| RAdhy, 1, 325.2 |
| kṛtvā cātyujjvalaṃ tatra śuddhaṃ rasarantīṃ kṣipet // | Kontext |
| RAdhy, 1, 481.1 |
| tadātmajaś campanāmadheyo rasajñageyojjvalakāntikīrtiḥ / | Kontext |
| RājNigh, 13, 188.1 |
| pātre yatra nyaste payaḥ prayātyeva gojalojjvalatām / | Kontext |
| RHT, 5, 50.1 |
| āvṛtte'pyāvartyaṃ hemavare kṣepyamujjvale nāgam / | Kontext |
| RMañj, 1, 15.1 |
| antaḥsunīlo bahirujjvalo vā madhyāhṇasūryapratimaprakāśaḥ / | Kontext |
| RPSudh, 4, 23.2 |
| yadrūpyaṃ vahninā taptam ujjvalaṃ hi viniḥsaret / | Kontext |
| RPSudh, 4, 95.1 |
| chede kṛṣṇaṃ guru snigdhaṃ drutadrāvam athojjvalam / | Kontext |
| RRS, 11, 92.1 |
| hemnā vā rajatena vā sahacaro dhmāto vrajatyekatām akṣīṇo nibiḍo guruśca guṭikākāro 'tidīrghojjvalaḥ / | Kontext |