| RArṇ, 12, 366.1 | |
| lihati śayanakāle vāmanetrāvasevī ghananibiḍasumadhyo mattamātaṃgadarpaḥ / | Kontext |
| RHT, 12, 2.2 | |
| saṃtyajati nibiḍabhāvaṃ satve saṃmilati sudhmātam // | Kontext |
| RHT, 7, 1.2 | |
| yajjīryate pracurakevalavahniyogāt tasmādviḍaiḥ suniviḍaiḥ saha jāraṇā syāt // | Kontext |
| RMañj, 4, 6.2 | |
| ghanaṃ guruṃ ca niviḍaṃ śṛṅgākāraṃ tu śṛṅgikam // | Kontext |
| RRS, 11, 92.1 | |
| hemnā vā rajatena vā sahacaro dhmāto vrajatyekatām akṣīṇo nibiḍo guruśca guṭikākāro 'tidīrghojjvalaḥ / | Kontext |