| ÅK, 1, 25, 112.2 |
| kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ // | Kontext |
| ÅK, 1, 25, 113.2 |
| rasasyauṣadhayuktasya bhāṇḍe ruddhasya yatnataḥ // | Kontext |
| ÅK, 1, 26, 30.2 |
| viśālavadane bhāṇḍe toyapūrṇe niveśayet // | Kontext |
| ÅK, 1, 26, 36.2 |
| tale pravihatacchidraṃ bhāṇḍaṃ kṛtvā hyadhomukham // | Kontext |
| ÅK, 1, 26, 66.1 |
| sthūlabhāṇḍodarasyāntarvālukāṃ nikṣipecchubhām / | Kontext |
| ÅK, 1, 26, 73.1 |
| bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam / | Kontext |
| ÅK, 1, 26, 76.1 |
| pañcāḍhavālukācūrṇaṃ bhāṇḍe nikṣipya yatnataḥ / | Kontext |
| ÅK, 1, 26, 86.1 |
| bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet / | Kontext |
| ÅK, 1, 26, 90.2 |
| lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūritam // | Kontext |
| ÅK, 1, 26, 91.2 |
| susaṃdhisaṃdhitaṃ kṛtvā divyabhāṇḍe tu sammukham // | Kontext |
| ÅK, 1, 26, 100.1 |
| dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca / | Kontext |
| ÅK, 1, 26, 101.2 |
| cullīṃ caturmukhīṃ kṛtvā tatra bhāṇḍaṃ niveśayet // | Kontext |
| ÅK, 1, 26, 126.2 |
| bhāṇḍe vitastigambhīre vālukāsu pratiṣṭhitā // | Kontext |
| ÅK, 1, 26, 127.2 |
| bhāṇḍavaktraṃ maṇikayā sandhiṃ limpenmṛdā pacet // | Kontext |
| ÅK, 1, 26, 130.1 |
| liptvā mṛllavaṇenaiva sandhiṃ bhāṇḍatalasya ca / | Kontext |
| ÅK, 1, 26, 130.2 |
| tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavatpacet // | Kontext |
| ÅK, 1, 26, 137.2 |
| bhāṇḍavaktraṃ śarāveṇa puṭaṃ dadyātsamantataḥ // | Kontext |
| ÅK, 1, 26, 143.1 |
| sacchidre ca ghaṭe nālaṃ bhāṇḍacchidre niveśayet / | Kontext |
| ÅK, 1, 26, 173.1 |
| kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā / | Kontext |
| ÅK, 1, 26, 233.1 |
| sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite / | Kontext |
| ÅK, 2, 1, 14.1 |
| sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet / | Kontext |
| ÅK, 2, 1, 15.1 |
| bhāṇḍaṃ nikṣipya bhūmyantarūrdhvaṃ deyaṃ puṭaṃ laghu / | Kontext |
| ÅK, 2, 1, 17.1 |
| eteṣvekaṃ tu bhāṇḍāntaḥ kiṃcidūnaṃ prapūrayet / | Kontext |
| ÅK, 2, 1, 24.1 |
| taccūrṇaṃ pūrvabhāṇḍasya vastropari nidhāpayet / | Kontext |
| ÅK, 2, 1, 38.2 |
| tailaṃ patedadho bhāṇḍe grāhyaṃ yogeṣu yojayet // | Kontext |
| ÅK, 2, 1, 40.1 |
| yadvā bhāṇḍodare kṣiptvā gandhakaṃ pūrvaśodhitam / | Kontext |
| ÅK, 2, 1, 101.2 |
| sarvaṃ sampūrayed bhāṇḍe bhāgaikaṃ mākṣikaṃ pacet // | Kontext |
| ÅK, 2, 1, 224.2 |
| bhūnāgamṛttikāṃ bhāṇḍe bhūnāgaiḥ saha nikṣipet // | Kontext |
| BhPr, 2, 3, 31.1 |
| bṛhadbhāṇḍasthitairyatra govarair dīyate puṭam / | Kontext |
| BhPr, 2, 3, 32.1 |
| bṛhadbhāṇḍe tuṣaiḥ pūrṇe madhye mūṣāṃ vidhārayet / | Kontext |
| BhPr, 2, 3, 32.2 |
| kṣiptvāgniṃ mudrayedbhāṇḍaṃ tadbhāṇḍapuṭamucyate // | Kontext |
| BhPr, 2, 3, 33.1 |
| bhāṇḍe vitastigambhīre madhye nihitakūpike / | Kontext |
| BhPr, 2, 3, 62.2 |
| dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet // | Kontext |
| BhPr, 2, 3, 63.2 |
| dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet // | Kontext |
| BhPr, 2, 3, 146.2 |
| mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt // | Kontext |
| BhPr, 2, 3, 149.1 |
| pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ smṛtam / | Kontext |
| RAdhy, 1, 64.1 |
| pattrāṇi tāmrasya laghūni piṣṭīṃ kṛtvā rasena triguṇena bhāṇḍe / | Kontext |
| RAdhy, 1, 210.1 |
| uparisthasya bhāṇḍasya budhnasaṃlepitaṃ dhruvam / | Kontext |
| RArṇ, 10, 7.3 |
| yathā kāñjikasaṃsparśāt kṣīrabhāṇḍaṃ vinaśyati / | Kontext |
| RArṇ, 10, 56.2 |
| ūrdhvabhāṇḍagataḥ pācyaḥ pradīptair upalairadhaḥ // | Kontext |
| RArṇ, 11, 38.2 |
| pātayenmṛnmaye bhāṇḍe rasena saha saṃyutam // | Kontext |
| RArṇ, 12, 17.1 |
| ghṛtena madhunāloḍya navabhāṇḍe vinikṣipet / | Kontext |
| RArṇ, 12, 308.2 |
| madhu saṃyojya bhāṇḍasthaṃ bhūmau sarvaṃ nidhāpayet // | Kontext |
| RArṇ, 14, 124.1 |
| vaṅgaṃ tu drāvayet paścāt bhāṇḍe caiva tu mṛnmaye / | Kontext |
| RArṇ, 15, 7.2 |
| jāritaṃ samahemnā tu śilābhāṇḍe nidhāpayet // | Kontext |
| RArṇ, 4, 7.1 |
| dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca / | Kontext |
| RArṇ, 4, 7.2 |
| mukhe tiryakkṛte bhāṇḍe rasaṃ sūtreṇa lambitam / | Kontext |
| RArṇ, 6, 58.1 |
| yavakṣāraṃ tu saṃgṛhya snigdhabhāṇḍe nidhāpayet / | Kontext |
| RArṇ, 6, 117.2 |
| jalabhāṇḍe tu tat svinnaṃ saptāhaṃ dravatāṃ vrajet // | Kontext |
| RCint, 2, 21.1 |
| sūtapramāṇaṃ sikatākhyayantre dattvā baliṃ mṛdghaṭite 'lpabhāṇḍe / | Kontext |
| RCint, 3, 13.2 |
| dhṛtvordhvabhāṇḍe saṃlagnaṃ saṃharetpāradaṃ bhiṣak // | Kontext |
| RCint, 3, 15.2 |
| mṛdbhāṇḍaṃ pūritaṃ rakṣed yāvadamlatvamāpnuyāt // | Kontext |
| RCint, 3, 18.1 |
| pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ bhavet / | Kontext |
| RCint, 3, 20.1 |
| tatpiṇḍaṃ talabhāṇḍasthamūrdhvabhāṇḍe jalaṃ kṣipet / | Kontext |
| RCint, 3, 20.1 |
| tatpiṇḍaṃ talabhāṇḍasthamūrdhvabhāṇḍe jalaṃ kṣipet / | Kontext |
| RCint, 3, 21.2 |
| yuktyordhvabhāṇḍasaṃlagnaṃ gṛhṇīyātpāradaṃ tataḥ // | Kontext |
| RCint, 3, 22.2 |
| sasūtabhāṇḍavadanam anyad gilati bhāṇḍakam / | Kontext |
| RCint, 3, 25.2 |
| ūrdhvabhāṇḍodaraṃ liptvā tv adhogaṃ jalasaṃbhṛtam // | Kontext |
| RCint, 5, 2.1 |
| gandhaḥ sakṣīrabhāṇḍastho vastre kūrmapuṭācchuciḥ / | Kontext |
| RCint, 5, 15.2 |
| tailaṃ patatyadhobhāṇḍe grāhyaṃ yogeṣu yojayet // | Kontext |
| RCint, 8, 134.1 |
| atha kṛtvāyo bhāṇḍe dattvā triphalāmbu śeṣamanyadvā / | Kontext |
| RCint, 8, 154.2 |
| godohanādibhāṇḍe lauhabhāṇḍābhāve sati sthāpyam // | Kontext |
| RCint, 8, 154.2 |
| godohanādibhāṇḍe lauhabhāṇḍābhāve sati sthāpyam // | Kontext |
| RCint, 8, 155.2 |
| bhāṇḍe nidhāya rakṣed bhāvyupayogo hyanena mahān // | Kontext |
| RCint, 8, 194.1 |
| bhāṇḍe kṛtvā rodhayitvā tu bhāṇḍaṃ śālāgnau taṃ nikṣipet pañcarātram / | Kontext |
| RCint, 8, 194.1 |
| bhāṇḍe kṛtvā rodhayitvā tu bhāṇḍaṃ śālāgnau taṃ nikṣipet pañcarātram / | Kontext |
| RCint, 8, 264.2 |
| snigdhe bhāṇḍe tadādhāya śarāveṇa nirodhayet // | Kontext |
| RCūM, 14, 74.1 |
| tatsarvaṃ khalvake bhāṇḍe vinikṣipya tataḥ param / | Kontext |
| RCūM, 14, 181.1 |
| tadbhāṇḍasādhitaṃ sarvam annavyañjanasūpakam / | Kontext |
| RCūM, 14, 217.1 |
| bhāṇḍasthite tataḥ kṣāre prakṣipetsalile khalu / | Kontext |
| RCūM, 15, 49.2 |
| bhāṇḍodare bhṛtajale parito vimuñcenmṛdvagninā tyajati kañculikāṃ hi vāṅgīm // | Kontext |
| RCūM, 4, 113.1 |
| kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ / | Kontext |
| RCūM, 4, 114.1 |
| rasasyauṣadhayuktasya bhāṇḍaṃ ruddhvātiyatnataḥ / | Kontext |
| RCūM, 5, 30.2 |
| viśālavadane bhāṇḍe toyapūrṇe niveśayet // | Kontext |
| RCūM, 5, 36.2 |
| tale pravihitacchidraṃ bhāṇḍaṃ kṛtvā hy adhomukham // | Kontext |
| RCūM, 5, 67.2 |
| sthūlabhāṇḍodarasyāntar vālukāṃ nikṣipecchubhām // | Kontext |
| RCūM, 5, 74.2 |
| bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam // | Kontext |
| RCūM, 5, 77.2 |
| pañcāḍhavālukāpūrṇe bhāṇḍe nikṣipya yatnataḥ // | Kontext |
| RCūM, 5, 89.2 |
| bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet // | Kontext |
| RCūM, 5, 94.1 |
| lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite / | Kontext |
| RCūM, 5, 122.1 |
| kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā / | Kontext |
| RCūM, 5, 158.1 |
| sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite / | Kontext |
| RHT, 2, 9.1 |
| aṣṭāṅgulavistāraṃ dairghyeṇa daśāṅgulaṃ tv adhobhāṇḍam / | Kontext |
| RHT, 2, 10.1 |
| antaḥpraviṣṭatalabhāṇḍavadanaṃ jalamagnanijamukhaprāntā / | Kontext |
| RHT, 2, 11.1 |
| tasminn ūrdhvabhāṇḍe nipātitaḥ sakaladoṣanirmuktaḥ / | Kontext |
| RHT, 2, 12.2 |
| saṃlepya cordhvabhāṇḍe dīptaikapalairadhaḥpātyaḥ // | Kontext |
| RKDh, 1, 1, 22.1 |
| dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca / | Kontext |
| RKDh, 1, 1, 23.2 |
| dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca / | Kontext |
| RKDh, 1, 1, 25.1 |
| dravadravyeṇa bhāṇḍasya pūritārdhodakasya ca / | Kontext |
| RKDh, 1, 1, 30.1 |
| pūritārdhodare bhāṇḍe dravais tanmukhapārśvayoḥ / | Kontext |
| RKDh, 1, 1, 36.1 |
| kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam / | Kontext |
| RKDh, 1, 1, 36.1 |
| kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam / | Kontext |
| RKDh, 1, 1, 36.2 |
| anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet // | Kontext |
| RKDh, 1, 1, 37.1 |
| etadeva bhāṇḍasampuṭapratipādanāḍḍamarukākhyaṃ yantram / | Kontext |
| RKDh, 1, 1, 49.2 |
| uparisthe tato bhāṇḍe nāḍikāṃ tu niveśayet // | Kontext |
| RKDh, 1, 1, 55.1 |
| adhobhāṇḍe mukhaṃ tasya bhāṇḍasyoparivartinaḥ / | Kontext |
| RKDh, 1, 1, 55.1 |
| adhobhāṇḍe mukhaṃ tasya bhāṇḍasyoparivartinaḥ / | Kontext |
| RKDh, 1, 1, 76.4 |
| bhāṇḍasthavālukā kaṇṭhalagnā tatsaikataṃ bhavet // | Kontext |
| RKDh, 1, 1, 80.1 |
| bhāṇḍe vitastigambhīre vālukāsu pratiṣṭhitām / | Kontext |
| RKDh, 1, 1, 80.2 |
| bhāṇḍasya pūrayeccheṣam anyābhir avaguṇṭhayet // | Kontext |
| RKDh, 1, 1, 81.1 |
| bhāṇḍavaktraṃ maṇikayā saṃdhiṃ limpenmṛdā pacet / | Kontext |
| RKDh, 1, 1, 84.1 |
| bhāṇḍe vitastigambhīre vālukāsu pratiṣṭhitām / | Kontext |
| RKDh, 1, 1, 84.2 |
| tadbhāṇḍaṃ pūrayet tribhiranyābhiravaguṇṭhayet // | Kontext |
| RKDh, 1, 1, 85.1 |
| bhāṇḍavaktraṃ maṇikayā sandhiṃ lipenmṛdā pacet / | Kontext |
| RKDh, 1, 1, 86.2 |
| pañcāḍhavālukāpūrṇabhāṇḍe nikṣipya yatnataḥ / | Kontext |
| RKDh, 1, 1, 87.2 |
| liptvā mṛllavaṇenaiva sandhiṃ bhāṇḍatalasya ca // | Kontext |
| RKDh, 1, 1, 88.1 |
| tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavat pacet / | Kontext |
| RKDh, 1, 1, 91.1 |
| bhāṇḍādho jvālayedagniṃ yathākālaṃ yathākramam / | Kontext |
| RKDh, 1, 1, 110.2 |
| adhobhāṇḍe jale magnaṃ śarāvaṃ ca tathā bhavet // | Kontext |
| RKDh, 1, 1, 144.1 |
| adhobhāṇḍamukhaṃ yasya bhāṇḍasyoparivartinaḥ / | Kontext |
| RKDh, 1, 1, 144.1 |
| adhobhāṇḍamukhaṃ yasya bhāṇḍasyoparivartinaḥ / | Kontext |
| RKDh, 1, 1, 146.2 |
| cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet // | Kontext |
| RKDh, 1, 1, 186.1 |
| kulālabhāṇḍarūpā yā dṛḍhaiva paripācitā / | Kontext |
| RKDh, 1, 2, 41.3 |
| sthūlabhāṇḍaṃ tuṣāpūrṇaṃ madhye mūṣāṃ rasānvitām / | Kontext |
| RMañj, 1, 27.2 |
| uddhṛtya cāranālena mṛdbhāṇḍe kṣālayet sudhīḥ // | Kontext |
| RMañj, 2, 30.2 |
| saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācakṛte vidadhyāt // | Kontext |
| RMañj, 3, 8.1 |
| sājyabhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet / | Kontext |
| RMañj, 3, 9.1 |
| bhāṇḍaṃ nikṣipya bhūmyāṃ tadūrdhvaṃ deyaṃ puṭaṃ laghu / | Kontext |
| RMañj, 3, 15.1 |
| tailaṃ patatyadho bhāṇḍe grāhyaṃ yogeṣu yojayet / | Kontext |
| RMañj, 5, 9.2 |
| taṃ bhāṇḍasya tale dhṛtvā bhasmanā pūrayeddṛḍham // | Kontext |
| RMañj, 5, 33.1 |
| cāṅgerīkalkagarbhe tadbhāṇḍe yāmaṃ paceddṛḍham / | Kontext |
| RMañj, 6, 8.2 |
| mṛdbhāṇḍe ca nirudhyātha samyaggajapuṭe pacet // | Kontext |
| RMañj, 6, 14.2 |
| bhāṇḍe lavaṇapūrṇe ca pacedyāmacatuṣṭayam // | Kontext |
| RMañj, 6, 29.2 |
| bhāṇḍe cūrṇaṃ pratilikhetkṣiptvā rundhīta mṛnmaye // | Kontext |
| RMañj, 6, 38.1 |
| piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe ca nirodhayet / | Kontext |
| RMañj, 6, 154.1 |
| golaṃ ca kṛtvā mṛtkarpaṭasthaṃ saṃrudhya bhāṇḍe hi paced dinārdham / | Kontext |
| RMañj, 6, 231.1 |
| bhāṇḍe taddhārayedbhāṇḍaṃ mudritaṃ cātha kārayet / | Kontext |
| RMañj, 6, 231.1 |
| bhāṇḍe taddhārayedbhāṇḍaṃ mudritaṃ cātha kārayet / | Kontext |
| RMañj, 6, 261.1 |
| ūrdhvādholavaṇaṃ dattvā mṛdbhāṇḍe dhārayedbhiṣak / | Kontext |
| RPSudh, 1, 34.2 |
| lambāyamānāṃ bhāṇḍe tu tuṣavāriprapūrite // | Kontext |
| RPSudh, 10, 25.1 |
| pakvamūṣā kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā / | Kontext |
| RPSudh, 10, 49.1 |
| mṛdā bhāṇḍaṃ prapūryaiva madhye dravyaṃ tu vinyaset / | Kontext |
| RPSudh, 4, 48.1 |
| tatsarvaṃ hi śilābhāṇḍe vinidhāya prayatnataḥ / | Kontext |
| RPSudh, 4, 117.1 |
| pathyaṃ sarvaṃ hi tadbhāṇḍe sarvadoṣaharaṃ param / | Kontext |
| RPSudh, 5, 110.1 |
| amlaiśca guggulūpetaiḥ kṣārādyair bhāṇḍamadhyataḥ / | Kontext |
| RRÅ, R.kh., 2, 9.1 |
| uddhṛtyoṣṇāranālena mṛdbhāṇḍe kṣālayetsudhīḥ / | Kontext |
| RRÅ, R.kh., 2, 39.2 |
| prajvālya taddhṛtaṃ bhāṇḍe grāhayetpatitāmadhaḥ // | Kontext |
| RRÅ, R.kh., 4, 39.3 |
| apakvā sudṛḍhā kāryā sikatābhāṇḍamadhyagā // | Kontext |
| RRÅ, R.kh., 4, 41.2 |
| bhāṇḍam āropayeccullyāṃ mūṣāmācchādya yatnataḥ // | Kontext |
| RRÅ, R.kh., 5, 5.1 |
| sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet / | Kontext |
| RRÅ, R.kh., 5, 6.1 |
| bhāṇḍaṃ nikṣipya bhūmyante ūrdhve deyaṃ puṭaṃ laghu / | Kontext |
| RRÅ, R.kh., 5, 8.2 |
| tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet // | Kontext |
| RRÅ, R.kh., 8, 63.1 |
| tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā culyāṃ vipācayet / | Kontext |
| RRÅ, R.kh., 8, 86.2 |
| tadbhāṇḍe drāvayedyāmaṃ dṛḍhe bhāṇḍe vinikṣipet // | Kontext |
| RRÅ, R.kh., 8, 86.2 |
| tadbhāṇḍe drāvayedyāmaṃ dṛḍhe bhāṇḍe vinikṣipet // | Kontext |
| RRÅ, V.kh., 11, 4.2 |
| mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt // | Kontext |
| RRÅ, V.kh., 11, 7.1 |
| pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ bhavet / | Kontext |
| RRÅ, V.kh., 11, 27.1 |
| tena limped ūrdhvabhāṇḍaṃ pṛṣṭhe deyaṃ puṭaṃ laghu / | Kontext |
| RRÅ, V.kh., 12, 31.1 |
| vaṃśanālāndhitaṃ sūtaṃ bhāṇḍe gomūtrapūrite / | Kontext |
| RRÅ, V.kh., 12, 46.2 |
| sarvametatkṣiped bhāṇḍe tanmadhye pācayet tryaham // | Kontext |
| RRÅ, V.kh., 15, 43.2 |
| bhāṇḍe sakāṃjike caiva tasmāduddhṛtya rakṣayet / | Kontext |
| RRÅ, V.kh., 15, 98.2 |
| taṃ gaṃdhakaṃ snigdhabhāṇḍe drāvya mṛdvagninā kṣipet // | Kontext |
| RRÅ, V.kh., 16, 6.2 |
| dhāryaṃ bhāṇḍe kṣipettasmin sajīvā bhūlatā punaḥ // | Kontext |
| RRÅ, V.kh., 16, 105.2 |
| vālukābhāṇḍamadhye tu yāvajjīryati gaṃdhakam // | Kontext |
| RRÅ, V.kh., 17, 23.2 |
| yāmatrayaṃ dhamed gāḍham adhobhāṇḍe drutiḥ patet // | Kontext |
| RRÅ, V.kh., 17, 47.2 |
| udare ṭaṃkaṇaṃ pūrṇaṃ tadrakṣedbhāṃḍamadhyagam // | Kontext |
| RRÅ, V.kh., 17, 58.2 |
| ruddhvā bhāṃḍe kṣiped bhūmau trisaptāhāt samuddharet // | Kontext |
| RRÅ, V.kh., 17, 66.2 |
| jalabhāṃḍagataṃ svedyaṃ saptāhād dravatāṃ vrajet // | Kontext |
| RRÅ, V.kh., 17, 69.2 |
| iṃdragopakasaṃyuktaṃ sarvaṃ bhāṃḍe vinikṣipet // | Kontext |
| RRÅ, V.kh., 19, 2.2 |
| vastrapūtaṃ śatapalaṃ gṛhya mṛdbhāṇḍagaṃ pacet // | Kontext |
| RRÅ, V.kh., 19, 27.1 |
| udaraṃ sīvayetsūtreṇaiva bhāṇḍe nirudhya tat / | Kontext |
| RRÅ, V.kh., 19, 39.2 |
| supakve cānnabhāṇḍe tu yavāgūvarjite kṣipet // | Kontext |
| RRÅ, V.kh., 19, 52.2 |
| chāyāśuṣkā samāhṛtya mṛdbhāṇḍe nūtane kṣipet // | Kontext |
| RRÅ, V.kh., 19, 53.2 |
| chidraṃ kuryād bhāṇḍavaktre śalākāṃ lohajāṃ kṣipet // | Kontext |
| RRÅ, V.kh., 19, 55.1 |
| navabhāṇḍe palaśataṃ sāmudralavaṇaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 19, 81.2 |
| tanmadhye ghṛtamekaṃ tu kṣiptvā bhāṇḍe vilolayet // | Kontext |
| RRÅ, V.kh., 19, 83.2 |
| kṣiptvā sarvaṃ tu mṛdbhāṃḍe kṣaṇaṃ hastena mardayet / | Kontext |
| RRÅ, V.kh., 19, 97.2 |
| navabhāṇḍe vinikṣipya niṣkaṃ śuṇṭhī palaṃ tathā // | Kontext |
| RRÅ, V.kh., 19, 103.1 |
| veṣṭayenmallikāpuṣpaistadbhāṃḍaṃ divasatrayam / | Kontext |
| RRÅ, V.kh., 2, 5.2 |
| śodhayet pācayedagnau mṛdbhāṇḍena tu tajjalam // | Kontext |
| RRÅ, V.kh., 2, 22.1 |
| kṣiptvā bhāṇḍe kṣipettasmin vyāghrīkandagataṃ pavim / | Kontext |
| RRÅ, V.kh., 20, 26.2 |
| sarvaṃ yāvadadho bhāṇḍe tiṣṭhate tāvatāvadhiḥ // | Kontext |
| RRÅ, V.kh., 20, 113.2 |
| cūrṇitaṃ ṭaṃkaṇaṃ kṣiptvā tadbhāṇḍasthaṃ khanedbhuvi // | Kontext |
| RRÅ, V.kh., 3, 71.1 |
| taccūrṇaṃ pūrvabhāṇḍasya vastropari nidhārayet / | Kontext |
| RRÅ, V.kh., 3, 97.2 |
| vastre baddhvā sāranāle bhāṇḍamadhye vimardayet // | Kontext |
| RRÅ, V.kh., 4, 58.2 |
| mardyaṃ khalve samuddhṛtya mṛdbhāṇḍāntarnirodhayet // | Kontext |
| RRÅ, V.kh., 4, 159.2 |
| mṛdbhāṇḍe pācayeccullyāṃ dhattūradravasaṃyutam // | Kontext |
| RRÅ, V.kh., 6, 76.3 |
| mātuluṅgairdinaṃ mardyaṃ mṛdbhāṇḍe pācayed dinam // | Kontext |
| RRÅ, V.kh., 7, 60.2 |
| dinaṃ dhattūrajair drāvairmṛdbhāṇḍe pācayettataḥ // | Kontext |
| RRÅ, V.kh., 8, 30.2 |
| bhāṇḍamadhye nidhāyātha pācayeddīpavahninā // | Kontext |
| RRÅ, V.kh., 8, 98.2 |
| dviyāmaṃ mardayetkhalve navabhāṇḍagataṃ pacet // | Kontext |
| RRÅ, V.kh., 8, 102.1 |
| yāmadvādaśaparyantaṃ bhāṇḍapṛṣṭhe dṛḍhāgninā / | Kontext |
| RRÅ, V.kh., 8, 143.2 |
| ciñcāranālabhāṇḍe tu śubhraṃ bhavati śaṃkhavat // | Kontext |
| RRÅ, V.kh., 9, 48.1 |
| vālukābhāṇḍamadhye tu cullyāṃ mṛdvagninā pacet / | Kontext |
| RRS, 10, 27.1 |
| kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā / | Kontext |
| RRS, 10, 60.1 |
| sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite / | Kontext |
| RRS, 3, 44.2 |
| tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet // | Kontext |
| RRS, 4, 70.2 |
| amlabhāṇḍagataṃ svedyaṃ saptāhād dravatām vrajet // | Kontext |
| RRS, 4, 72.2 |
| indragopakasaṃyuktaṃ sarvaṃ bhāṇḍe vinikṣipet / | Kontext |
| RRS, 5, 56.2 |
| kṣiptvā rasena bhāṇḍe taddviguṇaṃ dehi gandhakam // | Kontext |
| RRS, 5, 57.2 |
| samyaṅ nirudhya bhāṇḍe tamagniṃ jvālaya yāmakam / | Kontext |
| RRS, 5, 58.2 |
| piṣṭvā tulyena balinā bhāṇḍamadhye vinikṣipet // | Kontext |
| RRS, 5, 214.1 |
| tadbhāṇḍe sādhitaṃ sarvam annavyañjanasūpakam / | Kontext |
| RRS, 8, 97.1 |
| kṣārāmlairauṣadhaiḥ sārddhaṃ bhāṇḍaṃ ruddhvātiyatnataḥ / | Kontext |
| RRS, 8, 98.1 |
| rasasyauṣadhayuktasya bhāṇḍaruddhasya yatnataḥ / | Kontext |
| RRS, 9, 3.1 |
| dravadravyeṇa bhāṇḍasya pūritārdhodakasya ca / | Kontext |
| RRS, 9, 7.1 |
| adhobhāṇḍe mukhaṃ tasya bhāṇḍasyopari vartinaḥ / | Kontext |
| RRS, 9, 7.1 |
| adhobhāṇḍe mukhaṃ tasya bhāṇḍasyopari vartinaḥ / | Kontext |
| RRS, 9, 14.1 |
| bhāṇḍakaṇṭhādadhaś chidre veṇunālaṃ vinikṣipet / | Kontext |
| RRS, 9, 24.2 |
| cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet // | Kontext |
| RRS, 9, 34.1 |
| bhāṇḍe vitastigambhīre vālukāsupratiṣṭhitā / | Kontext |
| RRS, 9, 34.2 |
| tadbhāṇḍaṃ pūrayettribhiranyābhiravaguṇṭhayet // | Kontext |
| RRS, 9, 35.1 |
| bhāṇḍavaktraṃ maṇikayā saṃdhiṃ limpen mṛdā pacet / | Kontext |
| RRS, 9, 36.1 |
| pañcāḍhavālukāpūrṇabhāṇḍe nikṣipya yatnataḥ / | Kontext |
| RRS, 9, 38.2 |
| liptvā mṛllavaṇenaiva saṃdhiṃ bhāṇḍatalasya ca // | Kontext |
| RRS, 9, 39.1 |
| tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavatpacet / | Kontext |
| RRS, 9, 40.1 |
| lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite / | Kontext |
| RSK, 2, 52.1 |
| lavaṇāntargataṃ bhāṇḍe sattvaṃ kharparasambhavam / | Kontext |
| ŚdhSaṃh, 2, 11, 31.2 |
| dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet // | Kontext |
| ŚdhSaṃh, 2, 11, 32.2 |
| dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet // | Kontext |
| ŚdhSaṃh, 2, 12, 42.2 |
| ruddhvā bhāṇḍe paceccullyāṃ yāmayugmaṃ tato nayet // | Kontext |
| ŚdhSaṃh, 2, 12, 91.2 |
| lavaṇāpūrite bhāṇḍe dhārayettaṃ ca saṃpuṭam // | Kontext |
| ŚdhSaṃh, 2, 12, 102.1 |
| bhāṇḍe cūrṇapralipte ca dhṛtvā mudrāṃ pradāpayet / | Kontext |
| ŚdhSaṃh, 2, 12, 150.2 |
| piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe tannirodhayet // | Kontext |
| ŚdhSaṃh, 2, 12, 183.1 |
| snigdhabhāṇḍe dhṛtaṃ khādeddviniṣkaṃ sarvakuṣṭhanut / | Kontext |
| ŚdhSaṃh, 2, 12, 219.1 |
| ūrdhvādho lavaṇaṃ dattvā mṛdbhāṇḍe dhārayed bhiṣak / | Kontext |
| ŚdhSaṃh, 2, 12, 241.2 |
| kācabhāṇḍe tataḥ sthālyāṃ kācakūpīṃ niveśayet // | Kontext |