| ÅK, 2, 1, 79.1 |
| saptadhā dadhyajāpittairgharme tāpyaṃ viśuddhaye / | Kontext |
| ÅK, 2, 1, 113.2 |
| ādāya bhāvayed gharme vajrīkṣīrairdināvadhi // | Kontext |
| ÅK, 2, 1, 120.1 |
| mākṣīkaṃ tīvragharmeṇa dinamamlaiśca mardayet / | Kontext |
| ÅK, 2, 1, 145.1 |
| peṣaṇaṃ gharmapākaṃ ca sthālīpākaṃ puṭaṃ kramāt / | Kontext |
| ÅK, 2, 1, 149.1 |
| pūrvāhne peṣaṇaṃ kāryaṃ madhyāhne gharmapācanam / | Kontext |
| ÅK, 2, 1, 157.1 |
| dhānyābhraṃ mardayedamlairgharme saṃsthāpayettataḥ / | Kontext |
| ÅK, 2, 1, 179.1 |
| gharmapākaṃ mardanaṃ ca sthālīpākaṃ puṭaṃ kramāt / | Kontext |
| ÅK, 2, 1, 354.2 |
| kāsīsaṃ bhāvayed gharme dinaṃ jambīrajairdravaiḥ // | Kontext |
| BhPr, 1, 8, 78.1 |
| nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ / | Kontext |
| BhPr, 2, 3, 98.1 |
| gharme dhṛtvā rubūkasya patrairācchādayed budhaḥ / | Kontext |
| RArṇ, 14, 170.2 |
| yāmamātraṃ ca gharme tu drutirmilati vai rasam // | Kontext |
| RArṇ, 7, 19.1 |
| nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ / | Kontext |
| RArṇ, 7, 52.2 |
| sitaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham // | Kontext |
| RCint, 3, 39.2 |
| dinaikaṃ dhārayed gharme mṛtpātre vā śilodbhave // | Kontext |
| RCint, 3, 66.3 |
| śatavāraṃ khare gharme viḍo'yaṃ hemajāraṇe // | Kontext |
| RCint, 3, 75.1 |
| gomūtrairgandhakaṃ gharme śatavāraṃ vibhāvayet / | Kontext |
| RCint, 6, 60.2 |
| gharme dhṛtvoruvūkasya patrairācchādayed budhaḥ // | Kontext |
| RCint, 7, 45.2 |
| kṣuttṛṣṇāśramagharmādhvasevini kṣayarogiṇi / | Kontext |
| RCint, 7, 112.2 |
| amlavargayutenādau dine gharme vibhāvayet // | Kontext |
| RCint, 8, 96.1 |
| munirasapiṣṭaviḍaṅgaṃ munirasalīḍhaṃ cirasthitaṃ gharme / | Kontext |
| RCūM, 10, 38.1 |
| piṣṭvā piṣṭvā prayatnena śoṣayedgharmayogataḥ / | Kontext |
| RCūM, 11, 27.2 |
| vilipya sakalaṃ dehaṃ tiṣṭhed gharme tataḥ param // | Kontext |
| RCūM, 12, 38.1 |
| nīlajyotirlatākande ghṛṣṭaṃ gharme viśoṣitam / | Kontext |
| RCūM, 4, 8.2 |
| arkātape tīvratare sagharme piṣṭī bhavetsā navanītarūpā // | Kontext |
| RMañj, 6, 97.1 |
| tridinaṃ muśalīkandairbhāvayed gharmarakṣitam / | Kontext |
| RMañj, 6, 185.2 |
| dinaṃ gharme vimardyātha golikāṃ tasya yojayet // | Kontext |
| RPSudh, 2, 45.1 |
| snuhikṣīreṇa saptāhaṃ sūryagharme sutīvrake / | Kontext |
| RPSudh, 2, 63.1 |
| citraṃ gharmaprasaṃgena bandhamāyāti pāradaḥ / | Kontext |
| RPSudh, 3, 61.1 |
| rasena sārdhaṃ hi kumārikāyā mūṣāṃ vidadhyādravigharmaśoṣitām / | Kontext |
| RPSudh, 7, 33.2 |
| nīlajvālāvīrudhaḥ kandakeṣu ghṛṣṭaṃ gharme śoṣitaṃ bhasmabhāvam // | Kontext |
| RRÅ, R.kh., 6, 38.2 |
| gharmapākaṃ mardanaṃ ca puṭaṃ caivam anukramāt // | Kontext |
| RRÅ, R.kh., 7, 10.2 |
| saptadhā tairajāpittair gharme bhāvyaṃ viśuddhaye // | Kontext |
| RRÅ, R.kh., 9, 17.2 |
| dinaikaṃ bhāvayedgharme dravaiḥ pūryaṃ punaḥ punaḥ // | Kontext |
| RRÅ, R.kh., 9, 19.1 |
| dinaikaṃ bhāvayed gharme dravaṃ deyaṃ punaḥ punaḥ / | Kontext |
| RRÅ, R.kh., 9, 21.1 |
| mṛtpātrasthaṃ kṣiped gharme dantyā drāvaiḥ prapūrayet / | Kontext |
| RRÅ, R.kh., 9, 22.1 |
| mriyate tīvragharmeṇa cūrṇīkṛtya niyojayet / | Kontext |
| RRÅ, V.kh., 10, 46.1 |
| saurāṣṭrīṃ bhāvayed gharme gavāṃ pittaiḥ tridhātataḥ / | Kontext |
| RRÅ, V.kh., 10, 61.3 |
| daśāhaṃ bhāvayed gharme viḍo'yaṃ jāraṇe hitaḥ // | Kontext |
| RRÅ, V.kh., 10, 64.1 |
| gomūtraṃ gaṃdhakaṃ gharme śatavāraṃ vibhāvayet / | Kontext |
| RRÅ, V.kh., 10, 81.0 |
| śatavāraṃ khare gharme viḍo'yaṃ hemajāraṇe // | Kontext |
| RRÅ, V.kh., 10, 83.2 |
| śatavāraṃ khare gharme biḍo'yaṃ hemajāraṇe // | Kontext |
| RRÅ, V.kh., 10, 84.2 |
| śatadhā taṃ khare gharme viḍo'yaṃ sarvajāraṇe // | Kontext |
| RRÅ, V.kh., 11, 35.2 |
| dinaikaṃ dhārayed gharme mṛtpātre vāsito bhavet // | Kontext |
| RRÅ, V.kh., 12, 11.2 |
| taṃ yaṃtraṃ dhārayed gharme jārito jāyate rasaḥ // | Kontext |
| RRÅ, V.kh., 12, 57.2 |
| gharme dhāryaṃ dinaikaṃ tu caratyeva na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 13, 23.1 |
| ādāya bhāvayed gharme vajrīkṣīrairdināvadhi / | Kontext |
| RRÅ, V.kh., 13, 29.2 |
| mākṣikaṃ tīvragharmeṇa dinairamlaiśca mardayet // | Kontext |
| RRÅ, V.kh., 13, 102.1 |
| sthitaṃ gharme punastasmin drutaṃ nāgaṃ vinikṣipet / | Kontext |
| RRÅ, V.kh., 14, 3.2 |
| gharme vā taptakhalve vā tato grāsaṃ tu dāpayet // | Kontext |
| RRÅ, V.kh., 14, 5.0 |
| sajambīrairdinaṃ gharme dhāritaṃ carati dhruvam // | Kontext |
| RRÅ, V.kh., 14, 12.1 |
| dattvā tato'mlavargeṇa gharme mardyaṃ dināvadhi / | Kontext |
| RRÅ, V.kh., 15, 96.1 |
| gharme dinatrayaṃ yāvat śoṣyaṃ peṣyaṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 15, 98.1 |
| ekavīrārasairbhāvyaṃ gaṃdhaṃ gharme trisaptadhā / | Kontext |
| RRÅ, V.kh., 16, 9.2 |
| tena siñcyāttu bhūnāgaṃ khare gharme dravatyalam // | Kontext |
| RRÅ, V.kh., 16, 43.2 |
| bhāvayetsaptadhā gharme paścāttatsamakāṃcane // | Kontext |
| RRÅ, V.kh., 17, 2.2 |
| gharme śoṣyāṇi saptāhaṃ liptvā liptvā punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 17, 7.1 |
| amlavargeṇa patrāṇi kṣiped gharme dinatrayam / | Kontext |
| RRÅ, V.kh., 17, 8.2 |
| liptvā liptvā kṣiped gharme kāṃsyapātre viśoṣayet // | Kontext |
| RRÅ, V.kh., 17, 15.2 |
| sthāpayenmṛṇmaye pātre tryahād gharme bhavatyalam // | Kontext |
| RRÅ, V.kh., 17, 16.2 |
| mardayedbhāvayed gharme tato dārvī suvarcalam // | Kontext |
| RRÅ, V.kh., 17, 19.2 |
| snuhīkṣīreṇa saptāhaṃ gharme tāpyaṃ drutirbhavet // | Kontext |
| RRÅ, V.kh., 17, 30.2 |
| bhāvyaṃ gharme snuhīkṣīrairdhmātaṃ saṃpuṭagaṃ dravet // | Kontext |
| RRÅ, V.kh., 17, 53.2 |
| lolitaṃ bhāvayed gharme kṣīrakandadravaiḥ punaḥ // | Kontext |
| RRÅ, V.kh., 17, 56.2 |
| saptāhaṃ bhāvayed gharme hyamlavargeṇa mardayet / | Kontext |
| RRÅ, V.kh., 17, 68.2 |
| saptāhānnātra saṃdehaḥ khare gharme dravatyalam // | Kontext |
| RRÅ, V.kh., 18, 151.1 |
| dvyaṅgulyāṃ mardanenaiva gharme carati tatkṣaṇāt / | Kontext |
| RRÅ, V.kh., 19, 20.1 |
| sūryakāntenāpareṇa chāditaṃ gharmadhāritam / | Kontext |
| RRÅ, V.kh., 19, 70.2 |
| śoṣyaṃ peṣyaṃ punarbhāvyam evaṃ gharme trisaptadhā // | Kontext |
| RRÅ, V.kh., 19, 117.1 |
| pālāśapuṣpajaṃ kvāthaṃ gharme dhāryaṃ tu kharpare / | Kontext |
| RRÅ, V.kh., 19, 118.2 |
| ghanībhūtaṃ bhavedyāvattāvad gharme pracālayet / | Kontext |
| RRÅ, V.kh., 19, 130.1 |
| mṛtpātre dhārayed gharme ramye vā kācabhājane / | Kontext |
| RRÅ, V.kh., 20, 140.1 |
| meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam / | Kontext |
| RRÅ, V.kh., 3, 78.1 |
| etābhyāṃ gandhakaṃ bhāvyaṃ gharme vāratrayaṃ punaḥ / | Kontext |
| RRÅ, V.kh., 3, 94.2 |
| bhāvayedamlavargeṇa tīvragharme dināvadhi // | Kontext |
| RRÅ, V.kh., 4, 20.2 |
| gharme mṛtkharpare sūtaṃ kṣipet kiṃcic ca gandhakam // | Kontext |
| RRÅ, V.kh., 5, 8.2 |
| meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam // | Kontext |
| RRÅ, V.kh., 5, 42.1 |
| kanyādrāvaiḥ kṣaṇaṃ mardya gharme tenaiva bhāvayet / | Kontext |
| RRÅ, V.kh., 6, 19.2 |
| yāmānte śoṣayedgharme punarmardya ca śoṣayet // | Kontext |
| RRÅ, V.kh., 6, 31.1 |
| krameṇa bhāvayedevaṃ gharme dinacatuṣṭayam / | Kontext |
| RRÅ, V.kh., 7, 2.2 |
| śuddhaṃ sūtaṃ tato gharme śoṣyaṃ svacchaṃ samāharet // | Kontext |
| RRÅ, V.kh., 7, 33.2 |
| dinatrayaṃ khare gharme śuktau vā nālikeraje // | Kontext |
| RRÅ, V.kh., 7, 111.2 |
| gaṃdhakaṃ dāpayed gharme vāpayettāmrakhalvake // | Kontext |
| RRÅ, V.kh., 9, 50.2 |
| saptadhā bhāvayed gharme somavallyā dravairdinam // | Kontext |
| RRS, 2, 28.1 |
| piṣṭvā piṣṭvā prayatnena śoṣayed gharmayogataḥ / | Kontext |
| RRS, 2, 33.1 |
| golānvidhāya saṃśoṣya gharme bhūyo 'pi pūrvavat / | Kontext |
| RRS, 3, 39.1 |
| vilipya sakalaṃ dehaṃ tiṣṭhedgharme tataḥ param / | Kontext |
| RRS, 3, 153.2 |
| evaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham // | Kontext |
| RRS, 4, 43.1 |
| nīlajyotirlatākande ghṛṣṭaṃ gharme viśoṣitam / | Kontext |
| RRS, 4, 71.2 |
| saptāhānnātra saṃdehaḥ kharagharme dravatyasau // | Kontext |
| RSK, 2, 44.2 |
| gharme dhṛtvā raso deyo mṛtaṃ yāvadbhavecca tat // | Kontext |
| RSK, 2, 45.2 |
| triṃśaddināni gharme tu tato vāritaraṃ bhavet // | Kontext |
| RSK, 3, 7.2 |
| kṣuttṛṣṇābhramagharmādhvasevine kṣīṇarogiṇe // | Kontext |
| ŚdhSaṃh, 2, 11, 50.1 |
| gharme dhṛtvā rubūkasya patrairācchādayedbudhaḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 99.1 |
| vimardya dhārayed gharme pūrvavaccaiva tannayet / | Kontext |
| ŚdhSaṃh, 2, 12, 277.1 |
| tataḥ kanyādravair gharme tridinaṃ parimardayet / | Kontext |
| ŚdhSaṃh, 2, 12, 279.1 |
| uddhṛtya tasmātkhalve ca kṣiptvā gharme nidhāya ca / | Kontext |
| ŚdhSaṃh, 2, 12, 280.1 |
| saṃśoṣya gharme kvāthaiśca bhāvayet trikaṭostridhā / | Kontext |