| BhPr, 1, 8, 40.2 | 
	| aśmadoṣaḥ sudurgandho doṣāḥ saptāyasasya tu // | Kontext | 
	| BhPr, 1, 8, 44.1 | 
	| jīvahāri madakāri cāyasaṃ ced aśuddhimadasaṃskṛtaṃ dhruvam / | Kontext | 
	| BhPr, 2, 3, 100.2 | 
	| tadrasenāyasaṃ cūrṇaṃ saṃnīya plāvayediti // | Kontext | 
	| BhPr, 2, 3, 128.2 | 
	| tiktaṃ kaṣāyaṃ śītaṃ ca sarvaśreṣṭhaṃ tadāyasam // | Kontext | 
	| KaiNigh, 2, 22.2 | 
	| lohaṃ kṛṣṇaṃ ghanalohaṃ vīraṃ cīmaram āyasam // | Kontext | 
	| KaiNigh, 2, 26.1 | 
	| mehamedaḥkṛmīṃsteṣāṃ kiṭṭaṃ tadvadyathāyasam / | Kontext | 
	| KaiNigh, 2, 56.1 | 
	| āyase cāmalasaṃyukte ghṛṣṭaṃ tāmrasamaṃ bhavet / | Kontext | 
	| RArṇ, 11, 94.1 | 
	| gandhakena hataṃ śulvaṃ mākṣikaṃ daradāyasam / | Kontext | 
	| RArṇ, 11, 127.1 | 
	| vajrakandaṃ vajralatā meṣaśṛṅgyamṛtāyasam / | Kontext | 
	| RArṇ, 11, 215.1 | 
	| dehe tu pañcaratnāni nāgaṃ vaṅgaṃ tathāyasam / | Kontext | 
	| RArṇ, 12, 173.1 | 
	| gandhapāṣāṇagandhena āyase viniyojayet / | Kontext | 
	| RArṇ, 14, 92.1 | 
	| śvetābhrakasya sattvaṃ ca kāntākāntaṃ tathāyasam / | Kontext | 
	| RArṇ, 16, 80.2 | 
	| taptāyase'thavā lohamuṣṭinā mṛduvahninā // | Kontext | 
	| RArṇ, 4, 50.2 | 
	| śaile tu dhūsarā devi āyase kapilaprabhā // | Kontext | 
	| RājNigh, 13, 44.2 | 
	| āyasaṃ niśitaṃ tīvraṃ lohakhaḍgaṃ ca muṇḍajam / | Kontext | 
	| RājNigh, 13, 47.2 | 
	| kāṃsyāyasaṃ kledakatāpakārakaṃ ca sammohanaśoṣadāyike // | Kontext | 
	| RCint, 6, 55.2 | 
	| matsyākṣītriphalā etena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ siddhaṃ bhaved āyasam // | Kontext | 
	| RCūM, 14, 111.2 | 
	| punaśca pūrvavad dhmātvā mārayedakhilāyasam // | Kontext | 
	| RCūM, 14, 117.1 | 
	| matsyākṣīkṣīragandhāśmapiṣṭaṃ veti tadāyasam / | Kontext | 
	| RHT, 11, 8.1 | 
	| āyasaśalākikābhyām advandvākhyaiśca saṅkarākhyaiśca / | Kontext | 
	| RHT, 3, 9.1 | 
	| gaganarasoparasāmṛtaloharasāyasādicūrṇāni / | Kontext | 
	| RKDh, 1, 2, 15.2 | 
	| śaile tu dhūsarā devi āyase kapilaprabhā // | Kontext | 
	| RMañj, 5, 62.2 | 
	| matsyākṣītriphalārasena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ bhasma bhaved āyasam // | Kontext | 
	| RRÅ, R.kh., 9, 51.2 | 
	| annabhūtam āyasādyaṃ sarvarogajvarāpaham // | Kontext | 
	| RRÅ, R.kh., 9, 54.2 | 
	| ghṛtaṃ kvāthasya tulyaṃ syāccūrṇaṃ tulyaṃ mṛtāyasam // | Kontext | 
	| RRÅ, V.kh., 14, 57.1 | 
	| abhrasattvāyasaṃ tāmraṃ cūrṇaṃ kṛtvā samaṃ samam / | Kontext | 
	| RRÅ, V.kh., 18, 104.1 | 
	| evaṃ punaḥ punarjāryaṃ vyomasatvāyasaṃ phaṇī / | Kontext | 
	| RRS, 10, 66.1 | 
	| suvarṇaṃ rajataṃ tāmraṃ trapu sīsakam āyasam / | Kontext | 
	| RRS, 5, 123.2 | 
	| punaśca pūrvavad dhmātvā mārayedakhilāyasam // | Kontext | 
	| RRS, 5, 126.1 | 
	| jambīrarasasaṃyukte darade taptamāyasam / | Kontext | 
	| RSK, 2, 47.1 | 
	| varākvāthe tu tattulyaṃ ghṛtamāyasam / | Kontext |