| RAdhy, 1, 12.2 |
| vadāmi vyañjito yatra yuktibhiḥ śṛṅkhalārasaḥ // | Kontext |
| RAdhy, 1, 13.1 |
| sūtadoṣāṃs tataḥ śuddhiṃ saṃskārāt prāk vadāmyaham / | Kontext |
| RAdhy, 1, 106.1 |
| taddrāvair mardayet sūtaṃ yathā pūrvoditaṃ kramāt / | Kontext |
| RAdhy, 1, 140.2 |
| rasaiḥ pūrvoditair bhūyo yāvat tad sphuṭam // | Kontext |
| RAdhy, 1, 269.1 |
| tataḥ ṣaṭsvapi loheṣu kāryaḥ prāgudito vidhiḥ / | Kontext |
| RArṇ, 1, 48.1 |
| nāstikenānubhāvena nāsti nāstīti yo vadet / | Kontext |
| RArṇ, 11, 199.2 |
| lakṣaṇaṃ dṛśyate yasya mūrchitaṃ taṃ vadanti hi // | Kontext |
| RArṇ, 12, 262.3 |
| paścāduṣṇodake kuṇḍe vidhiṃ kuryād yathoditaḥ // | Kontext |
| RArṇ, 8, 1.3 |
| rāgasaṃkhyāṃ tathā bījasādhanaṃ ca vada prabho // | Kontext |
| RājNigh, 13, 46.2 |
| nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam // | Kontext |
| RājNigh, 13, 177.2 |
| yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat // | Kontext |
| RājNigh, 13, 192.2 |
| yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam // | Kontext |
| RājNigh, 13, 214.2 |
| śikhikaṇṭhasamaṃ saumyaṃ rājāvartaṃ vadanti jātyamaṇim // | Kontext |
| RCint, 3, 212.1 |
| satyena vacanaṃ brūyādapriyaṃ na vadedvacaḥ / | Kontext |
| RCint, 3, 217.3 |
| divārātraṃ japenmantraṃ nāsatyavacanaṃ vadet // | Kontext |
| RCint, 8, 147.1 |
| nikṣipya triphalājalam uditaṃ yattad ghṛtaṃ ca dugdhaṃ ca / | Kontext |
| RCūM, 11, 71.1 |
| kecidvadanti kaṅkuṣṭhaṃ sadyo jātasya dantinaḥ / | Kontext |
| RCūM, 11, 72.2 |
| vadanti śvetapītābhaṃ tadatīva virecanam // | Kontext |
| RCūM, 12, 43.2 |
| pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo'pyuktarasādraso'yamuditaḥ ṣāḍguṇyasaṃsiddhaye // | Kontext |
| RCūM, 14, 1.1 |
| śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṅgābhidhānam / | Kontext |
| RCūM, 14, 1.2 |
| miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pi kaṣārthavācī // | Kontext |
| RCūM, 14, 75.1 |
| etat śrīsomadevoditaṃ guñjāyugmamitaṃ kaṇājyasahitaṃ saṃsevitaṃ hanti vai / | Kontext |
| RCūM, 14, 93.2 |
| pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat // | Kontext |
| RCūM, 14, 105.2 |
| atha pūrvoditaṃ tīkṣṇaṃ vasubhallakavāsayoḥ // | Kontext |
| RCūM, 14, 197.1 |
| bhūnāgodbhavasattvam uttamatamaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanake kurvīta tenormikām / | Kontext |
| RCūM, 16, 30.2 |
| sattvopalādisakalaṃ varatāmrapatrairjuṣṭaṃ ca hyamlamuditaṃ rasacāraṇāya // | Kontext |
| RCūM, 16, 33.2 |
| tattvaṃ hyetad vrajati sa javātsāradhūmāyanāni tattulyo'sau munibhirudito daṇḍadhārī ca nāmnā // | Kontext |
| RKDh, 1, 1, 7.8 |
| kaṇṭhe dvyaṅgulasaṃmitaṃ sumasṛṇaṃ droṇārdhayantropamaṃ gharṣaṃ caiva daśāṅgulaṃ talam idaṃ khalvākhyayantraṃ vadet // | Kontext |
| RKDh, 1, 1, 111.5 |
| tadvadācchādanaṃ ramyaṃ somānalamihoditam // | Kontext |
| RMañj, 4, 28.0 |
| no preview | Kontext |
| RMañj, 5, 1.2 |
| vakṣye sapratyayaṃ yogaṃ yathāgurumukhoditam // | Kontext |
| RMañj, 6, 325.2 |
| asādhyasyāpi kartavyā cikitsā śaṅkaroditā // | Kontext |
| RPSudh, 1, 87.1 |
| tasmānmayā mānakarma kathitavyaṃ yathoditam / | Kontext |
| RPSudh, 2, 108.1 |
| caturvidhānyeva tu bandhanāni śrīsūtarājasya mayoditāni / | Kontext |
| RPSudh, 3, 7.2 |
| uditadhātugaṇasya ca mūṣikāṃ kuru viṣaṃ viniveśaya tatra vai // | Kontext |
| RPSudh, 3, 65.2 |
| loke kīrtiparaṃparāṃ vitanute dharme matirjāyate prānte tasya parā gatirhi niyataṃ satyaṃ śivenoditam // | Kontext |
| RPSudh, 4, 4.2 |
| anye trayaḥ suvarṇasya prakārāḥ santi noditāḥ // | Kontext |
| RPSudh, 4, 118.1 |
| saṃśodhanānyeva hi māraṇāni guṇāguṇānyeva mayoditāni / | Kontext |
| RPSudh, 5, 2.3 |
| ete mahārasāścāṣṭāvuditā rasavādibhiḥ // | Kontext |
| RPSudh, 5, 80.2 |
| taṭe tapatyāḥ saṃjātaṃ tāpyākhyaṃ mākṣikaṃ vadet // | Kontext |
| RPSudh, 5, 114.3 |
| ye guṇāḥ kathitāḥ sadbhiḥ śilādhātau vadanti te // | Kontext |
| RPSudh, 5, 118.2 |
| noditaṃ māraṇaṃ tasya satvapātanakaṃ budhaiḥ // | Kontext |
| RPSudh, 5, 129.2 |
| viniḥsaretsarvasatvaṃ satyaṃ hi guruṇoditam // | Kontext |
| RPSudh, 6, 27.2 |
| jvaraghnam atihidhmāghnaṃ puṣpāṃjanamihoditam // | Kontext |
| RPSudh, 6, 56.1 |
| vadanti kaṃkuṣṭhamathāpare hi sadyaḥ prasūtasya ca dantinaḥ śakṛt / | Kontext |
| RPSudh, 7, 33.1 |
| dhmāpitaṃ hi khalu vajrasaṃjñakaṃ mārayediti vadanti tadvidaḥ / | Kontext |
| RRÅ, R.kh., 3, 42.2 |
| taddravairmardayet sūtaṃ yathā pūrvoditaṃ kramāt // | Kontext |
| RRÅ, R.kh., 3, 43.2 |
| parīkṣā mārite sūte kartavyā ca yathoditā // | Kontext |
| RRÅ, R.kh., 5, 12.1 |
| pradhmātaṃ vājimūtreṇa siktaṃ pūrvoditakramaiḥ / | Kontext |
| RRÅ, R.kh., 9, 2.4 |
| kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat // | Kontext |
| RRÅ, V.kh., 1, 6.1 |
| yataḥ paraśivātsūtastena sūtaḥ sa coditaḥ / | Kontext |
| RRÅ, V.kh., 1, 32.2 |
| sparśanātprāpyate muktiriti satyaṃ śivoditam / | Kontext |
| RRÅ, V.kh., 17, 52.2 |
| tiṣṭhate rasarūpaṃ taccirakālaṃ śivoditam // | Kontext |
| RRÅ, V.kh., 18, 129.3 |
| medinī sā svarṇamayī bhavetsatyaṃ śivoditam // | Kontext |
| RRÅ, V.kh., 19, 127.1 |
| yāmaikaṃ kuṭṭayetsiddho divyo dhūpaḥ śivoditaḥ / | Kontext |
| RRÅ, V.kh., 3, 1.1 |
| ṣaṭkāṣṭakaṃ hyaṣṭakamaṣṭakaṃ ca śodhyaṃ vimardyaṃ ca yathoditaṃ tat / | Kontext |
| RRÅ, V.kh., 4, 158.2 |
| jāyate kanakaṃ divyaṃ purā nāgārjunoditam // | Kontext |
| RRÅ, V.kh., 5, 52.1 |
| jāyate kanakaṃ divyaṃ purā nāgārjunoditam / | Kontext |
| RRÅ, V.kh., 8, 38.2 |
| tad vaṅgaṃ jāyate tāraṃ vaṅgastambhaṃ śivoditam // | Kontext |
| RRS, 11, 64.1 |
| kecidvadanti ṣaḍviṃśo jalūkābandhasaṃjñakaḥ / | Kontext |
| RRS, 11, 129.1 |
| devīśāstroditaḥ so 'yaṃ kakārādigaṇo mataḥ / | Kontext |
| RRS, 11, 130.3 |
| karkāruśca kaṭhillakaṃ ca katakaṃ karkoṭakaṃ karkaṭī kālī kāñjikameṣakādikagaṇaḥ śrīkṛṣṇadevoditaḥ // | Kontext |
| RRS, 3, 2.2 |
| gandhakasya tu māhātmyaṃ tadguhyaṃ vada me prabho // | Kontext |
| RRS, 3, 115.1 |
| kecidvadanti kaṅkuṣṭhaṃ sadyojātasya dantinaḥ / | Kontext |
| RRS, 3, 116.2 |
| vadanti śvetapītābhaṃ tadatīva virecanam // | Kontext |
| RRS, 4, 47.2 |
| pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo 'pyuktarasai raso 'yamuditaḥ ṣāḍguṇyasaṃsiddhaye // | Kontext |
| RRS, 5, 1.1 |
| śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṃgābhidhānam / | Kontext |
| RRS, 5, 1.2 |
| miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pyanekārthavācī // | Kontext |
| RRS, 5, 95.2 |
| pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat // | Kontext |
| RRS, 5, 118.1 |
| atha pūrvoditaṃ tīkṣṇaṃ vasubhallakavāsayoḥ / | Kontext |
| RRS, 5, 231.1 |
| bhūnāgodbhavasattvamuttamamidaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanakenaikaṃ gatenormikām / | Kontext |
| RRS, 8, 63.1 |
| uditairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi / | Kontext |
| RSK, 2, 36.2 |
| pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat // | Kontext |