| RArṇ, 11, 187.3 |
| tutthena saṃyutenaitannāgābhraṃ dvaṃdvitaṃ bhavet // | Kontext |
| RArṇ, 14, 49.1 |
| vajreṇa dvaṃdvitaṃ hema kāntaśulvakayojitam / | Kontext |
| RArṇ, 14, 104.2 |
| tadbhasma kārayet khoṭaṃ tīkṣṇena dvaṃdvitaṃ saha // | Kontext |
| RArṇ, 14, 148.1 |
| vajreṇa dvaṃdvayeddhema hemnā ca dvaṃdvayedrasam / | Kontext |
| RArṇ, 14, 148.1 |
| vajreṇa dvaṃdvayeddhema hemnā ca dvaṃdvayedrasam / | Kontext |
| RArṇ, 14, 148.2 |
| rasena dvaṃdvayeddehaṃ sa deho hy ajarāmaraḥ // | Kontext |
| RArṇ, 8, 42.2 |
| dvaṃdvitaṃ tāpyasattvena rasarājasya rañjanam // | Kontext |
| RArṇ, 8, 55.2 |
| khasattvaṃ raviṇā yojyaṃ dvaṃdvitaṃ syādrasāyane // | Kontext |
| RHT, 12, 3.2 |
| strīstanyena tu piṣṭaiḥ rasāyane dvaṃdvitaṃ yojyam // | Kontext |
| RKDh, 1, 1, 115.3 |
| somānalamiti proktaṃ dvaṃdvitaṃ vyomasattvakam // | Kontext |
| RRÅ, V.kh., 10, 4.1 |
| nāgābhraṃ dvaṃdvitaṃ tulyaṃ svarṇe vāhyaṃ dviṣaḍguṇam / | Kontext |
| RRÅ, V.kh., 10, 5.1 |
| svarṇaṃ pītābhrasattvaṃ ca tulyāṃśaṃ dvaṃdvitaṃ dhamet / | Kontext |
| RRÅ, V.kh., 10, 90.2 |
| rāgai rañjitabījajālam akhilaṃ bāhyāṃ drutiṃ dvaṃdvitāṃ sūte sarvamidaṃ krameṇa vidhinā siddhairbiḍairjārayet // | Kontext |
| RRÅ, V.kh., 13, 104.1 |
| dvaṃdvitaṃ vyomasattvaṃ ca bījāni vividhāni ca / | Kontext |
| RRÅ, V.kh., 13, 104.2 |
| dvaṃdvitaṃ vajrabījaṃ ca bhāvitaṃ sārayetsadā // | Kontext |
| RRÅ, V.kh., 13, 105.2 |
| taddvaṃdvitaṃ carati sūtavaro'bhiṣiktaṃ vipro yathā madhurapāyasamājyayuktam // | Kontext |
| RRÅ, V.kh., 14, 19.2 |
| tīkṣṇapāṣāṇasattvaṃ vā dvaṃdvitaṃ vyomasattvavat // | Kontext |
| RRÅ, V.kh., 15, 17.1 |
| tāpyasattvābhrayoḥ sattvaṃ dvaṃdvitaṃ drāvayetpunaḥ / | Kontext |
| RRÅ, V.kh., 15, 24.2 |
| pūrvadvaṃdvitakhoṭasya drāvitasya punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 15, 31.1 |
| dvaṃdvitaṃ pūrvayogena hyabhiṣiktaṃ ca kārayet / | Kontext |
| RRÅ, V.kh., 15, 36.1 |
| svarṇena dvaṃdvitaṃ vajraṃ pūrvavaccābhiṣekitam / | Kontext |
| RRÅ, V.kh., 15, 73.1 |
| pādāṃśaṃ jārayettasya dvaṃdvitaṃ vyomasattvakam / | Kontext |
| RRÅ, V.kh., 15, 85.2 |
| dvaṃdvitaṃ pūrvavajjāryaṃ mātrāyuktiśca pūrvavat // | Kontext |
| RRÅ, V.kh., 15, 100.2 |
| bhāgāḥ surañjitasyaiva cūrṇīkṛtvātha dvaṃdvayet // | Kontext |
| RRÅ, V.kh., 15, 115.2 |
| dvaṃdvitaṃ vyomasatvaṃ tu yāvad aṣṭaguṇaṃ tathā // | Kontext |
| RRÅ, V.kh., 15, 117.1 |
| svarṇena dvaṃdvitaṃ vajraṃ samāṃśena tu jārayet / | Kontext |
| RRÅ, V.kh., 18, 88.1 |
| ṣaḍguṇaṃ dvaṃdvite vyomni sarvaṃ jāryaṃ ca pūrvavat / | Kontext |
| RRÅ, V.kh., 18, 91.1 |
| drutiṃ samasamāṃ sūte dvaṃdvayitvātha jārayet / | Kontext |
| RRÅ, V.kh., 18, 92.2 |
| dvaṃdvitāṃ jārayettulyāṃ tato raṃjakabījakam // | Kontext |
| RRÅ, V.kh., 18, 107.1 |
| vāsanāmukhite sūte dvaṃdvitaṃ vyomasatvakam / | Kontext |
| RRÅ, V.kh., 18, 163.2 |
| athavā dvaṃdvitaṃ vajraṃ samaṃ svarṇena yatkṛtam // | Kontext |
| RRÅ, V.kh., 18, 166.1 |
| svarṇadvaṃdvitavajraṃ vā jārayettatpunaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 18, 172.2 |
| dvaṃdvitaṃ rasarājasya jāryamabhradrutiryathā / | Kontext |
| RRÅ, V.kh., 8, 32.2 |
| tāreṇa dvaṃdvayedvajraṃ svarṇena dvaṃdvitaṃ yathā // | Kontext |
| RRÅ, V.kh., 8, 32.2 |
| tāreṇa dvaṃdvayedvajraṃ svarṇena dvaṃdvitaṃ yathā // | Kontext |