| BhPr, 2, 3, 197.2 | 
	| ṣaṇḍhatvanāśanaḥ śūraḥ khecaraḥ siddhidaḥ paraḥ // | Kontext | 
	| RAdhy, 1, 204.1 | 
	| devadānavagandharvasiddhaguhyakakhecaraiḥ / | Kontext | 
	| RArṇ, 11, 151.1 | 
	| jārayet sarvaratnāni baddhaḥ khecaratāṃ nayet / | Kontext | 
	| RArṇ, 11, 154.1 | 
	| sarvaṃ ca jārayedvajraṃ tadāsau khecaro rasaḥ / | Kontext | 
	| RArṇ, 11, 163.1 | 
	| ekaike rasarājo'yaṃ baddhaḥ khecaratāṃ nayet / | Kontext | 
	| RArṇ, 12, 247.2 | 
	| avadhyaḥ sarvabhūtānāṃ svecchācāraḥ sa khecaraḥ // | Kontext | 
	| RArṇ, 12, 337.3 | 
	| krīḍate khecarair bhogaiḥ svecchayā śivatāṃ vrajet // | Kontext | 
	| RArṇ, 14, 44.2 | 
	| koṭivedhī na saṃdeho vaktrasthaḥ khecaraṃ padam // | Kontext | 
	| RArṇ, 16, 27.1 | 
	| bhramate dakṣiṇāvartas tadāsau khecaro rasaḥ / | Kontext | 
	| RājNigh, 13, 107.2 | 
	| khecaraścāmaraḥ prokto dehado mṛtyunāśanaḥ // | Kontext | 
	| RājNigh, 13, 110.1 | 
	| mūrchito harate vyādhīn baddhaḥ khecarasiddhidaḥ / | Kontext | 
	| RMañj, 1, 5.1 | 
	| harati sakalarogānmūrchito yo narāṇāṃ vitarati kila baddhaḥ khecaratvaṃ javena / | Kontext | 
	| RRÅ, V.kh., 18, 114.1 | 
	| khecaro rasarājendro mukhasthaḥ khegatipradaḥ / | Kontext | 
	| RRÅ, V.kh., 18, 130.2 | 
	| sa bhavetkhecaro divyo mahākāyo mahābalaḥ // | Kontext | 
	| RRS, 11, 88.2 | 
	| akṣīṇaścāgnibaddho'sau khecaratvādikṛt sa hi // | Kontext |