| ÅK, 1, 25, 37.1 | 
	| koṣṭhikāśikharāpūrṇaiḥ kokilādhmānayogataḥ / | Kontext | 
	| ÅK, 2, 1, 286.1 | 
	| valmīkaśikharākāraṃ bhaṅge nīlotpaladyutiḥ / | Kontext | 
	| BhPr, 1, 8, 46.1 | 
	| kṣamābhṛcchikharākārāṇyaṅgānyamlena lepite / | Kontext | 
	| BhPr, 1, 8, 48.2 | 
	| taptaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmikṛṣṇāṅgaḥ syātsajalacaṇakaḥ kāntalohaṃ taduktam // | Kontext | 
	| BhPr, 1, 8, 114.1 | 
	| te nipeturghanadhvānācchikhareṣu mahībhṛtām / | Kontext | 
	| BhPr, 1, 8, 136.1 | 
	| valmīkaśikharākāraṃ bhinnamañjanasannibham / | Kontext | 
	| BhPr, 1, 8, 160.1 | 
	| himavatpādaśikhare kaṅkuṣṭhamupajāyate / | Kontext | 
	| KaiNigh, 2, 71.2 | 
	| valmīkaśikharākāraṃ bhinnamaṃjanasannibham // | Kontext | 
	| RArṇ, 1, 2.1 | 
	| kailāsaśikhare ramye nānāratnavibhūṣite / | Kontext | 
	| RArṇ, 7, 53.1 | 
	| valmīkaśikharākāraṃ bhaṅge nīlotpaladyuti / | Kontext | 
	| RājNigh, 13, 98.1 | 
	| valmīkaśikharākāraṃ bhinnanīlāñjanaprabham / | Kontext | 
	| RCūM, 11, 69.1 | 
	| himavatpādaśikhare kaṅkuṣṭhamupajāyate / | Kontext | 
	| RCūM, 14, 93.2 | 
	| pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat // | Kontext | 
	| RCūM, 4, 39.1 | 
	| koṣṭhikā śikharāpūrṇaiḥ koliśairdhmānayogataḥ / | Kontext | 
	| RHT, 10, 3.1 | 
	| nānāvidhasaṃsthānaṃ nirjaraśikhariśikharasambhūtam / | Kontext | 
	| RPSudh, 4, 22.2 | 
	| kailāsaśikharājjātaṃ sahajaṃ tadudīritam // | Kontext | 
	| RRÅ, R.kh., 9, 2.3 | 
	| pāke dagdhaṃ bhavati śikharākāratā naiva bhūmau / | Kontext | 
	| RRÅ, V.kh., 13, 79.1 | 
	| valmīkaśikharākāraṃ bhaṅge nīlotpaladyuti / | Kontext | 
	| RRS, 3, 109.1 | 
	| valmīkaśikharākāraṃ bhaṅge nīlotpaladyuti / | Kontext | 
	| RRS, 3, 113.1 | 
	| himavatpādaśikhare kaṅkuṣṭhamupajāyate / | Kontext | 
	| RRS, 5, 95.2 | 
	| pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat // | Kontext | 
	| RRS, 8, 37.1 | 
	| koṣṭhikāśikharāpūrṇaiḥ kokilair dhmānayogataḥ / | Kontext | 
	| RSK, 2, 36.2 | 
	| pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat // | Kontext |