| ÅK, 1, 25, 100.1 |
| asaṃyogaśca sūtena pañcadhā drutilakṣaṇam / | Kontext |
| ÅK, 1, 26, 202.1 |
| koṣṭhikā vividhākārāstāsāṃ lakṣaṇamucyate / | Kontext |
| ÅK, 2, 1, 3.1 |
| padmarāgādiratnānāṃ lakṣaṇaṃ jātimāhvayam / | Kontext |
| ÅK, 2, 1, 13.2 |
| utpattilakṣaṇaṃ jātiṃ gandhakaṃ śodhayedataḥ // | Kontext |
| ÅK, 2, 1, 291.2 |
| dhāraṇaṃ sāraṇaṃ caiva kramādvakṣyāmi lakṣaṇam // | Kontext |
| BhPr, 1, 8, 172.1 |
| puṃstrīnapuṃsakānīha lakṣaṇīyāni lakṣaṇaiḥ / | Kontext |
| KaiNigh, 2, 56.2 |
| apsu saṃplavate cāpi māyūraṃ tutthalakṣaṇam // | Kontext |
| KaiNigh, 2, 72.1 |
| ghṛṣṭe tu gairikākārametatsrotojalakṣaṇam / | Kontext |
| RAdhy, 1, 128.1 |
| jīrṇasya lakṣaṇaṃ jñeyaṃ jalaukādaṇḍadhāriṇaḥ / | Kontext |
| RAdhy, 1, 129.2 |
| agnau hi vyomajīrṇasya lakṣaṇam // | Kontext |
| RArṇ, 10, 1.2 |
| rasasya lakṣaṇaṃ kiṃvā rasakarma ca kīdṛśam / | Kontext |
| RArṇ, 10, 2.2 |
| prāgevoktā rasotpattis tallakṣaṇam ataḥ śṛṇu // | Kontext |
| RArṇ, 11, 1.2 |
| lakṣaṇaṃ śodhanaṃ caiva pāradasya śrutaṃ mayā / | Kontext |
| RArṇ, 11, 54.2 |
| ṣaṣṭhe tu golakākāraḥ kramājjīrṇasya lakṣaṇam // | Kontext |
| RArṇ, 11, 76.2 |
| agnau tiṣṭhati niṣkampo vyomajīrṇasya lakṣaṇam // | Kontext |
| RArṇ, 11, 199.2 |
| lakṣaṇaṃ dṛśyate yasya mūrchitaṃ taṃ vadanti hi // | Kontext |
| RArṇ, 11, 201.2 |
| badhyate sūtakaṃ yacca jalūkābandhalakṣaṇam // | Kontext |
| RArṇ, 11, 202.2 |
| śikhimadhye dhṛtaṃ tiṣṭhet mūrtibandhasya lakṣaṇam // | Kontext |
| RArṇ, 11, 204.2 |
| agnimadhye yadā tiṣṭhet paṭṭabandhasya lakṣaṇam // | Kontext |
| RArṇ, 11, 205.2 |
| capalatvaṃ yadā naṣṭaṃ bhasmasūtasya lakṣaṇam // | Kontext |
| RArṇ, 11, 206.2 |
| āvartate rasastadvat khoṭakasya ca lakṣaṇam // | Kontext |
| RArṇ, 11, 207.2 |
| akṣayaṃ kaṭhinaṃ śvetaṃ khoṭabandhasya lakṣaṇam // | Kontext |
| RArṇ, 12, 176.2 |
| taddrutaṃ kāñcanaṃ divyaṃ bhavellakṣaṇasaṃyutam // | Kontext |
| RArṇ, 13, 4.1 |
| sumukho nirmukho dhatte sampūrṇottamalakṣaṇe / | Kontext |
| RArṇ, 15, 139.3 |
| divyauṣadhipuṭaṃ pācyaṃ rasakhoṭasya lakṣaṇam // | Kontext |
| RArṇ, 4, 21.2 |
| sarvatra sūtako yāti muktvā bhūdharalakṣaṇam // | Kontext |
| RArṇ, 6, 1.2 |
| devadeva mahādeva śaktīnāṃ lakṣaṇaṃ katham / | Kontext |
| RArṇ, 6, 139.1 |
| ityuktamabhrakādīnāṃ caturṇāṃ lakṣaṇādikam / | Kontext |
| RArṇ, 7, 1.2 |
| saha lakṣaṇasaṃskārair ājñāpaya mahārasān / | Kontext |
| RājNigh, 13, 181.2 |
| tṛṇagrāhī mṛdurnīlo durlabho lakṣaṇānvitaḥ // | Kontext |
| RCint, 3, 42.3 |
| tatprāptau prāptameva syādvijñānaṃ muktilakṣaṇam // | Kontext |
| RCint, 3, 100.1 |
| garbhadrutim antareṇa jāraṇaiva na syādatastallakṣaṇamāha / | Kontext |
| RCint, 7, 50.2 |
| strīpuṃnapuṃsakātmāno lakṣaṇena tu lakṣayet // | Kontext |
| RCint, 7, 62.2 |
| vajralakṣaṇasaṃyuktaṃ dāhaghātāsahiṣṇu tat // | Kontext |
| RCūM, 14, 93.2 |
| pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat // | Kontext |
| RCūM, 4, 100.2 |
| drutaṃ yogaśca sūtena pañcadhā drutilakṣaṇam // | Kontext |
| RCūM, 5, 127.2 |
| koṣṭhikā vividhākārāstāsāṃ lakṣaṇamucyate // | Kontext |
| RHT, 3, 13.2 |
| grāsaḥ piṣṭī garbhastrilakṣaṇā cāraṇā bhavati // | Kontext |
| RHT, 6, 3.2 |
| jīrṇasya lakṣaṇamatho jñeyaṃ yantrātsamuddhṛtya // | Kontext |
| RHT, 6, 10.2 |
| grasate na hi sarvāṅgaṃ gaganamato lakṣaṇairjñeyam // | Kontext |
| RMañj, 1, 12.2 |
| etallakṣaṇasaṃyukto rasavidyāgururbhavet // | Kontext |
| RMañj, 2, 51.2 |
| sphuṭanaṃ punarāvṛttirbaddhasūtasya lakṣaṇam // | Kontext |
| RMañj, 3, 16.2 |
| puṃstrīnapuṃsakaṃ ceti lakṣaṇena tu lakṣayet // | Kontext |
| RPSudh, 1, 48.2 |
| ūrdhvapātanayaṃtrasya lakṣaṇaṃ tadihocyate / | Kontext |
| RPSudh, 1, 80.1 |
| ato hi jalayaṃtrasya lakṣaṇaṃ kathyate mayā / | Kontext |
| RPSudh, 4, 64.2 |
| lepo'pi naiva jāyeta śuddhakāṃtasya lakṣaṇam // | Kontext |
| RRÅ, R.kh., 2, 46.2 |
| lakṣaṇaṃ bhasmasūtasya śreṣṭhaṃ syāduttarottaram // | Kontext |
| RRÅ, R.kh., 4, 47.2 |
| vahnimadhye yadā tiṣṭhettadā vṛkṣasya lakṣaṇam // | Kontext |
| RRÅ, R.kh., 5, 18.2 |
| puṃstrīnapuṃsakāścaite lakṣaṇena tu lakṣayet // | Kontext |
| RRÅ, R.kh., 9, 2.4 |
| kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat // | Kontext |
| RRÅ, V.kh., 1, 14.2 |
| evaṃ lakṣaṇasaṃyukto rasavidyāgurur bhavet // | Kontext |
| RRÅ, V.kh., 1, 17.1 |
| ityevaṃ lakṣaṇairyuktāḥ śiṣyāḥ syū rasasiddhaye / | Kontext |
| RRÅ, V.kh., 1, 28.1 |
| tanmadhye vedikā ramyā kartavyā lakṣaṇānvitā / | Kontext |
| RRÅ, V.kh., 1, 42.1 |
| pūjānte havanaṃ kuryādyonikuṇḍe sulakṣaṇe / | Kontext |
| RRÅ, V.kh., 3, 2.2 |
| puṃstrīnapuṃsakāś ceti lakṣaṇena tu lakṣayet // | Kontext |
| RRS, 10, 32.2 |
| koṣṭhikā vividhākārāstāsāṃ lakṣaṇam ucyate // | Kontext |
| RRS, 5, 95.2 |
| pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat // | Kontext |
| RRS, 8, 83.2 |
| asaṃyogaśca sūtena pañcadhā drutilakṣaṇam // | Kontext |
| RSK, 2, 36.2 |
| pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat // | Kontext |