| ÅK, 2, 1, 3.1 |
| padmarāgādiratnānāṃ lakṣaṇaṃ jātimāhvayam / | Kontext |
| ÅK, 2, 1, 13.2 |
| utpattilakṣaṇaṃ jātiṃ gandhakaṃ śodhayedataḥ // | Kontext |
| BhPr, 1, 8, 89.1 |
| brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraśca khalu jātitaḥ / | Kontext |
| BhPr, 1, 8, 205.2 |
| guñjāhipheno dhattūraḥ saptopaviṣajātayaḥ // | Kontext |
| BhPr, 2, 3, 255.2 |
| guñjāhipheno dhattūraḥ saptopaviṣajātayaḥ // | Kontext |
| RArṇ, 1, 12.1 |
| kiṃna muktā mahādevi śvānaśūkarajātayaḥ / | Kontext |
| RArṇ, 6, 78.1 |
| yathā jātistathotsāhaṃ yathā sattvaṃ tathā guṇān / | Kontext |
| RājNigh, 13, 12.2 |
| snigdhaṃ ca gauravam upaiti ca yat tulāyāṃ jātyā tad eva kanakaṃ mṛdu raktapītam // | Kontext |
| RājNigh, 13, 199.2 |
| nānāvarṇaguṇāḍhyā vijñeyāḥ sphaṭikajātayaḥ prājñaiḥ // | Kontext |
| RCint, 7, 48.2 |
| guñjāhiphenāvityetāḥ saptopaviṣajātayaḥ // | Kontext |
| RCint, 7, 50.1 |
| śvetaraktapītakṛṣṇā dvijādyā vajrajātayaḥ / | Kontext |
| RCūM, 12, 3.2 |
| sulakṣmāṇi sujātīni ratnānyuktāni siddhaye // | Kontext |
| RCūM, 13, 1.1 |
| sujātiguṇamāṇikyabhasma karṣamitaṃ śubham / | Kontext |
| RCūM, 13, 77.1 |
| dhṛtāni vā tāni samarcitāni sujātiyuktāni ca saṃstutāni / | Kontext |
| RMañj, 3, 16.1 |
| śvetapītā raktakṛṣṇā dvijādyā vajrajātayaḥ / | Kontext |
| RMañj, 6, 226.1 |
| hemāhvāṃ phenajātyāṃ ca phalinīṃ viṣatindukam / | Kontext |
| RPSudh, 2, 59.1 |
| vajrāṇāṃ brahmajātīnāṃ drutirvallapramāṇikā / | Kontext |
| RPSudh, 7, 2.1 |
| sujātiguṇasampannaṃ ratnaṃ sarvārthasiddhidam / | Kontext |
| RPSudh, 7, 21.2 |
| teṣāṃ varṇā jātayaśca prabhedāḥ kathyante'ṣṭau śāstrataścāpakarṣāt // | Kontext |
| RPSudh, 7, 22.2 |
| syurbrāhmaṇakṣatriyavaiśyaśūdrāste jātayo vai kramaśaśca varṇāḥ // | Kontext |
| RPSudh, 7, 60.1 |
| golamasya ca vidhāya nikṣipedratnajātiṣu varāṇi peṣayet / | Kontext |
| RRÅ, R.kh., 5, 16.1 |
| śvetaraktapītakṛṣṇā dvijādyāḥ vajrajātayaḥ / | Kontext |
| RRÅ, R.kh., 5, 31.1 |
| viprajātyādivajrāṇāṃ māraṇaṃ kathyate punaḥ / | Kontext |
| RRÅ, R.kh., 5, 32.2 |
| ruddhvā gajapuṭe pacyādviprajātir mṛto bhavet // | Kontext |
| RRÅ, V.kh., 10, 23.1 |
| sarvāsāṃ vṛkṣajātīnāṃ raktapuṣpāṇi cāharet / | Kontext |
| RRÅ, V.kh., 3, 2.1 |
| śvetā raktāḥ pītakṛṣṇā dvijādyā vajrajātayaḥ / | Kontext |
| RRS, 4, 8.2 |
| surakṣyāṇi sujātīni ratnānyuktāni siddhaye // | Kontext |
| RSK, 1, 5.1 |
| dehe lohe gade piṣṭyāṃ yojyā vā svasvajātiṣu / | Kontext |
| ŚdhSaṃh, 2, 12, 20.1 |
| guñjāhiphenāvityetāḥ saptopaviṣajātayaḥ / | Kontext |