| RAdhy, 1, 314.1 |
| teṣu kāryā yatnena gartakāḥ / | Kontext |
| RCūM, 14, 200.2 |
| sārdhahastapravistāre nimne garte sugarttake // | Kontext |
| RCūM, 15, 13.3 |
| tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate // | Kontext |
| RKDh, 1, 2, 36.2 |
| gajahastapramāṇena caturasraṃ ca gartakam / | Kontext |
| RPSudh, 10, 31.1 |
| veṣṭitā mṛṇmayenātha ekabhittau ca gartakam / | Kontext |
| RPSudh, 10, 44.1 |
| rājahastapramāṇaṃ hi caturasraṃ hi gartakam / | Kontext |
| RPSudh, 3, 24.1 |
| sakalapūrṇakṛtaṃ ca sugartakaṃ galitanimbuphalodbhavakena vai / | Kontext |
| RPSudh, 4, 86.2 |
| tataḥ śaṇabhavenāpi vastreṇācchādya gartakam // | Kontext |
| RSK, 2, 41.2 |
| ṣoḍaśāṅgulamāne hi nirvātagartake puṭet // | Kontext |