| RMañj, 6, 313.2 | |
| arśāṃsi grahaṇīpramehanicayaśleṣmātiraktapraṇun nityānandakaraṃ viśeṣaviduṣāṃ vācāṃ vilāsodbhavam // | Kontext |
| RRÅ, V.kh., 14, 106.2 | |
| tenaiva hemanicayaṃ rajataṃ ca kṛtvā dāridryadāhamakhileṣu janeṣu kuryāt // | Kontext |
| RRÅ, V.kh., 20, 1.1 | |
| sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā / | Kontext |
| RRÅ, V.kh., 6, 1.1 | |
| nānāraktasupītapuṣpanicayād ādāya sāraṃ nijam / | Kontext |