| RAdhy, 1, 403.1 | |
| udgacchanti navā dantāḥ keśāḥ kṛṣṇā bhavanti ca / | Kontext |
| RCūM, 16, 44.2 | |
| nikhilanihitamūrtiḥ niṣpatedudgato'sau punarapi nijapātre chinnapakṣaḥ sa sūtaḥ // | Kontext |
| RMañj, 4, 26.2 | |
| sādhakānāṃ hitārthāya sadāśivamukhodgataḥ // | Kontext |
| RMañj, 6, 27.2 | |
| ko'sti lokeśvarād anyo nṛṇāṃ śambhumukhodgatāt // | Kontext |