| ÅK, 1, 25, 19.2 |
| tathānyān kṣetrajānrogān rogāñ jatrūrdhvasaṃbhavān // | Kontext |
| ÅK, 1, 26, 73.2 |
| evaṃ yāmatrayaṃ yāvattato gandhakasambhavaḥ // | Kontext |
| ÅK, 1, 26, 157.1 |
| dagdhāṅgāratuṣopetamṛtsnā valmīkasambhavā / | Kontext |
| ÅK, 1, 26, 242.1 |
| śreṣṭhā vanodbhavacchāṇā madhyamā goṣṭhasambhavāḥ / | Kontext |
| ÅK, 1, 26, 242.2 |
| adhamā kṛtrimaṃ kāṣṭhaṃ khadirāsanasambhavam // | Kontext |
| ÅK, 1, 26, 244.2 |
| aṅgārāḥ khadirodbhūtās triphalāvṛkṣasambhavāḥ // | Kontext |
| BhPr, 1, 8, 1.2 |
| sīsaṃ lauhaṃ ca saptaite dhātavo girisambhavāḥ // | Kontext |
| MPālNigh, 4, 46.1 |
| sphaṭikākhyā mṛtā bāṣpī kakṣī saurāṣṭrasambhavā / | Kontext |
| RAdhy, 1, 17.1 |
| maladoṣo bhavedeko dvitīyo vahnisambhavaḥ / | Kontext |
| RAdhy, 1, 21.1 |
| jāyate śvetakuṣṭhaṃ ca śyāmākañcukasambhavam / | Kontext |
| RAdhy, 1, 21.2 |
| hanti tejaḥ śarīrasya malaḥ pāradasambhavaḥ // | Kontext |
| RAdhy, 1, 37.2 |
| bīyājalena sampiṣṭāt kapālī nāgasambhavā // | Kontext |
| RAdhy, 1, 72.1 |
| āranālaṃ kṣipetsthālyāṃ rasaṃ nimbukasambhavam / | Kontext |
| RAdhy, 1, 170.2 |
| yena sūtena saṃjīrṇaṃ sattvaṃ puṣpākṣasambhavam // | Kontext |
| RAdhy, 1, 312.2 |
| tacca cūrṇaṃ kumpe kṣepyaṃ mṛtahīrakasambhavam // | Kontext |
| RAdhy, 1, 329.2 |
| prakāradvayaṃ saṃdṛṣṭvā pīṭhī gandhakasambhavā // | Kontext |
| RAdhy, 1, 357.1 |
| pratyekaṃ pṛthaggālyānāṃ tanmadhye ṣoṭasambhavaḥ / | Kontext |
| RAdhy, 1, 394.2 |
| tataḥ sā pīṭhikā jātā sūtatālakasaṃbhavā // | Kontext |
| RAdhy, 1, 413.1 |
| tāsāṃ madhyāt samākṛṣyāt drutirabhrakasaṃbhavā / | Kontext |
| RAdhy, 1, 448.1 |
| naṣṭaṃ naṣṭaṃ muhuḥ kṣepyaṃ satvaṃ bhūnāgasambhavam / | Kontext |
| RArṇ, 1, 34.2 |
| dvayośca yo raso devi mahāmaithunasambhavaḥ // | Kontext |
| RArṇ, 1, 35.1 |
| svairataḥ sambhavāddevi pāradaḥ kīrtito mahaḥ / | Kontext |
| RArṇ, 1, 36.1 |
| sūto'yaṃ matsamo devi mama pratyaṅgasambhavaḥ / | Kontext |
| RArṇ, 15, 182.1 |
| snuhyarkasambhavaṃ kṣīraṃ brahmabījāni kokilā / | Kontext |
| RArṇ, 17, 78.2 |
| aṣṭāviṃśatikṛtvā vā taile bhūnāgasambhave / | Kontext |
| RArṇ, 4, 57.1 |
| vaṃśakhādiramādhūkabadarīdārusambhavaiḥ / | Kontext |
| RArṇ, 6, 135.1 |
| vaikrāntasambhavaṃ cūrṇaṃ meṣaśṛṅgīdravānvitam / | Kontext |
| RArṇ, 7, 51.1 |
| tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam / | Kontext |
| RArṇ, 7, 131.1 |
| punarlepaṃ prakurvīta lāṅgalīkandasambhavam / | Kontext |
| RArṇ, 9, 2.3 |
| sauvarcalaṃ sarjikā ca mālatīnīrasambhavam / | Kontext |
| RCint, 2, 24.1 |
| snuhyarkasambhavaṃ kṣīraṃ brahmabījāni gugguluḥ / | Kontext |
| RCint, 3, 5.2 |
| khalve pāṣāṇaje lohe sudṛḍhe sārasambhave // | Kontext |
| RCint, 5, 8.1 |
| paścācca pātayetprājño jale traiphalasambhave / | Kontext |
| RCint, 6, 15.2 |
| evaṃ pralīyate doṣo girijo lohasambhavaḥ // | Kontext |
| RCint, 6, 52.2 |
| tatra savidrute nāge vāsāpāmārgasambhavam // | Kontext |
| RCint, 8, 210.1 |
| ślīpadaṃ kaphavātotthaṃ cirajaṃ kulasambhavam / | Kontext |
| RCint, 8, 219.2 |
| nātyuṣṇaśītaṃ dhātubhyaś caturbhyastasya sambhavaḥ / | Kontext |
| RCūM, 14, 2.1 |
| prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisambhavam / | Kontext |
| RCūM, 14, 5.2 |
| abhūtsvarṇaṃ taduddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam // | Kontext |
| RCūM, 4, 21.3 |
| tathānyān netrajān rogān rogān jatrūrdhvasambhavān // | Kontext |
| RCūM, 5, 5.2 |
| nirudgārāśmajaś caikastadanyo lohasambhavaḥ // | Kontext |
| RCūM, 5, 75.1 |
| kharaṃ yāmatrayaṃ yāvattato gandhakasambhavaḥ / | Kontext |
| RCūM, 5, 104.1 |
| dagdhāṅgāratuṣopetā mṛtsnā valmīkasambhavā / | Kontext |
| RKDh, 1, 1, 17.2 |
| pāṣāṇaṃ dārusambhūtaṃ tṛtīyaṃ lohasambhavam // | Kontext |
| RKDh, 1, 2, 12.2 |
| vaṃśakhādiramādhūkabadarīdārusaṃbhavaiḥ // | Kontext |
| RKDh, 1, 2, 23.2 |
| te ca vaṃśakhādiramādhūkabadarīdārusaṃbhavaiḥ iti rasārṇavoktā eva / | Kontext |
| RMañj, 3, 94.1 |
| tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam / | Kontext |
| RMañj, 5, 40.2 |
| tadrasaṃ vidrute nāge vāsāpāmārgasambhavam // | Kontext |
| RMañj, 5, 51.2 |
| evaṃ pralīyate doṣo girijo lohasambhavaḥ // | Kontext |
| RPSudh, 2, 32.1 |
| viṣamūṣodare dhṛtvā māṃse sūkarasaṃbhave / | Kontext |
| RPSudh, 5, 66.2 |
| mṛtasūtena tulyāṃśaṃ satvaṃ vaikrāṃtasaṃbhavam // | Kontext |
| RPSudh, 6, 39.2 |
| sūtasya vīryadaḥ sākṣātpārvatīpuṣpasaṃbhavaḥ // | Kontext |
| RRÅ, R.kh., 9, 7.2 |
| evaṃ pralīyate doṣo girijo lauhasambhavaḥ // | Kontext |
| RRÅ, V.kh., 10, 85.0 |
| anena grasate śīghraṃ śuktisaṃbhavasaṃpuṭe // | Kontext |
| RRÅ, V.kh., 12, 17.1 |
| tadrasaṃ tālakaṃ tulyaṃ tailaṃ dhattūrasaṃbhavam / | Kontext |
| RRÅ, V.kh., 19, 39.1 |
| pūrayecca tṛṇotthe vā nāle vaṃśādisaṃbhave / | Kontext |
| RRÅ, V.kh., 20, 127.1 |
| pāradaṃ śuddhahemātha satvaṃ bhūnāgasaṃbhavam / | Kontext |
| RRÅ, V.kh., 20, 128.1 |
| tadgolakaṃ viśoṣyātha kalke bhūnāgasaṃbhave / | Kontext |
| RRS, 10, 74.1 |
| jambūkamaṇḍūkavasā vasā kacchapasambhavā / | Kontext |
| RRS, 2, 67.1 |
| tatkalkaṃ ṭaṅkaṇaṃ lākṣācūrṇaṃ vaikrāntasaṃbhavam / | Kontext |
| RRS, 5, 2.1 |
| prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisaṃbhavam / | Kontext |
| RRS, 5, 6.2 |
| abhūtsarvaṃ samuddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam // | Kontext |
| RRS, 5, 103.2 |
| evaṃ pralīyate doṣo girijo lohasambhavaḥ // | Kontext |
| RSK, 2, 52.1 |
| lavaṇāntargataṃ bhāṇḍe sattvaṃ kharparasambhavam / | Kontext |
| ŚdhSaṃh, 2, 12, 5.2 |
| dinaikaṃ mardayetsūtaṃ kumārīsaṃbhavair dravaiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 128.2 |
| cūrṇayedbhāvayet pittair matsyamāyūrasaṃbhavaiḥ // | Kontext |