| RArṇ, 1, 52.1 | 
	| ālāpaṃ gātrasaṃsparśaṃ yaḥ kuryād rasanindakaiḥ / | Kontext | 
	| RArṇ, 12, 88.1 | 
	| prasvedāttasya gātrasya rasarājaśca vedhyate / | Kontext | 
	| RArṇ, 14, 55.2 | 
	| gātrasya tasya prasvedāt aṣṭau lohāstu kāñcanam // | Kontext | 
	| RājNigh, 13, 148.1 | 
	| snigdhaṃ gurugātrayutaṃ dīptaṃ svacchaṃ suraṅgaṃ ca / | Kontext | 
	| RājNigh, 13, 160.1 | 
	| śuddhaṃ dṛḍhaghanaṃ vṛttaṃ snigdhagātraṃ suraṅgakam / | Kontext | 
	| RājNigh, 13, 165.1 | 
	| svacchaṃ guru succhāyaṃ snigdhaṃ gātre ca mārdavasametam / | Kontext | 
	| RājNigh, 13, 192.2 | 
	| yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam // | Kontext | 
	| RCūM, 12, 5.1 | 
	| vṛttāyattaṃ samagātraṃ māṇikyaṃ śreṣṭhamucyate / | Kontext | 
	| RHT, 7, 5.1 | 
	| ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān / | Kontext | 
	| RMañj, 3, 39.1 | 
	| ahataṃ chedayedgātraṃ mandāgnikṛmivardhanam / | Kontext | 
	| RPSudh, 7, 4.2 | 
	| samaṃ vṛttāyataṃ gātre māṇikyaṃ cottamaṃ matam // | Kontext | 
	| RPSudh, 7, 14.1 | 
	| tārkṣyaṃ snigdhaṃ bhāsuraṃ śaṣpavarṇaṃ gātraiḥ śuddhaṃ bhāravadraśmiyuktam / | Kontext |