| ÅK, 2, 1, 293.1 | 
	|   jāraṇaṃ jarayedannaṃ māraṇaṃ mṛtyudāyakam / | Context | 
	| BhPr, 1, 8, 45.1 | 
	|   kuṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā / | Context | 
	| BhPr, 2, 3, 105.1 | 
	|   kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā / | Context | 
	| RAdhy, 1, 11.1 | 
	|   brahmacaryaṃ tapaḥ kāryaṃ haviṣyānnasya bhojanam / | Context | 
	| RAdhy, 1, 89.2 | 
	|   annārthaṃ rasanā lolā niḥśaṅkaṃ saṃskṛtaḥ sadā // | Context | 
	| RAdhy, 1, 169.2 | 
	|   jīryate 'nnapathaṃ vaktraṃ sampratyūrdhvaṃ ca pāradaḥ // | Context | 
	| RAdhy, 1, 170.1 | 
	|   tridhānnapathavakrāṇāṃ madhyād ekaṃ ca hīrakam / | Context | 
	| RAdhy, 1, 172.2 | 
	|   hīrake 'nnapathe jīrṇe sarvavyāpī bhavedrasaḥ // | Context | 
	| RAdhy, 1, 276.1 | 
	|   atha tridhānnapathyahīrakakaraṇaṃ pañcadhāmāraṇam / | Context | 
	| RAdhy, 1, 291.2 | 
	|   vidhīyante sukhenaiva hīrāś cānnapathā budhaiḥ // | Context | 
	| RAdhy, 1, 294.2 | 
	|   kurkuṭānyeva deyāni hīrāścānnapathīkṛtāḥ // | Context | 
	| RAdhy, 1, 462.2 | 
	|   brahmacaryaṃ bhuvi svāpaṃ haviṣyānnaṃ ca bhojanam // | Context | 
	| RArṇ, 12, 361.2 | 
	|   bhuñjīta sa ca divyānnaṃ jarāvairūpyavarjitaḥ // | Context | 
	| RArṇ, 15, 37.0 | 
	|   pathyaṃ kṣīrājyaśālyannaṃ bhojyamanyacca varjayet // | Context | 
	| RCint, 3, 218.1 | 
	|   hitaṃ mudgānnadugdhājyaśālyannāni sadā yataḥ / | Context | 
	| RCint, 8, 24.2 | 
	|   māṣānnapiṣṭāni bhavanti pathyānyānandadāyīnyaparāṇi cātra // | Context | 
	| RCūM, 14, 181.1 | 
	|   tadbhāṇḍasādhitaṃ sarvam annavyañjanasūpakam / | Context | 
	| RHT, 17, 2.1 | 
	|   annaṃ vā dravyaṃ vā yathānupānena dhātuṣu kramate / | Context | 
	| RMañj, 2, 58.2 | 
	|   hitaṃ mudgāmbudugdhājyaṃ śālyannaṃ ca viśeṣataḥ // | Context | 
	| RMañj, 5, 67.1 | 
	|   kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājakaṃ tathā / | Context | 
	| RMañj, 6, 85.2 | 
	|   śālyannaṃ takrasahitaṃ bhojayed bilvasaṃyutam // | Context | 
	| RMañj, 6, 121.1 | 
	|   na cānnapāne parihāramasti na śītavātādhvani maithune ca / | Context | 
	| RMañj, 6, 171.1 | 
	|   dadhyannaṃ dāpayetpathyaṃ gavyājaṃ takrameva ca / | Context | 
	| RMañj, 6, 176.2 | 
	|   kṣīrājyaśarkarāmiśraṃ śālyannaṃ pathyamācaret // | Context | 
	| RMañj, 6, 251.2 | 
	|   pathyaṃ mudgāmbuśālyannaṃ bhiṣagatra prayojayet // | Context | 
	| RMañj, 6, 340.1 | 
	|   recanānāṃ ca sarveṣāṃ dadhyannaṃ stambhanaṃ hitam / | Context | 
	| RMañj, 6, 340.2 | 
	|   dinānte ca pradātavyamannaṃ vā mudgayūṣakam // | Context | 
	| RPSudh, 2, 9.2 | 
	|   pācitaṃ cānnamadhye tu kartavyaṃ vatsarāvadhi // | Context | 
	| RPSudh, 2, 10.2 | 
	|   pācito'sau mahātaile dhūrtataile 'nnarāśike // | Context | 
	| RPSudh, 2, 15.2 | 
	|   māsatrayapramāṇena pācayedannamadhyataḥ // | Context | 
	| RRÅ, R.kh., 9, 51.2 | 
	|   annabhūtam āyasādyaṃ sarvarogajvarāpaham // | Context | 
	| RRÅ, V.kh., 19, 39.2 | 
	|   supakve cānnabhāṇḍe tu yavāgūvarjite kṣipet // | Context | 
	| RRS, 11, 125.1 | 
	|   gojīrṇaśālyannaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi / | Context | 
	| RRS, 11, 132.1 | 
	|   udgāre sati dadhyannaṃ kṛṣṇamīnaṃ sajīrakam / | Context | 
	| RRS, 5, 214.1 | 
	|   tadbhāṇḍe sādhitaṃ sarvam annavyañjanasūpakam / | Context | 
	| RSK, 2, 49.1 | 
	|   kuṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikā tathā / | Context | 
	| ŚdhSaṃh, 2, 12, 65.2 | 
	|   tasyopari ghṛtānnaṃ ca bhuñjīta kavalatrayam // | Context | 
	| ŚdhSaṃh, 2, 12, 66.2 | 
	|   anamlamannaṃ saghṛtaṃ bhuñjīta madhuraṃ dadhi // | Context | 
	| ŚdhSaṃh, 2, 12, 120.1 | 
	|   dadhyannaṃ dāpayetpathyaṃ gavājyaṃ takrameva ca / | Context | 
	| ŚdhSaṃh, 2, 12, 289.1 | 
	|   kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā / | Context |