| BhPr, 1, 8, 119.1 |
| ajñānādbhakṣaṇaṃ tasya mahākuṣṭhapradāyakam / | Kontext |
| RArṇ, 1, 37.1 |
| darśanāt sparśanāt tasya bhakṣaṇāt smaraṇādapi / | Kontext |
| RArṇ, 1, 40.1 |
| bhakṣaṇāt parameśāni hanti pāpatrayaṃ rasaḥ / | Kontext |
| RArṇ, 12, 98.2 |
| dhamenmukhānilairbaddho bhakṣaṇāya praśasyate // | Kontext |
| RArṇ, 12, 100.2 |
| dhamayet pūrvavat sūtaṃ bhakṣaṇārthāya vārttikaḥ // | Kontext |
| RArṇ, 13, 14.2 |
| bhakṣaṇāttasya deveśi rudratulyo bhavennaraḥ / | Kontext |
| RArṇ, 14, 38.1 |
| samāṃśaṃ bhakṣaṇaṃ hema śuddhasūtena kārayet / | Kontext |
| RArṇ, 15, 4.2 |
| samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet // | Kontext |
| RArṇ, 15, 25.1 |
| samāṃśabhakṣaṇaṃ tasya śuddhasūtaṃ tu kārayet / | Kontext |
| RArṇ, 15, 27.2 |
| samāṃśaṃ bhakṣaṇaṃ tasya piṣṭikāṃ kārayed budhaḥ // | Kontext |
| RArṇ, 15, 71.1 |
| punarhema samāvartya samāṃśaṃ bhakṣaṇaṃ kuru / | Kontext |
| RArṇ, 15, 74.2 |
| samāṃśaṃ bhakṣaṇaṃ hemni śuddhasūtena kārayet // | Kontext |
| RArṇ, 15, 145.1 |
| bhakṣaṇādeva sūtasya divyadeho bhavennaraḥ / | Kontext |
| RArṇ, 15, 146.1 |
| samāṃśabhakṣaṇaṃ sūtaṃ mardayedoṣadhīrasaiḥ / | Kontext |
| RArṇ, 15, 173.1 |
| samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet / | Kontext |
| RCint, 3, 3.2 |
| no preview | Kontext |
| RCint, 3, 41.0 |
| kiṃca ghanahemādijīrṇasya kṛtakṣetrīkaraṇānām eva śarīriṇāṃ bhakṣaṇe 'dhikāra ityabhihitam // | Kontext |
| RCint, 3, 183.1 |
| no preview | Kontext |
| RCint, 3, 197.1 |
| bhasmanastīkṣṇajīrṇasya lakṣāyuḥ palabhakṣaṇāt / | Kontext |
| RCint, 3, 198.1 |
| bhasmanaḥ śulbajīrṇasya lakṣāyuḥ palabhakṣaṇāt / | Kontext |
| RCint, 3, 199.1 |
| bhasmano hemajīrṇasya lakṣāyuḥ palabhakṣaṇāt / | Kontext |
| RCint, 3, 220.1 |
| etāṃstu samayādbhadre na laṅghed rasabhakṣaṇe / | Kontext |
| RCint, 5, 17.1 |
| gandhatailaṃ galatkuṣṭhaṃ hanti lepācca bhakṣaṇāt / | Kontext |
| RCint, 7, 27.1 |
| brāhmaṇo dīyate roge kṣatriyo viṣabhakṣaṇe / | Kontext |
| RCint, 8, 157.1 |
| atyantakaphaprakṛter bhakṣaṇam ayaso 'munaiva śaṃsanti / | Kontext |
| RCint, 8, 171.2 |
| sanamaskāreṇa balirbhakṣaṇamayaso hūmanteṇa // | Kontext |
| RHT, 2, 2.2 |
| krāmaṇavedhau bhakṣaṇamaṣṭādaśadheti rasakarma // | Kontext |
| RMañj, 4, 10.2 |
| brāhmaṇo dīyate roge kṣatriyo viṣabhakṣaṇe / | Kontext |
| RMañj, 5, 71.2 |
| tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇāt kurute guṇam // | Kontext |
| RMañj, 6, 135.1 |
| bhakṣaṇādgrahaṇīṃ hanyādrasaḥ kanakasundaraḥ / | Kontext |
| RMañj, 6, 267.1 |
| dviniṣkabhakṣaṇāddhanti prasuptiṃ kuṣṭhamaṇḍalam / | Kontext |
| RPSudh, 1, 78.1 |
| athedānīṃ pravakṣyāmi bhakṣaṇaṃ cābhrakasya hi / | Kontext |
| RPSudh, 4, 93.3 |
| hanti bhakṣaṇamātreṇa saptakaikena nānyathā // | Kontext |
| RPSudh, 7, 12.2 |
| doṣairyuktaṃ koṭarairāvṛtaṃ ca neṣṭaṃ sadbhir bhakṣaṇe dhāraṇe ca // | Kontext |
| RPSudh, 7, 14.2 |
| ete proktā saptasaṃkhyā guṇā vai dāne śastaṃ bhakṣaṇe dhāraṇe ca // | Kontext |
| RRÅ, R.kh., 1, 14.2 |
| kiṃ punarbhakṣaṇāddevi prāpyate paramaṃ padam // | Kontext |
| RRÅ, R.kh., 6, 4.1 |
| ajñānādbhakṣaṇaṃ tasya mahākuṣṭhapradāyakam / | Kontext |
| RRÅ, R.kh., 9, 67.1 |
| tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam / | Kontext |
| RRÅ, V.kh., 17, 73.2 |
| tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat // | Kontext |
| RRÅ, V.kh., 18, 140.1 |
| atha vakṣye rasendrasya samāṃśasya ca bhakṣaṇam / | Kontext |
| RRS, 11, 15.2 |
| saṃdīpanaṃ gaganabhakṣaṇamānamatra saṃcāraṇā tadanu garbhagatā drutiśca // | Kontext |
| RRS, 5, 148.2 |
| tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇān / | Kontext |
| RSK, 2, 51.2 |
| tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam // | Kontext |
| RSK, 2, 54.2 |
| sitā gavyayutā deyā dhātubhakṣaṇavaikṛtau // | Kontext |