| ÅK, 1, 25, 29.2 | 
	|   guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam // | Kontext | 
	| ÅK, 1, 26, 146.1 | 
	|   vinyasya tasmin śrīkhaṇḍakṛṣṇāgarumadhuplutam / | Kontext | 
	| ÅK, 2, 1, 55.1 | 
	|   madhutulye ghanībhūte kaṣāye brahmamūlaje / | Kontext | 
	| ÅK, 2, 1, 113.1 | 
	|   cūrṇitaṃ madhusarpirbhyāṃ lohapātre paceddinam / | Kontext | 
	| ÅK, 2, 1, 128.2 | 
	|   gandharvatailamadhvājyaiḥ pakvamekadinaṃ tataḥ // | Kontext | 
	| ÅK, 2, 1, 136.1 | 
	|   ghṛtena madhunā yuktaṃ saguḍaṃ guñjayā samam / | Kontext | 
	| ÅK, 2, 1, 165.2 | 
	|   sitāmadhvājyagokṣīrais taddhautaṃ peṣyamabhrakam // | Kontext | 
	| RAdhy, 1, 200.2 | 
	|   tat kṣiped andhamūṣāyāṃ sākaṃ madhvājyaṭaṅkaṇaiḥ // | Kontext | 
	| RAdhy, 1, 410.1 | 
	|   vallānāṃ pallikāpīṭhī dvau karṣau madhudugdhayoḥ / | Kontext | 
	| RAdhy, 1, 417.1 | 
	|   tatpiṣṭvājyamadhubhyāṃ ca kṛtaṃ lepasya sannibham / | Kontext | 
	| RAdhy, 1, 469.1 | 
	|   madhvājyaṃ dadhi dugdhaṃ ca śarkarā ceti pañcamī / | Kontext | 
	| RAdhy, 1, 470.1 | 
	|   kāntalohamaye pātre madhunā ca guṭīṃ kṣipet / | Kontext | 
	| RAdhy, 1, 472.2 | 
	|   madhuyuktikrameṇaiva pañcadhā svedayed guṭīm // | Kontext | 
	| RArṇ, 12, 17.1 | 
	|   ghṛtena madhunāloḍya navabhāṇḍe vinikṣipet / | Kontext | 
	| RArṇ, 12, 19.1 | 
	|   valkalaṃ sūkṣmacūrṇaṃ tu madhunā sahitaṃ lihet / | Kontext | 
	| RArṇ, 12, 194.3 | 
	|   āloḍya madhusarpirbhyāṃ pibettattu samāhitaḥ // | Kontext | 
	| RArṇ, 12, 222.1 | 
	|   pāyasaṃ bhakṣayedyastu madhvājyena tu saṃyutam / | Kontext | 
	| RArṇ, 12, 250.1 | 
	|   athavā taṃ rasaṃ divyaṃ madhunā saha bhakṣayet / | Kontext | 
	| RArṇ, 12, 274.2 | 
	|   taccūrṇaṃ yavamātraṃ tu bhakṣayenmadhusarpiṣā / | Kontext | 
	| RArṇ, 12, 297.1 | 
	|   lihyānmadhusamopetaṃ trisaptāhaṃ bṛhaspatiḥ / | Kontext | 
	| RArṇ, 12, 298.1 | 
	|   avaśiṣṭakulatthaṃ tu pādāṃśaṃ madhusarpiṣā / | Kontext | 
	| RArṇ, 12, 308.2 | 
	|   madhu saṃyojya bhāṇḍasthaṃ bhūmau sarvaṃ nidhāpayet // | Kontext | 
	| RArṇ, 12, 310.1 | 
	|   śailībhūtaṃ kulatthaṃ vā bhakṣayenmadhusarpiṣā / | Kontext | 
	| RArṇ, 12, 316.1 | 
	|   kāntajīrṇarasaṃ tena sārdhaṃ ghṛtamadhuplutam / | Kontext | 
	| RArṇ, 12, 325.1 | 
	|   dvitīyasāraṇāṃ prāpya bhakṣayenmadhusarpiṣā / | Kontext | 
	| RArṇ, 12, 355.2 | 
	|   ekīkṛtyātha tat sarvaṃ madhvājyena tu peṣayet // | Kontext | 
	| RArṇ, 12, 364.2 | 
	|   ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśāṃśaṃ lohajīrṇaṃ mṛtaṃ ca // | Kontext | 
	| RArṇ, 13, 25.2 | 
	|   trikaṭutriphalāyuktaṃ ghṛtena madhunā saha / | Kontext | 
	| RArṇ, 14, 60.2 | 
	|   guñjāmātraṃ tu tadbhasma madhvājyena tu lehayet // | Kontext | 
	| RArṇ, 14, 152.1 | 
	|   kāntapāṣāṇacūrṇaṃ tu bhūlatā rāmaṭhaṃ madhu / | Kontext | 
	| RArṇ, 15, 35.1 | 
	|   kṛṣṇābhrakeṇa sahitaṃ madhusarpiryutaṃ ca yat / | Kontext | 
	| RArṇ, 15, 105.1 | 
	|   gandhakaṃ madhusaṃyuktaṃ harabījena marditam / | Kontext | 
	| RArṇ, 15, 133.1 | 
	|   cāṇḍālīrākṣasīpuṣparasamadhvājyaṭaṅkaṇaiḥ / | Kontext | 
	| RArṇ, 16, 33.1 | 
	|   taccūrṇaṃ madhunā yuktaṃ śuddhatāraṃ tu rañjayet / | Kontext | 
	| RArṇ, 16, 83.2 | 
	|   trikaṭutriphalāyuktaṃ madhvājyena tu bhakṣayet // | Kontext | 
	| RArṇ, 16, 85.2 | 
	|   triphalābījamadhvājyaṃ nasyaṃ kṛtvā niśāsu ca // | Kontext | 
	| RArṇ, 17, 25.2 | 
	|   bhāgavṛddhaiḥ samadhvājyaiḥ pañcamāṃśena lepayet // | Kontext | 
	| RArṇ, 17, 33.1 | 
	|   hemamākṣikalavaṇaṃ peṣayenmadhusarpiṣā / | Kontext | 
	| RArṇ, 17, 70.1 | 
	|   tat kalkaṃ madhusaṃyuktaṃ śarkarāṭaṅkaṇānvitam / | Kontext | 
	| RArṇ, 17, 76.2 | 
	|   madhunā saha saṃyojya nāgapattrāṇi lepayet // | Kontext | 
	| RArṇ, 17, 113.1 | 
	|   madhukamadhumeṣājyasaurāṣṭrīguḍasaindhavaiḥ / | Kontext | 
	| RArṇ, 17, 114.1 | 
	|   madhutailaghṛtaiścaiva vatsamūtre niṣecanāt / | Kontext | 
	| RArṇ, 5, 41.0 | 
	|   guñjāṭaṅkaṇamadhvājyaguḍā drāvaṇapañcakam // | Kontext | 
	| RArṇ, 6, 60.1 | 
	|   jīrṇavastre vinikṣipya madhusarpiryutaṃ puṭet / | Kontext | 
	| RArṇ, 7, 76.1 | 
	|   vyādhighātaphalakṣāraṃ madhukuṣmāṇḍakaṃ tathā / | Kontext | 
	| RCint, 3, 200.2 | 
	|   ghṛtena madhunā cādyāttāmbūlaṃ kāminīṃ tyajet // | Kontext | 
	| RCint, 4, 9.1 | 
	|   ghṛtamadhugugguluguñjāṭaṅkaṇamiti pañcamitrasaṃjñaṃ ca / | Kontext | 
	| RCint, 4, 14.1 | 
	|   miśritaṃ krauñcajaghṛtamadhusaṃmiśritaṃ tataḥ / | Kontext | 
	| RCint, 4, 15.1 | 
	|   ghṛtena madhunā lihyātkṣetrīkaraṇamuttamam / | Kontext | 
	| RCint, 4, 28.1 | 
	|   dadhnā ghṛtena madhunā svacchayā sitayā tathā / | Kontext | 
	| RCint, 6, 55.2 | 
	|   matsyākṣītriphalā etena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ siddhaṃ bhaved āyasam // | Kontext | 
	| RCint, 6, 64.1 | 
	|   madhusarpistathā guñjā ṭaṅkaṇaṃ guggulustathā / | Kontext | 
	| RCint, 6, 65.1 | 
	|   madhvājyaṃ mṛtalauhaṃ ca sarūpyaṃ sampuṭe kṣipet / | Kontext | 
	| RCint, 6, 77.1 | 
	|   madhvāmalakacūrṇaṃ tu suvarṇaṃ ceti tattrayam / | Kontext | 
	| RCint, 7, 91.2 | 
	|   āloḍya kṣāramadhvājyair dhamet sattvārtham ādarāt // | Kontext | 
	| RCint, 8, 15.2 | 
	|   ruddhvā laghupuṭe pacyāduddhṛtya madhusarpiṣā // | Kontext | 
	| RCint, 8, 18.2 | 
	|   kṣīrājyamadhunā miśraṃ māṣaikaṃ kāntapātrake // | Kontext | 
	| RCint, 8, 169.2 | 
	|   dattvā madhvanurūpaṃ tadanu ghṛtaṃ yojayed adhikam // | Kontext | 
	| RCint, 8, 170.2 | 
	|   bandhaṃ gṛhṇāti yathā madhvapṛthaktvena idamiha dṛṣṭopakaraṇametad adṛṣṭaṃ tu mantreṇa // | Kontext | 
	| RCint, 8, 195.1 | 
	|   madhvājyābhyāṃ peṣayitvā puṭet tacchuddhaṃ siddhaṃ jāyate dehasiddhyai / | Kontext | 
	| RCint, 8, 195.2 | 
	|   guñjāmātraṃ śālmalīnīrayuktaṃ madhvājyābhyāṃ sevayed vatsarārdham // | Kontext | 
	| RCint, 8, 237.2 | 
	|   śālmalyaṅghriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayet cūrṇāṃśā vijayā sitā dviguṇitā madhvājyamiśraṃ tu tat // | Kontext | 
	| RCint, 8, 257.2 | 
	|   saṃyojya madhunāloḍya vimardyedaṃ bhajetsadā // | Kontext | 
	| RCint, 8, 271.1 | 
	|   saṃsthāpya ca taduddhṛtya triphalāmadhusaṃyutam / | Kontext | 
	| RCint, 8, 276.1 | 
	|   gandhaṃ lauhaṃ bhasma madhvājyayuktaṃ sevyaṃ varṣaṃ vāriṇā traiphalena / | Kontext | 
	| RCūM, 10, 46.2 | 
	|   madhutailavasājyeṣu drāvitaṃ parivāpitam // | Kontext | 
	| RCūM, 11, 15.1 | 
	|   itthaṃ viśuddhas triphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ / | Kontext | 
	| RCūM, 13, 13.2 | 
	|   pippalīmadhunā sārdhaṃ sevitaṃ vallamātrayā // | Kontext | 
	| RCūM, 13, 16.1 | 
	|   līḍhaṃ madhvājyatailaiśca kaṇopetāśvagandhayā / | Kontext | 
	| RCūM, 14, 114.1 | 
	|   etatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam / | Kontext | 
	| RCūM, 14, 158.1 | 
	|   madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā / | Kontext | 
	| RCūM, 16, 47.2 | 
	|   vyoṣavellamadhūpetaḥ caturmāsaniṣevitaḥ // | Kontext | 
	| RCūM, 4, 32.1 | 
	|   guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam / | Kontext | 
	| RHT, 10, 13.1 | 
	|   kadalīrasaśatabhāvitamadhvairaṇḍatailaparipakvam / | Kontext | 
	| RHT, 12, 7.1 | 
	|   madhusahitairapyetaistārābhraṃ milati tāpyakanakaṃ ca / | Kontext | 
	| RHT, 18, 35.2 | 
	|   gṛhakanyāmadhusaindhavapiṇḍairapi samantataśchādyā // | Kontext | 
	| RHT, 18, 72.2 | 
	|   saguḍadugdhamadhuvimiśraiḥ kramaśo vedhe niṣekaśca // | Kontext | 
	| RMañj, 1, 1.1 | 
	|   yadgaṇḍamaṇḍalagalanmadhuvāri binduḥ pānālasāti nibhṛtāṃ lalitālimālā / | Kontext | 
	| RMañj, 2, 15.1 | 
	|   pratyahaṃ raktikāpañca bhakṣayenmadhu sarpiṣā / | Kontext | 
	| RMañj, 2, 38.1 | 
	|   ṭaṅkaṇaṃ madhu lākṣātha ūrṇā guñjāyuto rasaḥ / | Kontext | 
	| RMañj, 3, 52.2 | 
	|   dadhnā ghṛtena madhunā svacchayā sitayā tathā // | Kontext | 
	| RMañj, 3, 67.2 | 
	|   āloḍya kṣīramadhvājyaṃ dhametsattvārthamādarāt // | Kontext | 
	| RMañj, 5, 55.2 | 
	|   triphalāmadhusaṃyuktam etatsevyaṃ rasāyanam // | Kontext | 
	| RMañj, 5, 62.2 | 
	|   matsyākṣītriphalārasena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ bhasma bhaved āyasam // | Kontext | 
	| RMañj, 5, 70.2 | 
	|   vicūrṇya līḍhaṃ madhunācireṇa nṛṇāṃ kṣayaṃ pāṇḍugadaṃ nihanti // | Kontext | 
	| RMañj, 6, 16.1 | 
	|   pippalīdaśakairvāpi madhunā lehayed budhaḥ / | Kontext | 
	| RMañj, 6, 22.1 | 
	|   markaṭīpatracūrṇasya guṭikāṃ madhunā kṛtām / | Kontext | 
	| RMañj, 6, 31.2 | 
	|   guñjācatuṣṭayaṃ cāsya pippalīmadhusaṃyutam // | Kontext | 
	| RMañj, 6, 46.2 | 
	|   dviguṃjaṃ madhunā deyaṃ vātajvaranivṛttaye // | Kontext | 
	| RMañj, 6, 126.2 | 
	|   rudrākṣaṃ madhusāraṃ ca phalaṃ sāmudrakāmṛtam // | Kontext | 
	| RMañj, 6, 151.2 | 
	|   māṣamātraraso deyo madhunā maricaiḥ saha // | Kontext | 
	| RMañj, 6, 155.2 | 
	|   vātottarāyāṃ maricājyayuktaḥ pittottarāyāṃ madhupippalībhiḥ // | Kontext | 
	| RMañj, 6, 163.2 | 
	|   rasavajraṃ kapāṭākhyaṃ māṣaikaṃ madhunā lihet // | Kontext | 
	| RMañj, 6, 170.1 | 
	|   madhunā lehayeccānu kuṭajasya phalatvacam / | Kontext | 
	| RMañj, 6, 194.1 | 
	|   hantyamlapittaṃ madhunāvalīḍhaṃ līlāvilāso rasarāja eṣaḥ / | Kontext | 
	| RMañj, 6, 216.1 | 
	|   trinetrākhyo raso nāmnā māṣaikaṃ madhusarpiṣā / | Kontext | 
	| RMañj, 6, 216.2 | 
	|   saindhavaṃ jīrakaṃ hiṅgumadhvājyābhyāṃ lihedanu / | Kontext | 
	| RMañj, 6, 218.2 | 
	|   viṃśadvāraṃ viśoṣyātha madhuyuktaṃ lihetsadā // | Kontext | 
	| RMañj, 6, 273.0 | 
	|   madhvājyaiḥ khādayenniṣkaṃ śvetakuṣṭhaṃ vināśayet // | Kontext | 
	| RMañj, 6, 277.1 | 
	|   pippalīmadhusaṃyuktaṃ hyanupānaṃ prakalpayet / | Kontext | 
	| RMañj, 6, 311.2 | 
	|   kapibhavaṃ bījaṃ samaṃ cūrṇayeccūrṇāṃśā vijayā sitā dviguṇitā madhvājyayoḥ piṇḍitam // | Kontext | 
	| RPSudh, 2, 105.1 | 
	|   kumārī meghanādā ca madhusaiṃdhavasaṃyutā / | Kontext | 
	| RPSudh, 3, 34.1 | 
	|   supaca eṣa raso jaladopamo bhavati vallamito madhunā yutaḥ / | Kontext | 
	| RPSudh, 3, 44.2 | 
	|   bhakṣitā madhunā sārdhaṃ sarvajvaravināśinī // | Kontext | 
	| RPSudh, 4, 44.1 | 
	|   lehayenmadhusaṃyuktam anupānair yathocitaiḥ / | Kontext | 
	| RPSudh, 4, 49.2 | 
	|   cūrṇīkṛtaṃ tu madhvājyaiḥ kaṇādvayasamanvitam // | Kontext | 
	| RPSudh, 4, 55.2 | 
	|   pippalīmadhunā sārdhaṃ sarvadoṣaharaṃ param // | Kontext | 
	| RPSudh, 4, 77.2 | 
	|   vyoṣavellājyamadhunā ṭaṃkamānena miśritam // | Kontext | 
	| RPSudh, 5, 46.2 | 
	|   madhutailavasājyeṣu daśavārāṇi ḍhālayet // | Kontext | 
	| RPSudh, 5, 67.2 | 
	|   kaṇāmadhvājyasaṃmiśraṃ vallamātraṃ niṣevitam // | Kontext | 
	| RPSudh, 5, 99.2 | 
	|   vallamātraṃ ca madhunā lehayet vyoṣasaṃyutaṃ // | Kontext | 
	| RPSudh, 6, 5.1 | 
	|   kulatthakvāthasaubhāgyamāhiṣājyamadhuplutam / | Kontext | 
	| RRÅ, R.kh., 6, 28.1 | 
	|   sitāmadhvājyagokṣīrair dadhnāmlaṃ peṣyam abhrakam / | Kontext | 
	| RRÅ, R.kh., 7, 44.1 | 
	|   guḍamadhvājyapiṇyākaṃ tutthaṃ peṣyamajājalaiḥ / | Kontext | 
	| RRÅ, R.kh., 8, 23.1 | 
	|   tritayaṃ madhunājyena militaṃ golakīkṛtam / | Kontext | 
	| RRÅ, R.kh., 9, 43.1 | 
	|   madhvājyaṃ mṛtaṃ lauhaṃ ca sarūpyaṃ saṃpuṭe kṣipet / | Kontext | 
	| RRÅ, V.kh., 11, 31.2 | 
	|   svarṇapuṣpī ca kāsīsaṃ maricaṃ rājikā madhu // | Kontext | 
	| RRÅ, V.kh., 12, 20.1 | 
	|   tridinaṃ madhusarpirbhyāṃ marditaṃ golakīkṛtam / | Kontext | 
	| RRÅ, V.kh., 13, 7.1 | 
	|   gokṣīraṃ paṃcalavaṇaṃ sarpavṛścikaviṣaṃ madhu / | Kontext | 
	| RRÅ, V.kh., 13, 22.2 | 
	|   cūrṇitaṃ madhusarpirbhyāṃ lohapātre dinaṃ pacet // | Kontext | 
	| RRÅ, V.kh., 13, 51.2 | 
	|   niśāṭaṃkaṇamadhvājyānyebhistulyaṃ ca tutthakam // | Kontext | 
	| RRÅ, V.kh., 13, 53.2 | 
	|   madhvājyaṭaṃkaṇaṃ tulyaṃ tutthamebhiḥ samaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 13, 55.1 | 
	|   tutthasya ṭaṃkaṇaṃ pādaṃ cūrṇayenmadhusarpiṣā / | Kontext | 
	| RRÅ, V.kh., 14, 61.2 | 
	|   tatastena śatāṃśena madhunāktena lepayet // | Kontext | 
	| RRÅ, V.kh., 15, 106.1 | 
	|   lepayenmadhunāktena sahasrāṃśena tatpunaḥ / | Kontext | 
	| RRÅ, V.kh., 2, 11.1 | 
	|   madhvājyaṭaṅkaṇaṃ guñjā guḍaḥ syān mitrapañcakam / | Kontext | 
	| RRÅ, V.kh., 4, 52.1 | 
	|   tenaiva tārapatrāṇi madhuliptāni lepayet / | Kontext | 
	| RRÅ, V.kh., 4, 66.1 | 
	|   tenaiva madhuyuktena tārapatrāṇi lepayet / | Kontext | 
	| RRÅ, V.kh., 4, 73.1 | 
	|   madhunā yāmamātraṃ tu tena lepaṃ tu kārayet / | Kontext | 
	| RRÅ, V.kh., 4, 76.1 | 
	|   tenaiva tārapatrāṇi madhuliptāni lepayet / | Kontext | 
	| RRÅ, V.kh., 4, 79.2 | 
	|   pūrvavat kārayetpaścānmadhunā saha miśrayet // | Kontext | 
	| RRÅ, V.kh., 4, 86.1 | 
	|   tenaiva madhunoktena tārāriṣṭaṃ pralepayet / | Kontext | 
	| RRÅ, V.kh., 4, 89.1 | 
	|   tena tārasya patrāṇi madhuliptāni lepayet / | Kontext | 
	| RRÅ, V.kh., 4, 134.1 | 
	|   tenaiva madhuyuktena tārapatrāṇi lepayet / | Kontext | 
	| RRÅ, V.kh., 4, 141.1 | 
	|   madhunā yāmamātraṃ tu tena lepaṃ tu kārayet / | Kontext | 
	| RRÅ, V.kh., 4, 144.2 | 
	|   pūrvavat kārayetpaścānmadhunā saha miśrayet // | Kontext | 
	| RRÅ, V.kh., 4, 151.1 | 
	|   tenaiva madhunāktena tārāriṣṭaṃ pralepayet / | Kontext | 
	| RRÅ, V.kh., 4, 154.2 | 
	|   madhvājyaṃ ṭaṅkaṇaḥ paścātpacyādruddhvā dhameddhaṭhāt // | Kontext | 
	| RRÅ, V.kh., 5, 4.1 | 
	|   ādāya madhunā peṣyaṃ yāmamātraṃ prayatnataḥ / | Kontext | 
	| RRÅ, V.kh., 5, 12.1 | 
	|   tenaiva madhunāktena śuddhaṃ hāṭakapatrakam / | Kontext | 
	| RRÅ, V.kh., 6, 12.2 | 
	|   marditaṃ chāyayā śuṣkaṃ madhunā saha kalkayet // | Kontext | 
	| RRÅ, V.kh., 7, 53.1 | 
	|   candrārkaśatabhāgena madhunāktena tena vai / | Kontext | 
	| RRÅ, V.kh., 7, 62.1 | 
	|   ruddhvā dhmāte bhavetkhoṭaṃ madhvamlairmardayeddinam / | Kontext | 
	| RRÅ, V.kh., 7, 62.2 | 
	|   āraṇyotpalakaireva ruddhvā madhupuṭaiḥ pacet // | Kontext | 
	| RRÅ, V.kh., 7, 63.1 | 
	|   anena madhuyuktena tārapatrāṇi lepayet / | Kontext | 
	| RRÅ, V.kh., 7, 81.2 | 
	|   ārdrakaṃ tuvarī sindhukaṅguṇītailakaṃ madhu // | Kontext | 
	| RRÅ, V.kh., 8, 57.1 | 
	|   madhusaṃjīvanīṃ piṣṭvā gardabhasya tu mūtrataḥ / | Kontext | 
	| RRÅ, V.kh., 8, 91.2 | 
	|   madhvājyaṭaṃkaṇaiḥ sārdhaṃ mūṣāmadhye gataṃ dhamet // | Kontext | 
	| RRÅ, V.kh., 9, 7.1 | 
	|   bhūnāgaṃ kāṃtapāṣāṇaṃ mākṣikaṃ ṭaṃkaṇaṃ madhu / | Kontext | 
	| RRÅ, V.kh., 9, 64.1 | 
	|   madhunā mardayetkiṃcit tatastena śatāṃśataḥ / | Kontext | 
	| RRÅ, V.kh., 9, 91.1 | 
	|   athavā madhunāktena candrārkau lepayettataḥ / | Kontext | 
	| RRÅ, V.kh., 9, 92.1 | 
	|   athavā tārapatrāṇi madhunāktena lepayet / | Kontext | 
	| RRÅ, V.kh., 9, 96.2 | 
	|   anena śatamāṃśena caṃdrārkaṃ madhunā saha // | Kontext | 
	| RRS, 11, 101.1 | 
	|   triphalābhṛṅgamahauṣadhamadhusarpiśchāgadugdhagomūtre / | Kontext | 
	| RRS, 2, 36.1 | 
	|   madhutailavasājyeṣu drāvitaṃ parivāpitam / | Kontext | 
	| RRS, 3, 28.1 | 
	|   itthaṃ viśuddhastriphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ / | Kontext | 
	| RRS, 3, 78.1 | 
	|   madhutulye ghanībhūte kaṣāye brahmamūlaje / | Kontext | 
	| RRS, 3, 80.1 | 
	|   kulitthakvāthasaubhāgyamahiṣyājyamadhuplutam / | Kontext | 
	| RRS, 5, 60.2 | 
	|   pippalīmadhunā sārdhaṃ sarvarogeṣu yojayet // | Kontext | 
	| RRS, 5, 137.2 | 
	|   triphalāmadhusaṃyuktaṃ sarvarogeṣu yojayet // | Kontext | 
	| RRS, 5, 138.1 | 
	|   etasmād apunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam / | Kontext | 
	| RRS, 5, 187.1 | 
	|   madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā / | Kontext | 
	| RRS, 8, 29.1 | 
	|   guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam / | Kontext | 
	| RSK, 2, 46.1 | 
	|   lohamadhvājyagaṃ tāraṃ dhmātaṃ cetpūrvamānakam / | Kontext | 
	| RSK, 2, 56.1 | 
	|   samadhvājyaṭaṅkaṇairguñjāguḍābhyāṃ mṛtadhātavaḥ / | Kontext | 
	| RSK, 3, 6.2 | 
	|   lihedvā madhusarpirbhyāṃ cūrṇitām arjunatvacam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 77.1 | 
	|   uśīravāsakakvāthaṃ dadyātsamadhuśarkaram / | Kontext | 
	| ŚdhSaṃh, 2, 12, 78.1 | 
	|   agnibhṛṣṭajayācūrṇaṃ madhunā niśi dīyate / | Kontext | 
	| ŚdhSaṃh, 2, 12, 79.2 | 
	|   śūle'jīrṇe tathā kṛṣṇā madhuyuktā jvare hitā // | Kontext | 
	| ŚdhSaṃh, 2, 12, 82.1 | 
	|   madhunā lehayecchardihikkākopopaśāntaye / | Kontext | 
	| ŚdhSaṃh, 2, 12, 85.1 | 
	|   taccūrṇaṃ madhunā lehyamathavā navanītakaiḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 95.1 | 
	|   sarpiṣā madhunā vāpi dadyāddoṣādyapekṣayā / | Kontext | 
	| ŚdhSaṃh, 2, 12, 105.1 | 
	|   madhuyuktaṃ tathā śleṣmakope vireke bharjitā bhaṅgā pradeyā dadhisaṃyutā / | Kontext | 
	| ŚdhSaṃh, 2, 12, 119.1 | 
	|   madhunā lehayeccānu kuṭajasya phalaṃ tvacam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 134.1 | 
	|   madhvārdrakarasaṃ cānupibed agnivivṛddhaye / | Kontext | 
	| ŚdhSaṃh, 2, 12, 147.2 | 
	|   guñjādvayaṃ dadītāsya madhunā sarvamehanut // | Kontext | 
	| ŚdhSaṃh, 2, 12, 160.1 | 
	|   triphalāmadhusaṃyuktaḥ sarvarogeṣu yojayet / | Kontext | 
	| ŚdhSaṃh, 2, 12, 179.2 | 
	|   madhvājyair vākucīcūrṇaṃ karṣamātraṃ lihedanu // | Kontext | 
	| ŚdhSaṃh, 2, 12, 182.2 | 
	|   catuḥṣaṣṭirmṛtaṃ cābhraṃ madhvājyābhyāṃ viloḍayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 205.2 | 
	|   triṃśadvāraṃ viśoṣyātha madhuyuktaṃ lihetsadā // | Kontext | 
	| ŚdhSaṃh, 2, 12, 216.2 | 
	|   trinetrākhyarasasyaikaṃ māṣaṃ madhvājyakairlihet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 217.1 | 
	|   saindhavaṃ jīrakaṃ hiṅgu madhvājyābhyāṃ lihedanu / | Kontext | 
	| ŚdhSaṃh, 2, 12, 251.2 | 
	|   māṣamātro raso deyo madhunā maricaistathā // | Kontext | 
	| ŚdhSaṃh, 2, 12, 258.1 | 
	|   rasaṃ vajrakapāṭākhyaṃ śāṇaikaṃ madhunā lihet / | Kontext | 
	| ŚdhSaṃh, 2, 12, 286.2 | 
	|   pippalīmadhusaṃyuktaṃ hanyādetanna saṃśayaḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 287.2 | 
	|   aṇḍavṛddhiṃ jayedetacchinnāsattvamadhuplutam // | Kontext |