| ÅK, 1, 25, 18.2 |
| sā dhṛtā vadane hanti meharogānaśeṣataḥ // | Context |
| ÅK, 1, 25, 108.2 |
| saṃdaṃśadhṛtasūtena drutadravyāhatiśca yaḥ // | Context |
| BhPr, 1, 8, 186.2 |
| cakṣuṣyāṇi ca śītāni viṣaghnāni dhṛtāni ca / | Context |
| BhPr, 2, 3, 10.1 |
| śarāvasampuṭe dhṛtvā puṭettriṃśadvanopalaiḥ / | Context |
| BhPr, 2, 3, 12.2 |
| dhṛtvā satsaṃpuṭe golaṃ mṛṇmūṣāsampuṭe ca tat // | Context |
| BhPr, 2, 3, 49.1 |
| dhṛtvā mūṣāpuṭe ruddhvā puṭe triṃśadvanopalaiḥ / | Context |
| BhPr, 2, 3, 62.2 |
| dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet // | Context |
| BhPr, 2, 3, 98.1 |
| gharme dhṛtvā rubūkasya patrairācchādayed budhaḥ / | Context |
| BhPr, 2, 3, 123.1 |
| tato mūṣāpuṭe dhṛtvā pacedgajapuṭena ca / | Context |
| BhPr, 2, 3, 180.2 |
| dhṛtvā tadgolakaṃ prājño mṛnmūṣāsampuṭe 'dhike / | Context |
| BhPr, 2, 3, 223.2 |
| tatra tadgolakaṃ dhṛtvā punastenaiva pūrayet // | Context |
| RAdhy, 1, 249.2 |
| mūṣāmadhyād dhṛtaṃ yāvatsarvaṃ veṣāparīyakam // | Context |
| RAdhy, 1, 352.1 |
| nālaṃ ca gostanākāraṃ madhye vartulakairdhṛtam / | Context |
| RArṇ, 11, 202.2 |
| śikhimadhye dhṛtaṃ tiṣṭhet mūrtibandhasya lakṣaṇam // | Context |
| RArṇ, 12, 200.2 |
| trilohaveṣṭitaṃ vaktre dhṛtvā cādṛśyatāṃ vrajet // | Context |
| RArṇ, 12, 314.1 |
| ṣaṇmāsaṃ tanmukhe dhāryaṃ vajrakāyaṃ karoti ca / | Context |
| RArṇ, 15, 205.1 |
| āranālena tat svinnaṃ dolāyāṃ dhṛtameva ca / | Context |
| RArṇ, 17, 154.2 |
| dhameddalaṃ nirmalaṃ tat dhṛtamunmīlitaṃ yadā // | Context |
| RājNigh, 13, 159.2 |
| vīryakāntikaraḥ strīṇāṃ dhṛto maṅgaladāyakaḥ // | Context |
| RājNigh, 13, 176.2 |
| sphītāṃ kīrtim anuttamāṃ śriyamidaṃ dhatte yathāsvaṃ dhṛtaṃ martyānām ayathāyathaṃ tu kuliśaṃ pathyaṃ hi nānyattataḥ // | Context |
| RājNigh, 13, 186.2 |
| dīpanaḥ pācanaścaiva dhṛto'yaṃ pāpanāśanaḥ // | Context |
| RCint, 2, 29.1 |
| lābhāya tadupari kharparakhaṇḍakān dhṛtvāparayā dṛḍhasthālyā / | Context |
| RCint, 3, 13.2 |
| dhṛtvordhvabhāṇḍe saṃlagnaṃ saṃharetpāradaṃ bhiṣak // | Context |
| RCint, 4, 6.1 |
| cūrṇīkṛtaṃ gaganapatramathāranāle dhṛtvā dinaikam avaśoṣya ca sūraṇasya / | Context |
| RCint, 5, 15.1 |
| tadvartirjvalitā daṇḍe dhṛtā dhāryā tvadhomukhī / | Context |
| RCint, 6, 60.2 |
| gharme dhṛtvoruvūkasya patrairācchādayed budhaḥ // | Context |
| RCint, 7, 22.1 |
| śoṣayet tridinād ūrdhvaṃ dhṛtvā tīvrātape tataḥ / | Context |
| RCint, 7, 107.1 |
| śarāvasaṃpuṭe dhṛtvā puṭedgajapuṭena ca / | Context |
| RCūM, 10, 120.2 |
| tadā sandaṃśato mūṣāṃ dhṛtvā kṛtvā hyadhomukhīm // | Context |
| RCūM, 11, 17.2 |
| dhṛtvā saṃdaṃśato vartiṃ sarvāṃ prajvālayettataḥ // | Context |
| RCūM, 12, 2.2 |
| nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai // | Context |
| RCūM, 12, 42.2 |
| mukhe dhṛtaṃ karotyāśu caladantavibandhanam // | Context |
| RCūM, 13, 77.1 |
| dhṛtāni vā tāni samarcitāni sujātiyuktāni ca saṃstutāni / | Context |
| RCūM, 4, 21.1 |
| sā dhṛtā vadane hanti mehavyūhamaśeṣataḥ / | Context |
| RCūM, 4, 109.1 |
| saṃdaṃśadhṛtasūtena drutadravyāhṛtiśca yā / | Context |
| RHT, 14, 12.1 |
| mūṣādhṛtaparpaṭikāmadhye saṃchādya nigūḍhasudṛḍhena / | Context |
| RHT, 18, 61.2 |
| paścādvartiḥ kāryā pātre dhṛtvāyase ca same // | Context |
| RHT, 6, 11.1 |
| yadi hi catuḥṣaṣṭyaṃśān grasati rasastadā dhareddaṇḍam / | Context |
| RKDh, 1, 1, 271.1 |
| yantre cakrādike dhṛtvā jāraṇādikriyāṃ caret / | Context |
| RMañj, 3, 14.0 |
| tadvartirjvalitā vaṃśairdhṛtā dhāryā tvadhomukhī // | Context |
| RMañj, 5, 9.2 |
| taṃ bhāṇḍasya tale dhṛtvā bhasmanā pūrayeddṛḍham // | Context |
| RMañj, 5, 13.2 |
| śarāvasampuṭe dhṛtvā puṭedviṃśadvanopalaiḥ // | Context |
| RPSudh, 2, 21.2 |
| varṣamātraṃ dhṛto vaktre valīpalitanāśanaḥ // | Context |
| RPSudh, 2, 32.1 |
| viṣamūṣodare dhṛtvā māṃse sūkarasaṃbhave / | Context |
| RPSudh, 2, 106.2 |
| vaktre dhṛtaṃ jarāmṛtyuṃ nihanti ca na saṃśayaḥ // | Context |
| RPSudh, 3, 37.1 |
| rasasamānamitaṃ dhṛtamūṣayā dvitayayugmakṛtaṃ parimudritam / | Context |
| RPSudh, 5, 127.2 |
| lohasaṃdaṃśake kṛtvā dhṛtvā mūṣāmadhomukhīm // | Context |
| RPSudh, 6, 49.2 |
| dhṛtvā saṃdaṃśato vartimadhyaṃ prajvālayecca tām // | Context |
| RPSudh, 7, 37.2 |
| vajrasya bhūtiḥ kila poṭalīkṛtā mukhe dhṛtā dārḍhyakarī dvijānām // | Context |
| RRÅ, R.kh., 2, 39.2 |
| prajvālya taddhṛtaṃ bhāṇḍe grāhayetpatitāmadhaḥ // | Context |
| RRÅ, R.kh., 5, 8.1 |
| tadvahnijvalitā deśe hṛtvā dhāryā hyadhomukhā / | Context |
| RRÅ, R.kh., 7, 21.2 |
| dinaṃ rambhādravaiḥ pacyāttaddhṛtvā peṣayedghṛtaiḥ // | Context |
| RRÅ, V.kh., 18, 124.2 |
| tato jyotiṣmatītaile dhṛtvā vartiṃ kalpayet // | Context |
| RRÅ, V.kh., 4, 60.3 |
| sahasrāṃśe dhṛte śare vedhe datte sukāñcanam // | Context |
| RRS, 11, 32.2 |
| nairmalyārthaṃ hi sūtasya khalle dhṛtvā vimardayet // | Context |
| RRS, 11, 96.1 |
| dhṛtvā sūtamukhe pātraṃ meṣīkṣīraṃ pradāpayet / | Context |
| RRS, 11, 123.2 |
| parṇakhaṇḍe dhṛtaṃ sūtaṃ jagdhvā syādanupānataḥ // | Context |
| RRS, 2, 152.2 |
| tadā saṃdaṃśato mūṣāṃ dhṛtvā kṛtvā tvadhomukhīm // | Context |
| RRS, 3, 30.2 |
| dhṛtvā saṃdaṃśato vartimadhyaṃ prajvālayecca tam / | Context |
| RRS, 3, 44.1 |
| tadvartiṃ jvalitāṃ daṃśe dhṛtāṃ kuryād adhomukhīm / | Context |
| RRS, 4, 7.2 |
| nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai // | Context |
| RRS, 4, 46.2 |
| mukhe dhṛtaṃ karotyāśu caladdantavibandhanam // | Context |
| RRS, 4, 69.3 |
| saptāhāduddhṛtaṃ caiva puṭe dhṛtvā drutirbhavet // | Context |
| RRS, 8, 93.1 |
| saṃdaṃśadhṛtasūtena drutadravyāhṛtiśca yā / | Context |
| RSK, 2, 44.2 |
| gharme dhṛtvā raso deyo mṛtaṃ yāvadbhavecca tat // | Context |
| ŚdhSaṃh, 2, 11, 9.1 |
| śarāvasaṃpuṭe dhṛtvā puṭet triṃśadvanopalaiḥ / | Context |
| ŚdhSaṃh, 2, 11, 11.2 |
| dhṛtvā tatsaṃpuṭe golaṃ mṛnmūṣāsaṃpuṭe pacet // | Context |
| ŚdhSaṃh, 2, 11, 18.1 |
| gandhacūrṇaṃ samaṃ dhṛtvā śarāvayugmasaṃpuṭe / | Context |
| ŚdhSaṃh, 2, 11, 22.1 |
| dhṛtvā mūṣāpuṭe ruddhvā puṭet triṃśadvanopalaiḥ / | Context |
| ŚdhSaṃh, 2, 11, 26.1 |
| tato mūṣāpuṭe dhṛtvā puṭedgajapuṭena ca / | Context |
| ŚdhSaṃh, 2, 11, 31.2 |
| dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet // | Context |
| ŚdhSaṃh, 2, 11, 50.1 |
| gharme dhṛtvā rubūkasya patrairācchādayedbudhaḥ / | Context |
| ŚdhSaṃh, 2, 12, 10.2 |
| dvisthālīsaṃpuṭe dhṛtvā pūrayellavaṇena ca // | Context |
| ŚdhSaṃh, 2, 12, 40.1 |
| dhṛtvā taṃ golakaṃ prājño mṛnmūṣāsaṃpuṭe'dhike / | Context |
| ŚdhSaṃh, 2, 12, 62.1 |
| garte hastonmite dhṛtvā puṭedgajapuṭena ca / | Context |
| ŚdhSaṃh, 2, 12, 102.1 |
| bhāṇḍe cūrṇapralipte ca dhṛtvā mudrāṃ pradāpayet / | Context |
| ŚdhSaṃh, 2, 12, 102.2 |
| garte hastonmite dhṛtvā puṭedgajapuṭena ca // | Context |
| ŚdhSaṃh, 2, 12, 183.1 |
| snigdhabhāṇḍe dhṛtaṃ khādeddviniṣkaṃ sarvakuṣṭhanut / | Context |