| RArṇ, 1, 23.2 | 
	| tāvattasya kuto buddhiḥ jāyate mṛtasūtake // | Kontext | 
	| RArṇ, 1, 24.2 | 
	| teṣāṃ vinaṣṭabuddhīnāṃ rasajñānaṃ sudurlabham // | Kontext | 
	| RArṇ, 1, 30.1 | 
	| piṇḍadhāraṇayoge ca nispṛhā mandabuddhayaḥ / | Kontext | 
	| RCint, 8, 145.1 | 
	| abhyastakarmavidhibhir vālakuśāgrīyabuddhibhir alakṣyam / | Kontext | 
	| RCūM, 12, 50.2 | 
	| dīpanaṃ pācanaṃ rucyaṃ tvacyaṃ buddhiprabodhanam // | Kontext | 
	| RCūM, 14, 22.2 | 
	| medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitajaraṃ svādupākaṃ suvarṇam // | Kontext | 
	| RKDh, 1, 1, 75.1 | 
	| tālādisattvaṃ cakrasaikatādiyantreṣvapi bhavatītyādyanekadhā buddhyā yantrāṇi jñeyāni / | Kontext | 
	| RMañj, 2, 61.1 | 
	| buddhiḥ prajñā balaṃ kāntiḥ prabhā caivaṃ vayastathā / | Kontext | 
	| RPSudh, 7, 48.2 | 
	| saṃdīpanaṃ pācanameva rucyam atyaṃtabuddhipravibodhanaṃ ca // | Kontext | 
	| RPSudh, 7, 51.1 | 
	| raktapittaśamanaṃ viḍūryakaṃ buddhivardhanakaraṃ ca dīpanam / | Kontext | 
	| RRĂ…, R.kh., 8, 31.0 | 
	| buddhividyāsmṛtikaraṃ viṣahāri rasāyanam // | Kontext | 
	| RRS, 4, 56.2 | 
	| dīpanaṃ pācanaṃ rucyaṃ tvacyaṃ buddhiprabodhanam // | Kontext | 
	| RRS, 5, 10.2 | 
	| medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitarujaṃ svādupākaṃ suvarṇam // | Kontext | 
	| RSK, 2, 48.2 | 
	| hanti plīhāmayaṃ lohaṃ balabuddhivivardhanam // | Kontext | 
	| RSK, 3, 16.1 | 
	| āhlādinī buddhirūpā yoge mantre ca siddhidā / | Kontext | 
	| ŚdhSaṃh, 2, 11, 20.2 | 
	| buddhividyāsmṛtikaraṃ viṣahāri rasāyanam // | Kontext |