.kh., 7, 100.2 | 
	| suvarṇena samāvartya sārayetsāraṇātrayam // | Kontext | 
	| RRÅ, V.kh., 8, 70.1 | 
	| rajatena samāvartya sāraṇātrayasāritam / | Kontext | 
	| RRÅ, V.kh., 8, 92.0 | 
	| tārārdhena samāvartya śuddhaṃ tāraṃ bhavettu tat // | Kontext | 
	| RRÅ, V.kh., 8, 103.3 | 
	| tārārdhena samāvartya śaṃkhakundendusannibham // | Kontext | 
	| RRÅ, V.kh., 8, 105.2 | 
	| tārārdhena samāvartya tāraṃ bhavati śobhanam // | Kontext | 
	| RRÅ, V.kh., 8, 107.1 | 
	| samāvartya kṛtaṃ khoṭaṃ same tāre vimiśrayet / | Kontext | 
	| RRÅ, V.kh., 8, 111.2 | 
	| tritayaṃ tu samāvartya tāmrāre drāvite same // | Kontext | 
	| RRÅ, V.kh., 8, 118.2 | 
	| tataḥ śuddhena tāreṇa samāvartya samena tu / | Kontext | 
	| RRÅ, V.kh., 8, 131.3 | 
	| tārārdhena samāvartya śuddhatāraṃ bhavettu tat // | Kontext | 
	| RRÅ, V.kh., 9, 25.1 | 
	| svarṇena tu samāvartya sāraṇātrayayogataḥ / | Kontext | 
	| RRÅ, V.kh., 9, 40.1 | 
	| svarṇena ca samāvartya sāraṇātrayasāritam / | Kontext |