| ÅK, 1, 26, 66.1 | 
	| sthūlabhāṇḍodarasyāntarvālukāṃ nikṣipecchubhām / | Kontext | 
	| ÅK, 1, 26, 72.2 | 
	| sandhibandhe viśuṣke ca kṣipedupari vālukām // | Kontext | 
	| ÅK, 1, 26, 76.1 | 
	| pañcāḍhavālukācūrṇaṃ bhāṇḍe nikṣipya yatnataḥ / | Kontext | 
	| ÅK, 1, 26, 119.2 | 
	| vālukāṃ tadbahiśchāṇavahniṃ koṣṭhyāṃ rasaṃ priye // | Kontext | 
	| ÅK, 1, 26, 124.2 | 
	| nyubjāṃ sandhiṃ mṛdā liptvā vālukāṃ khorikāntagām // | Kontext | 
	| ÅK, 1, 26, 126.2 | 
	| bhāṇḍe vitastigambhīre vālukāsu pratiṣṭhitā // | Kontext | 
	| ÅK, 1, 26, 131.1 | 
	| vālukāgūḍhasarvāṅgāṃ yantre mūṣāṃ rasānvitām / | Kontext | 
	| ÅK, 1, 26, 234.2 | 
	| vālukābhiḥ prataptābhiryantraṃ tadvālukāpuṭam // | Kontext | 
	| ÅK, 2, 1, 8.2 | 
	| gorocano'mlavetaśca kācacchagaṇavālukāḥ // | Kontext | 
	| ÅK, 2, 1, 354.1 | 
	| sā vālukā śramaghnī saṃsekātsannipātaghnī / | Kontext | 
	| ÅK, 2, 1, 358.2 | 
	| śigruḥ kośātakī vandhyā kākamācī ca vālukā // | Kontext | 
	| BhPr, 1, 8, 149.1 | 
	| vālukā sikatā proktā śarkarā retajāpi ca / | Kontext | 
	| BhPr, 1, 8, 149.2 | 
	| vālukā lekhanī śītā vraṇoraḥkṣatanāśinī // | Kontext | 
	| BhPr, 2, 3, 33.2 | 
	| kūpikākaṇṭhaparyantaṃ vālukābhiśca pūrite // | Kontext | 
	| BhPr, 2, 3, 41.1 | 
	| vālukābhiḥ samastāṅgaṃ garte mūṣāṃ rasānvitām / | Kontext | 
	| BhPr, 2, 3, 63.1 | 
	| vālukābhiḥ prapūryātha vibhūtilavaṇāmbubhiḥ / | Kontext | 
	| BhPr, 2, 3, 171.2 | 
	| piṭharīṃ vālukāpūrair bhṛtvā kūpikāgalam // | Kontext | 
	| BhPr, 2, 3, 216.1 | 
	| kambalādgalitaṃ sūkṣmaṃ vālukārahitaṃ ca yat / | Kontext | 
	| KaiNigh, 2, 149.1 | 
	| nānādhātumayī kārā vālukā sikatā matā / | Kontext | 
	| MPālNigh, 4, 65.1 | 
	| paṅkaḥ kardamako jñeyo vālukā sikatā tathā / | Kontext | 
	| MPālNigh, 4, 65.3 | 
	| vālukā lekhanī śītā vraṇoraḥkṣatanāśinī // | Kontext | 
	| RAdhy, 1, 91.1 | 
	| bhūgarte kumpikāṃ kṣiptvā dattvā copari vālukām / | Kontext | 
	| RAdhy, 1, 118.1 | 
	| mukhe koḍīyakaṃ dadyāt kuṇḍīkā vālukābhṛtā / | Kontext | 
	| RAdhy, 1, 118.2 | 
	| kumpikāṃ vālukāmadhye kṣiptvā copari vālukām // | Kontext | 
	| RAdhy, 1, 118.2 | 
	| kumpikāṃ vālukāmadhye kṣiptvā copari vālukām // | Kontext | 
	| RAdhy, 1, 470.2 | 
	| tatpātraṃ vālukāpūrṇaṃ sthālikāntaśca vinyaset // | Kontext | 
	| RājNigh, 13, 135.1 | 
	| sikatā vālukā siktā śītalā sūkṣmaśarkarā / | Kontext | 
	| RājNigh, 13, 136.1 | 
	| vālukā madhurā śītā saṃtāpaśramanāśinī / | Kontext | 
	| RCint, 3, 87.2 | 
	| vālukopari puṭo yuktyā mahāmudrayā ca nirvāhaḥ // | Kontext | 
	| RCint, 3, 165.2 | 
	| vālukāhaṇḍimadhyasthaṃ śarāvapuṭamadhyagam // | Kontext | 
	| RCūM, 11, 78.1 | 
	| kāsīsaṃ vālukādyekaṃ puṣpapūrvamathāparam / | Kontext | 
	| RCūM, 11, 78.3 | 
	| vālukāpūrvakāsīsaṃ śvitraghnaṃ keśarañjanam // | Kontext | 
	| RCūM, 5, 67.2 | 
	| sthūlabhāṇḍodarasyāntar vālukāṃ nikṣipecchubhām // | Kontext | 
	| RCūM, 5, 74.1 | 
	| saṃdhibandhe viśuṣke ca kṣipedupari vālukāḥ / | Kontext | 
	| RCūM, 5, 77.2 | 
	| pañcāḍhavālukāpūrṇe bhāṇḍe nikṣipya yatnataḥ // | Kontext | 
	| RCūM, 5, 159.2 | 
	| vālukābhiḥ prataptābhiryatra tadvālukāpuṭam // | Kontext | 
	| RKDh, 1, 1, 43.1 | 
	| vālukācitasarvāṅgāṃ kumudīṃ kuṇḍagāṃ pacet / | Kontext | 
	| RKDh, 1, 1, 44.1 | 
	| vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām / | Kontext | 
	| RKDh, 1, 1, 76.4 | 
	| bhāṇḍasthavālukā kaṇṭhalagnā tatsaikataṃ bhavet // | Kontext | 
	| RKDh, 1, 1, 80.1 | 
	| bhāṇḍe vitastigambhīre vālukāsu pratiṣṭhitām / | Kontext | 
	| RKDh, 1, 1, 84.1 | 
	| bhāṇḍe vitastigambhīre vālukāsu pratiṣṭhitām / | Kontext | 
	| RKDh, 1, 1, 86.2 | 
	| pañcāḍhavālukāpūrṇabhāṇḍe nikṣipya yatnataḥ / | Kontext | 
	| RKDh, 1, 1, 90.2 | 
	| kaṇṭhaṃ kūpikāṃ tatra vālukābhiḥ prapūrayet // | Kontext | 
	| RKDh, 1, 1, 225.6 | 
	| vālukā pañcāḍhakapramāṇā deyā / | Kontext | 
	| RKDh, 1, 2, 39.1 | 
	| vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām / | Kontext | 
	| RMañj, 2, 17.2 | 
	| viracya kavacīyantraṃ vālukābhiḥ prapūrayet // | Kontext | 
	| RMañj, 3, 41.1 | 
	| kambalādgalitaṃ ślakṣṇaṃ vālukārahitaṃ ca yat / | Kontext | 
	| RMañj, 4, 5.2 | 
	| vālukaṃ vālukākāraṃ vatsanābhaṃ tu pāṇḍuram // | Kontext | 
	| RPSudh, 10, 6.1 | 
	| vālukānāmakaṃ cāpi pātālaṃ bhūdharābhidham / | Kontext | 
	| RPSudh, 10, 50.1 | 
	| garte tu vālukāpūrṇe madhye dravyaṃ tu vinyaset / | Kontext | 
	| RPSudh, 3, 30.1 | 
	| upari vālukayā paripūrya tacchagaṇakaiśca puṭaṃ paridīyatām / | Kontext | 
	| RRÅ, R.kh., 4, 40.1 | 
	| tribhāgaṃ vālukā lagnā pādāṃśena bahiḥ sthitāḥ / | Kontext | 
	| RRÅ, V.kh., 16, 105.2 | 
	| vālukābhāṇḍamadhye tu yāvajjīryati gaṃdhakam // | Kontext | 
	| RRÅ, V.kh., 7, 30.2 | 
	| vālukāhaṇḍimadhyasthaṃ śrāvasaṃpuṭamadhyagam // | Kontext | 
	| RRÅ, V.kh., 9, 48.1 | 
	| vālukābhāṇḍamadhye tu cullyāṃ mṛdvagninā pacet / | Kontext | 
	| RRS, 10, 61.2 | 
	| vālukābhiḥ prataptābhiryatra tadvālukāpuṭam // | Kontext | 
	| RRS, 3, 52.0 | 
	| kāsīsaṃ vālukādyekaṃ puṣpapūrvam athāparam // | Kontext | 
	| RRS, 3, 53.2 | 
	| vālukāpuṣpakāsīsaṃ śvitraghnaṃ keśarañjanam // | Kontext | 
	| RRS, 9, 34.1 | 
	| bhāṇḍe vitastigambhīre vālukāsupratiṣṭhitā / | Kontext | 
	| RRS, 9, 36.1 | 
	| pañcāḍhavālukāpūrṇabhāṇḍe nikṣipya yatnataḥ / | Kontext | 
	| RRS, 9, 41.1 | 
	| vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām / | Kontext | 
	| RSK, 2, 38.3 | 
	| paṅkaśuṣkarasau pūrvau vālukāsadṛśaḥ kharaḥ // | Kontext | 
	| ŚdhSaṃh, 2, 11, 32.1 | 
	| vālukābhiḥ prapūryātha vibhūtilavaṇāmbubhiḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 32.1 | 
	| piṭharīṃ vālukāpūrair bhṛtvā kūpikāgalam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 242.1 | 
	| vālukābhiḥ prapūryātha vahniryāmadvayaṃ bhavet / | Kontext |