| BhPr, 2, 3, 6.1 | 
	|   svarṇasya dviguṇaṃ sūtamamlena saha mardayet / | Kontext | 
	| BhPr, 2, 3, 60.2 | 
	|   tata uddhṛtya patrāṇi lepayeddviguṇena ca // | Kontext | 
	| BhPr, 2, 3, 96.2 | 
	|   sūtakād dviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm // | Kontext | 
	| BhPr, 2, 3, 141.1 | 
	|   śilājatu śreṣṭhamavāpya pātre prakṣipya tasmāddviguṇaṃ ca toyam / | Kontext | 
	| RAdhy, 1, 133.3 | 
	|   abhrake dviguṇe jīrṇe dhūmavyājena gacchati // | Kontext | 
	| RAdhy, 1, 393.1 | 
	|   tolayitvā tatastasmāddviguṇaṃ śuddhapāradam / | Kontext | 
	| RArṇ, 11, 45.3 | 
	|   caturguṇaṃ vā dviguṇaṃ samaṃ vā cārayet priye // | Kontext | 
	| RArṇ, 11, 71.1 | 
	|   sahasravedhī dviguṇe triguṇe 'yutavedhakaḥ / | Kontext | 
	| RArṇ, 11, 152.1 | 
	|   lohāni sattvaṃ triguṇaṃ dviguṇaṃ kanakaṃ tathā / | Kontext | 
	| RArṇ, 11, 155.2 | 
	|   dviguṇe śatavedhī syāt triguṇe tu sahasrakam // | Kontext | 
	| RArṇ, 12, 49.2 | 
	|   tārahema samāṃśaṃ tu dviguṇaṃ pittalaṃ bhavet // | Kontext | 
	| RArṇ, 12, 64.0 | 
	|   dviguṇe gagane jīrṇe aṣṭau lohāni saṃharet // | Kontext | 
	| RArṇ, 12, 199.2 | 
	|   catuḥṣaṣṭyaṃśataḥ piṇḍe dviguṇe tu sahasrakam // | Kontext | 
	| RArṇ, 15, 52.1 | 
	|   capalāddviguṇaṃ sūtaṃ sūtāddviguṇakāñcanam / | Kontext | 
	| RArṇ, 15, 52.1 | 
	|   capalāddviguṇaṃ sūtaṃ sūtāddviguṇakāñcanam / | Kontext | 
	| RArṇ, 15, 165.2 | 
	|   saindhavaṃ dviguṇaṃ dattvā mardayitvā vicakṣaṇaḥ // | Kontext | 
	| RArṇ, 16, 67.1 | 
	|   sūto mṛto hanti samena vaṅgaṃ tenaiva hanyāddviguṇaṃ ca tāram / | Kontext | 
	| RArṇ, 17, 4.1 | 
	|   dviguṇena tato hemnā jāyate pratisāritam / | Kontext | 
	| RArṇ, 17, 40.1 | 
	|   tulyāṃśau hemakariṇau tīkṣṇaṃ dviguṇam eva ca / | Kontext | 
	| RArṇ, 17, 62.1 | 
	|   dviguṇau tīkṣṇabhujagau ghoṣakṛṣṇaṃ tu vāhayet / | Kontext | 
	| RArṇ, 17, 102.1 | 
	|   ārasya dviguṇaṃ tāraṃ tārāt kāntaṃ caturguṇam / | Kontext | 
	| RArṇ, 17, 105.0 | 
	|   tadvaṅgaṃ jārayet sūtaṃ samaṃ vā dviguṇādikam // | Kontext | 
	| RArṇ, 17, 134.1 | 
	|   lohacūrṇaṃ trayo bhāgā gairikaṃ dviguṇaṃ tathā / | Kontext | 
	| RArṇ, 8, 2.2 | 
	|   mahāraseṣu dviguṇastāmrarāgaḥ sureśvari / | Kontext | 
	| RArṇ, 8, 3.2 | 
	|   vimalo gairikaṃ caiṣāmekaikaṃ dviguṇaṃ bhavet // | Kontext | 
	| RArṇ, 8, 9.2 | 
	|   mahānīle ca deveśi te rāgā dviguṇāḥ sthitāḥ // | Kontext | 
	| RArṇ, 8, 46.1 | 
	|   rasakaṃ dviguṇaṃ dattvā tāmraṃ sudhmātam īśvari / | Kontext | 
	| RArṇ, 8, 48.1 | 
	|   indragopanibhaṃ yāvat sarvaṃ dviguṇajāraṇāt / | Kontext | 
	| RArṇ, 8, 62.1 | 
	|   tīkṣṇābhrakaṃ ravisamaṃ mākṣikaṃ dviguṇaṃ tathā / | Kontext | 
	| RArṇ, 8, 82.1 | 
	|   dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca / | Kontext | 
	| RCint, 2, 24.2 | 
	|   saindhavaṃ dviguṇaṃ mardyaṃ nigaḍo'yaṃ mahottamaḥ // | Kontext | 
	| RCint, 3, 47.2 | 
	|   dviguṇe gandhake jīrṇe sarvakuṣṭhaharaḥ paraḥ // | Kontext | 
	| RCint, 3, 130.1 | 
	|   dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca / | Kontext | 
	| RCint, 3, 157.5 | 
	|   ucyate sa samajīrṇaścāyaṃ śatavedhī dviguṇajīrṇaḥ sahasravedhī / | Kontext | 
	| RCint, 3, 159.2 | 
	|   no preview | Kontext | 
	| RCint, 3, 194.2 | 
	|   dviguṇaṃ tārajīrṇasya ravijīrṇasya ca trayam // | Kontext | 
	| RCint, 6, 59.1 | 
	|   sūtakāddviguṇaṃ gandhaṃ dattvā kṛtvā ca kajjalīm / | Kontext | 
	| RCint, 6, 67.2 | 
	|   tāraṃ taddviguṇaṃ lauhamanyattu triguṇādhikam // | Kontext | 
	| RCint, 6, 70.1 | 
	|   cūrṇayitvā tataḥ kvāthair dviguṇaistriphalodbhavaiḥ / | Kontext | 
	| RCint, 6, 85.1 | 
	|   sāmānyād dviguṇaṃ krauñcaṃ kaliṅgo'ṣṭaguṇastataḥ / | Kontext | 
	| RCint, 8, 10.1 | 
	|   same gandhe tu rogaghno dviguṇe rājayakṣmanut / | Kontext | 
	| RCint, 8, 46.2 | 
	|   rasasya dviguṇaṃ gandhaṃ śuddhaṃ saṃmardayed dinam / | Kontext | 
	| RCint, 8, 117.0 | 
	|   dviguṇatriguṇacaturguṇamājyaṃ grāhyaṃ yathāprakṛti // | Kontext | 
	| RCint, 8, 197.1 | 
	|   rasatastāmraṃ dviguṇaṃ tāmrāt kṛṣṇābhrakaṃ tathā dviguṇam / | Kontext | 
	| RCint, 8, 197.1 | 
	|   rasatastāmraṃ dviguṇaṃ tāmrāt kṛṣṇābhrakaṃ tathā dviguṇam / | Kontext | 
	| RCint, 8, 241.1 | 
	|   vṛṣyagaṇacūrṇatulyaṃ tat puṭapakvaṃ ghanaṃ sitā dviguṇam / | Kontext | 
	| RCūM, 13, 9.2 | 
	|   mauktikaṃ rasamātraṃ hi dviguṇaṃ svarṇabhasmakam // | Kontext | 
	| RCūM, 13, 20.2 | 
	|   tatsamaṃ dviguṇaṃ tāmraṃ pravālādardhamākṣikam // | Kontext | 
	| RCūM, 13, 22.2 | 
	|   sarvārdhaśuddhasūtena tasmād dviguṇagandhakaiḥ // | Kontext | 
	| RCūM, 13, 41.2 | 
	|   tataśca dviguṇaṃ svarṇaṃ svarṇatulyaṃ khasattvakam // | Kontext | 
	| RCūM, 15, 62.1 | 
	|   kalāṃśatāpyasattvena svarṇena dviguṇena ca / | Kontext | 
	| RCūM, 16, 40.2 | 
	|   payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam // | Kontext | 
	| RCūM, 16, 41.1 | 
	|   dviguṇagaganajīrṇaḥ sevitaḥ sūtarājaḥ pratidinamiha guñjāmātrayā varṣamātram / | Kontext | 
	| RCūM, 16, 76.1 | 
	|   samābhrajīrṇe bālaḥ syāt kiśoro dviguṇābhrakaḥ / | Kontext | 
	| RCūM, 16, 82.1 | 
	|   dviguṇābhrakajīrṇastu dhūmatvaṃ naiva gacchati / | Kontext | 
	| RCūM, 16, 93.1 | 
	|   dviguṇajaritakānto vyādhibādhāṃ hinasti harati ca rasa uccairvyādhivakraṃ kṣaṇena / | Kontext | 
	| RCūM, 16, 94.2 | 
	|   dviguṇatriguṇāṃśābhyāṃ tathā pañcaguṇāṃśataḥ // | Kontext | 
	| RHT, 12, 9.1 | 
	|   rasoparasasya hemno dviguṇaṃ śuddhamākṣikaṃ dattvā / | Kontext | 
	| RHT, 15, 15.1 | 
	|   samajīrṇaḥ śatavedhī dviguṇena rasaḥ sahasravedhī ca / | Kontext | 
	| RHT, 15, 15.2 | 
	|   kramaśo hi koṭivedhī dviguṇadviguṇadruteścaraṇāt // | Kontext | 
	| RHT, 15, 15.2 | 
	|   kramaśo hi koṭivedhī dviguṇadviguṇadruteścaraṇāt // | Kontext | 
	| RHT, 16, 9.2 | 
	|   sūtāddviguṇaṃ kanakaṃ dattvā pratisārayettadanu // | Kontext | 
	| RHT, 16, 30.2 | 
	|   dviguṇena pratisāryaḥ sa cānusāryaśca triguṇena // | Kontext | 
	| RHT, 16, 36.1 | 
	|   vidhyed dviguṇaṃ dravyaṃ nāgaṃ dattvānuvāhayecchanakaiḥ / | Kontext | 
	| RHT, 3, 12.1 | 
	|   samukhaṃ nirmukhamathavā tulyaṃ dviguṇaṃ caturguṇaṃ vāpi / | Kontext | 
	| RHT, 6, 9.2 | 
	|   śeṣāḥ kacchapayantre yāvad dviguṇādikaṃ jarati // | Kontext | 
	| RHT, 8, 10.2 | 
	|   samakadviguṇatriguṇān puṭo vahedvaṃgaśastrādīn // | Kontext | 
	| RKDh, 1, 1, 234.2 | 
	|   kācabhāgo bhaved eko dviguṇaṃ mṛtabhāskaram / | Kontext | 
	| RKDh, 1, 1, 240.1 | 
	|   saindhavaṃ dviguṇaṃ dattvā mardayitvā vicakṣaṇaḥ / | Kontext | 
	| RKDh, 1, 2, 58.0 | 
	|   dviguṇatriguṇacaturguṇamājyaṃ grāhyaṃ yathāprakṛti // | Kontext | 
	| RMañj, 6, 13.1 | 
	|   syādrasena samaṃ hema mauktikaṃ dviguṇaṃ bhavet / | Kontext | 
	| RMañj, 6, 28.2 | 
	|   dviguṇaṃ gandhakaṃ dattvā mardayeccitrakāmbunā // | Kontext | 
	| RMañj, 6, 63.2 | 
	|   taccūrṇāddviguṇaṃ vyoṣacūrṇaṃ guñjādvayaṃ hitam // | Kontext | 
	| RMañj, 6, 81.1 | 
	|   sūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret / | Kontext | 
	| RMañj, 6, 89.2 | 
	|   jayapālabījaṃ dviguṇaṃ ca dadyāt trisaptavāreṇa divākarāṃśau // | Kontext | 
	| RMañj, 6, 118.1 | 
	|   eṣāṃ ca dviguṇaṃ bhāgaṃ mardayitvā prayatnataḥ / | Kontext | 
	| RMañj, 6, 166.1 | 
	|   etāni samabhāgāni dviguṇo dīyate guḍaḥ / | Kontext | 
	| RMañj, 6, 174.0 | 
	|   gandhakād dviguṇaṃ sūtaṃ śuddhaṃ mṛdvagninā kṣaṇam // | Kontext | 
	| RPSudh, 1, 73.1 | 
	|   tāpyasatvaṃ kalāṃśena hemnā tad dviguṇena ca / | Kontext | 
	| RPSudh, 1, 116.1 | 
	|   dviguṇe triguṇe caiva kathyate 'tra mayā khalu / | Kontext | 
	| RRÅ, R.kh., 2, 26.1 | 
	|   rasaṃ gandhakatailena dviguṇena vimardayet / | Kontext | 
	| RRÅ, R.kh., 3, 29.2 | 
	|   dviguṇairgandhatailaiśca pacenmṛdvagninā śanaiḥ // | Kontext | 
	| RRÅ, R.kh., 8, 19.2 | 
	|   svarṇasya dviguṇaṃ sūtaṃ yāmamamlena mardayet // | Kontext | 
	| RRÅ, R.kh., 8, 54.2 | 
	|   tāmrasya dviguṇaṃ sūtaṃ jambīrāmlena mardayet // | Kontext | 
	| RRÅ, R.kh., 8, 55.2 | 
	|   pāṣāṇabhedīmatsyākṣīdravairdviguṇagandhakaiḥ // | Kontext | 
	| RRÅ, R.kh., 8, 62.1 | 
	|   tāmradviguṇagandhena cāmlapiṣṭena tatpunaḥ / | Kontext | 
	| RRÅ, V.kh., 10, 25.2 | 
	|   samena jārayetsūtaṃ dviguṇena tu sārayet // | Kontext | 
	| RRÅ, V.kh., 12, 15.2 | 
	|   pūrvavat sāraṇāyantre bījena dviguṇena vai // | Kontext | 
	| RRÅ, V.kh., 14, 57.2 | 
	|   śuddhatāpyasya cūrṇaṃ ca tāmrasya dviguṇaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 18, 63.1 | 
	|   hemābhraśulbadrutayo dviguṇaṃ jārayedrase / | Kontext | 
	| RRÅ, V.kh., 18, 65.2 | 
	|   jārayetpūrvayogena pratyekaṃ dviguṇaṃ kramāt // | Kontext | 
	| RRÅ, V.kh., 18, 66.1 | 
	|   tato raṃjakabījāni dviguṇaṃ tasya jārayet / | Kontext | 
	| RRÅ, V.kh., 18, 80.1 | 
	|   kāṃtatārāradrutayo dviguṇāḥ samukhe rase / | Kontext | 
	| RRÅ, V.kh., 18, 109.1 | 
	|   dviguṇe 'yutavedhī syāttriguṇe lakṣavedhakaḥ / | Kontext | 
	| RRÅ, V.kh., 18, 115.2 | 
	|   pūrvavajjāraṇā kāryā dviguṇenānusārayet // | Kontext | 
	| RRÅ, V.kh., 20, 37.2 | 
	|   tadgolaṃ dviguṇaṃ gaṃdhaṃ dattvā mūṣādharottaram // | Kontext | 
	| RRÅ, V.kh., 20, 47.1 | 
	|   rasaṃ pañcaguṇaṃ caiva dviguṇaṃ śvetaṭaṃkaṇam / | Kontext | 
	| RRÅ, V.kh., 20, 105.2 | 
	|   eraṇḍabījamajjāpi sarveṣāṃ dviguṇā bhavet // | Kontext | 
	| RRÅ, V.kh., 6, 102.2 | 
	|   punardviguṇahemnā tu triguṇena tataḥ punaḥ // | Kontext | 
	| RRÅ, V.kh., 9, 2.1 | 
	|   ayaskāṃtamukhaṃ guṃjāṃ tayordviguṇagaṃdhakam / | Kontext | 
	| RRS, 11, 82.1 | 
	|   harodbhavo yo dviguṇābhrajīrṇaḥ sa syātkumāro mitataṇḍulo'sau / | Kontext | 
	| RRS, 11, 109.1 | 
	|   agnyāvartitanāge harabījaṃ nikṣipettato dviguṇam / | Kontext | 
	| RRS, 5, 56.2 | 
	|   kṣiptvā rasena bhāṇḍe taddviguṇaṃ dehi gandhakam // | Kontext | 
	| RSK, 2, 55.1 | 
	|   athaikaḥ pāradādbhāgo gandhako dviguṇastataḥ / | Kontext | 
	| ŚdhSaṃh, 2, 11, 5.1 | 
	|   svarṇācca dviguṇaṃ sūtamamlena saha mardayet / | Kontext | 
	| ŚdhSaṃh, 2, 11, 29.2 | 
	|   tata uddhṛtya patrāṇi lepayeddviguṇena ca // | Kontext | 
	| ŚdhSaṃh, 2, 11, 48.2 | 
	|   sūtakāddviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm // | Kontext | 
	| ŚdhSaṃh, 2, 11, 100.2 | 
	|   cūrṇayitvā tataḥ kvāthairdviguṇais triphalābhavaiḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 89.1 | 
	|   piṣṭamauktikacūrṇaṃ ca hemadviguṇamāvapet / | Kontext | 
	| ŚdhSaṃh, 2, 12, 97.2 | 
	|   tayoḥ svāddviguṇo gandho mardayetkāñcanārakaiḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 114.2 | 
	|   dhūrtabījaṃ triśāṇaṃ syātsarvebhyo dviguṇā bhavet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 175.2 | 
	|   samāṃśaṃ cūrṇayet khalve sūtāddviguṇagandhakam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 185.1 | 
	|   sūtakāddviguṇenaiva śuddhenādhomukhena ca / | Kontext |