| ÅK, 1, 26, 56.2 |
| jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇaiḥ samanvitam // | Context |
| ÅK, 1, 26, 57.2 |
| khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ // | Context |
| ÅK, 1, 26, 155.2 |
| laddikiṭṭaṃ yathāyogaṃ saṃyojyā mūṣikāmṛdi // | Context |
| ÅK, 1, 26, 156.2 |
| kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Context |
| ÅK, 1, 26, 161.2 |
| dagdhaṣaḍguṇagārāḍhyā kiṭṭāṅgāraśaṇānvitā // | Context |
| ÅK, 1, 26, 179.2 |
| gāram aṅgārakiṭṭaṃ ca vajramūṣā prakīrtitā // | Context |
| ÅK, 1, 26, 189.2 |
| valmīkamṛttikālohakiṭṭaśvetāśmanāṃ pṛthak // | Context |
| ÅK, 2, 1, 186.2 |
| hemakiṭṭasya sadṛśastadrūpas tīkṣṇamārakaḥ // | Context |
| ÅK, 2, 1, 276.2 |
| rītyāṃ tu dhāmyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam // | Context |
| BhPr, 1, 8, 42.2 |
| medomehakrimīnkuṣṭhaṃ tatkiṭṭaṃ tadvadeva hi // | Context |
| BhPr, 1, 8, 52.2 |
| lohasiṃhānikā kiṭṭī siṃhānaṃ ca nigadyate / | Context |
| BhPr, 1, 8, 52.3 |
| yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭamapi tadguṇam // | Context |
| BhPr, 2, 3, 103.2 |
| medomehakṛmīnkuṣṭhaṃ tatkiṭṭaṃ tadvadeva hi // | Context |
| KaiNigh, 2, 26.1 |
| mehamedaḥkṛmīṃsteṣāṃ kiṭṭaṃ tadvadyathāyasam / | Context |
| MPālNigh, 4, 14.2 |
| kṛṣṇāyastanmalaṃ kiṭṭaṃ maṇḍūro lohajaṃ rajaḥ // | Context |
| MPālNigh, 4, 16.2 |
| tatkiṭṭaṃ tadguṇaṃ jñeyaṃ viśeṣātpāṇḍunāśanam // | Context |
| RArṇ, 15, 178.2 |
| tāpyena lohakiṭṭena sikatāmṛnmayena ca // | Context |
| RArṇ, 4, 35.2 |
| cīramaṅgārakaḥ kiṭṭaṃ vajreṇāpi na bhidyate // | Context |
| RArṇ, 4, 36.2 |
| cīramaṅgārakaḥ kiṭṭaṃ vajramūṣā prakīrtitā // | Context |
| RArṇ, 6, 9.2 |
| tārakarmaṇi śuklaṃ ca kācakiṭṭaṃ sadā tyajet // | Context |
| RājNigh, 13, 1.2 |
| kāṃsyāyo vartakaṃ kāntaṃ kiṭṭaṃ muṇḍaṃ ca tīkṣṇakam // | Context |
| RājNigh, 13, 41.1 |
| lohakiṭṭaṃ tu kiṭṭaṃ syāl lohacūrṇam ayomalam / | Context |
| RājNigh, 13, 95.1 |
| rītyāṃ tu dhmāyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam / | Context |
| RCint, 3, 92.2 |
| tārakarmaṇi tacchuklaṃ kācakiṭṭaṃ sadā tyajet // | Context |
| RCint, 3, 206.2 |
| tāmbūlāntargate sūte kiṭṭabandho na jāyate // | Context |
| RCint, 6, 39.2 |
| udare tasya kiṭṭāni jāyante nātra saṃśayaḥ // | Context |
| RCint, 6, 68.1 |
| śatordhvam uttamaṃ kiṭṭaṃ madhyaṃ cāśītivārṣikam / | Context |
| RCint, 6, 69.1 |
| akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ / | Context |
| RCint, 6, 87.0 |
| yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭaṃ cāpi tadguṇam // | Context |
| RCint, 8, 41.1 |
| śuṣkaṃ yantre sattvapātapradhāne kiṭṭaḥ sūto baddhatāmeti nūnam / | Context |
| RCint, 8, 100.1 |
| āragvadhasya majjābhī recanaṃ kiṭṭaśāntaye / | Context |
| RCint, 8, 225.1 |
| lauhakiṭṭāyate vahnau vidhūmaṃ dahyate'mbhasi / | Context |
| RCūM, 10, 12.1 |
| sacandraṃ kācakiṭṭābhaṃ vyoma na grāsayedrasam / | Context |
| RCūM, 10, 42.1 |
| koṣṭhyāḥ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret / | Context |
| RCūM, 10, 42.2 |
| tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardayet // | Context |
| RCūM, 10, 43.2 |
| bhūyaḥ kiṭṭaṃ samāhṛtya mṛditvā sattvamāharet // | Context |
| RCūM, 10, 44.1 |
| evameva punaḥ kiṭṭaṃ dhmātvā sattvaṃ samāharet / | Context |
| RCūM, 11, 59.1 |
| aṣṭamāṃśena kiṭṭena guḍaguggulusarpiṣā / | Context |
| RCūM, 14, 127.2 |
| lohakiṭṭaviśuddhyarthaṃ jāyate cānyathāśmarī // | Context |
| RCūM, 5, 58.1 |
| jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam / | Context |
| RCūM, 5, 59.1 |
| khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ / | Context |
| RCūM, 5, 102.2 |
| laddiḥ kiṭṭaṃ yathāyogyaṃ saṃyojyā mūṣikāmṛdi // | Context |
| RCūM, 5, 103.2 |
| kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Context |
| RCūM, 5, 108.1 |
| dagdhaṣaḍguṇagārāḍhyā kiṭṭāṅgāraśaṇānvitā / | Context |
| RHT, 10, 16.1 |
| tilacūrṇakakiṭṭapalair matsyair āloḍya dviraṃśayuktaiśca / | Context |
| RHT, 11, 2.1 |
| jīryati milati ca śulbe tatsatvaṃ kiṭṭatāṃ yāti / | Context |
| RHT, 14, 16.1 |
| kiṭṭakapurasaṃyogād dhmātaiḥ kiṭṭastu kiṭṭataḥ satvam / | Context |
| RHT, 14, 16.1 |
| kiṭṭakapurasaṃyogād dhmātaiḥ kiṭṭastu kiṭṭataḥ satvam / | Context |
| RHT, 4, 8.2 |
| trividhaṃ gaganamabhakṣyaṃ kācaṃ kiṭṭaṃ ca pattrarajaḥ // | Context |
| RHT, 4, 9.2 |
| parihṛtya kācakiṭṭaṃ grāhyaṃ sāraṃ prayatnena // | Context |
| RHT, 4, 19.2 |
| vaṭakīkṛtamṛtagaganaṃ nirañjanaṃ kiṭṭarahitaṃ ca // | Context |
| RKDh, 1, 1, 142.2 |
| jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam / | Context |
| RKDh, 1, 1, 168.2 |
| viḍam aṅgārakaḥ kiṭṭaṃ vajreṇāpi na bhidyate // | Context |
| RKDh, 1, 1, 169.3 |
| viḍam aṅgārakaḥ kiṭṭaṃ vajramūṣā prakīrtitā // | Context |
| RKDh, 1, 1, 171.1 |
| bhāgaikaṃ lohakiṭṭasya dvayaṃ dagdhatuṣādbhavet / | Context |
| RKDh, 1, 1, 173.1 |
| lohakiṭṭaṃ tuṣā dagdhā śukticūrṇaṃ saśarkaram / | Context |
| RKDh, 1, 1, 175.2 |
| kiṭṭārdhabhāgaṃ parikuṭya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Context |
| RKDh, 1, 1, 176.3 |
| lohakiṭṭasya bhāgaikaṃ śvetapāṣāṇabhāgakam // | Context |
| RKDh, 1, 1, 196.1 |
| dagdhā tuṣā lohakiṭṭaṃ gairikaṃ ca kulālamṛt / | Context |
| RKDh, 1, 1, 198.1 |
| bhūnāgamṛttikā mṛtsnā lohakiṭṭaṃ ca karkaśam / | Context |
| RKDh, 1, 1, 204.5 |
| khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ // | Context |
| RKDh, 1, 1, 206.1 |
| jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam / | Context |
| RKDh, 1, 1, 207.1 |
| mṛtkārpāsakakiṭṭaiśca mṛttikā sādhitāparā / | Context |
| RKDh, 1, 1, 224.4 |
| laddiḥ kiṭṭaṃ kṛṣṇamṛcca saṃyojyā kūpikāmṛdi // | Context |
| RKDh, 1, 1, 229.1 |
| tayostulyaṃ lohakiṭṭaṃ śuddhamañjanasaṃnibham / | Context |
| RKDh, 1, 1, 233.1 |
| palaikaṃ lohakiṭṭaṃ ca śuddhāñjanasamaprabham / | Context |
| RKDh, 1, 1, 253.1 |
| lohakiṭṭaṃ samānīya cūrṇayedvai palāni ṣaṭ / | Context |
| RMañj, 5, 1.1 |
| hemādilohakiṭṭāntaṃ śodhanaṃ māraṇaṃ guṇam / | Context |
| RMañj, 5, 69.1 |
| śatotthamuttamaṃ kiṭṭaṃ madhyamāśītivārṣikam / | Context |
| RMañj, 5, 71.1 |
| kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam / | Context |
| RMañj, 6, 226.2 |
| tailinyo lohakiṭṭaṃ ca purāṇamamṛtaṃ ca tat // | Context |
| RPSudh, 5, 42.2 |
| tatkiṭṭaṃ gomayenātha vaṭakānkārayetpunaḥ // | Context |
| RPSudh, 6, 19.2 |
| sarpiṣā ca guḍenātha kiṭṭaguggulunātha vā // | Context |
| RRÅ, R.kh., 2, 43.2 |
| lohakiṭṭasya bhāgaikaṃ śvetapāṣāṇabhāgakam // | Context |
| RRÅ, R.kh., 3, 30.2 |
| harītakīṃ jale piṣṭvā lauhakiṭṭena mūṣikām // | Context |
| RRÅ, R.kh., 9, 65.1 |
| alpāṅgāre dhamet kiṭṭaṃ lauhajaṃ ca gavāṃ jalaiḥ / | Context |
| RRÅ, R.kh., 9, 66.2 |
| kiṭṭācchataguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam // | Context |
| RRÅ, V.kh., 12, 30.2 |
| svāṃgaśītaṃ samuddhṛtya rasaṃ kiṭṭavivarjitam / | Context |
| RRÅ, V.kh., 13, 12.1 |
| samāptau kiṭṭamādāya sphoṭayetsvāṅgaśītalam / | Context |
| RRÅ, V.kh., 13, 12.2 |
| vartulaṃ sattvamādāya śeṣakiṭṭaṃ vicūrṇayet // | Context |
| RRÅ, V.kh., 20, 4.1 |
| koṣṭhīyantre vaṃkanāle kiṭṭaṃ bhittvā samāharet / | Context |
| RRS, 10, 8.2 |
| laddiḥ kiṭṭaṃ kṛṣṇamṛtsnā saṃyojyā mūṣikāmṛdi // | Context |
| RRS, 10, 9.2 |
| kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Context |
| RRS, 10, 14.1 |
| dugdhaṣaḍguṇagārāṣṭakiṭṭāṅgāraśaṇānvitā / | Context |
| RRS, 2, 12.1 |
| sacandrikaṃ ca kiṭṭābhaṃ vyoma na grāsayedrasaḥ / | Context |
| RRS, 2, 32.1 |
| koṣṭhyāṃ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret / | Context |
| RRS, 2, 32.2 |
| tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardya ca // | Context |
| RRS, 2, 33.2 |
| bhūyaḥ kiṭṭaṃ samāhṛtya mṛditvā sattvamāharet // | Context |
| RRS, 3, 98.1 |
| aṣṭamāṃśena kiṭṭena guḍaguggulusarpiṣā / | Context |
| RRS, 5, 139.2 |
| gulmaplīhaviṣāpahaṃ balakaraṃ kuṣṭhāgnimāndyapraṇut saukhyālambirasāyanaṃ mṛtiharaṃ kiṭṭaṃ ca kāntādivat // | Context |
| RRS, 5, 148.1 |
| kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatonmitam / | Context |
| RRS, 5, 150.1 |
| akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ / | Context |
| RRS, 5, 151.2 |
| lohakiṭṭaṃ susaṃtaptaṃ yāvajjīryati tatsvayam / | Context |
| RRS, 9, 60.2 |
| jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam / | Context |
| RRS, 9, 61.1 |
| khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ / | Context |
| RSK, 2, 50.2 |
| svarṇādi sarvalohānāṃ kiṭṭaṃ tattadguṇāvaham // | Context |
| RSK, 2, 51.1 |
| kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam / | Context |
| RSK, 2, 59.2 |
| trīṇi dhmātāni kiṭṭaṃ hi vajrī sattvaṃ vimuñcati // | Context |
| ŚdhSaṃh, 2, 11, 99.2 |
| akṣāṅgārair dhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ // | Context |