| RAdhy, 1, 345.1 | 
	|   śuddharūpyasya patrāṇi amunā dravarūpiṇā / | Kontext | 
	| RArṇ, 12, 234.1 | 
	|   mayā saṃjīvanī vidyā dattā codakarūpiṇī / | Kontext | 
	| RArṇ, 12, 245.1 | 
	|   oṃ namo'mṛte'mṛtarūpiṇi amṛtaṃ me kuru kuru evaṃ rudra ājñāpayati svāhā / | Kontext | 
	| RArṇ, 14, 24.2 | 
	|   tāṃ kṣiped vaktramadhye tu guṭikāṃ divyarūpiṇīm // | Kontext | 
	| RArṇ, 14, 28.1 | 
	|   lakṣavedhena yā baddhā guṭikā divyarūpiṇī / | Kontext | 
	| RArṇ, 14, 29.1 | 
	|   daśalakṣeṇa yā baddhā guṭikā divyarūpiṇī / | Kontext | 
	| RArṇ, 14, 30.1 | 
	|   koṭivedhena yā baddhā guṭikā divyarūpiṇī / | Kontext | 
	| RArṇ, 14, 31.1 | 
	|   śatakoṭiprabhedena guṭikā divyarūpiṇī / | Kontext | 
	| RArṇ, 14, 32.1 | 
	|   dhūmāvalokane baddhā guṭikā śivarūpiṇī / | Kontext | 
	| RArṇ, 14, 33.1 | 
	|   śabdavedhena yā baddhā guṭikā śivarūpiṇī / | Kontext | 
	| RCūM, 15, 6.1 | 
	|   kapotarūpiṇaṃ prāptaṃ himavatkandare'nalam / | Kontext | 
	| RCūM, 16, 48.2 | 
	|   pramattadvipadarpāḍhyaṃ kandarpa iva rūpiṇam // | Kontext | 
	| RKDh, 1, 1, 195.2 | 
	|   golamūṣeti sā proktā satvaraṃ dravarūpiṇī // | Kontext |