| RAdhy, 1, 205.2 |
| ākāśe siddhavidyasya mṛto jīvati tatkṣaṇāt // | Kontext |
| RArṇ, 11, 144.1 |
| sarvarogavinirmukto jīvedācandratārakam / | Kontext |
| RArṇ, 11, 220.2 |
| oṣadhyā ghātitaḥ sūto yathā bhūyo na jīvati // | Kontext |
| RArṇ, 12, 79.3 |
| nirjīvena tu nirjīvaḥ kathaṃ jīvati śaṃkara // | Kontext |
| RArṇ, 12, 89.1 |
| lakṣavarṣasahasrāṇi sa jīvet sādhakottamaḥ / | Kontext |
| RArṇ, 12, 196.1 |
| ekaviṃśatirātreṇa jīvedbrahmadinatrayam / | Kontext |
| RArṇ, 12, 222.2 |
| yāvaccūrṇapalaṃ devi jīvettadbindusaṃkhyayā // | Kontext |
| RArṇ, 12, 246.2 |
| jīvet kalpāyutaṃ sāgraṃ kāmarūpo mahābalaḥ // | Kontext |
| RArṇ, 12, 250.2 |
| māsamātraprayogeṇa jīvedbrahmadināyutam // | Kontext |
| RArṇ, 12, 263.2 |
| bhakṣayenmāsamātraṃ tu jīved varṣaśatāṣṭakam // | Kontext |
| RArṇ, 12, 264.1 |
| varṣamekaṃ prayuñjīta jīvedvarṣāyutaṃ sukhī / | Kontext |
| RArṇ, 12, 265.1 |
| varṣamekaṃ pibet toyaṃ jīveccandrārkatārakam / | Kontext |
| RArṇ, 12, 270.2 |
| māsadvayaprayogeṇa jīvedvarṣaśatatrayam // | Kontext |
| RArṇ, 12, 276.3 |
| bhuktvā jīvet kalpaśataṃ vaiṣṇavāyur bhavennaraḥ // | Kontext |
| RArṇ, 12, 294.2 |
| jīved varṣasahasraṃ tu valīpalitavarjitaḥ // | Kontext |
| RArṇ, 12, 305.2 |
| kartā hartā svayaṃ siddho jīveccandrārkatārakam // | Kontext |
| RArṇ, 12, 309.2 |
| valīpalitanirmukto jīvedvarṣasahasrakam // | Kontext |
| RArṇ, 12, 310.2 |
| ṣaṇmāsena prāśanena jīvedvarṣasahasrakam // | Kontext |
| RArṇ, 12, 312.2 |
| kaṭutrayayutaṃ khādet jīvedvarṣasahasrakam // | Kontext |
| RArṇ, 12, 317.2 |
| nīlakuñcitakeśaśca jīveccandrārkatārakam // | Kontext |
| RArṇ, 12, 326.0 |
| kālajñānaṃ bhavettasya jīvedayutapañcakam // | Kontext |
| RArṇ, 12, 353.3 |
| sarvarogavinirmukto jīvedvaktre vidhāraṇāt // | Kontext |
| RArṇ, 12, 357.0 |
| jīvedvarṣasahasrāṇi rudratulyo mahābalaḥ // | Kontext |
| RArṇ, 13, 26.2 |
| jīvettena pramāṇena vajravallī yathā rasaḥ // | Kontext |
| RArṇ, 14, 25.2 |
| māsamekaṃ tu vaktrasthā jīveccaiva yugāvadhi // | Kontext |
| RArṇ, 14, 26.2 |
| māsadvayaṃ tu vaktrasthā jīveccandrārkatārakam // | Kontext |
| RArṇ, 14, 54.2 |
| jīvet kalpasahasrāṇi yathā nāgo mahābalaḥ // | Kontext |
| RArṇ, 14, 63.1 |
| jīvet kalpasahasrāṇi yathānaṅgo mahābalaḥ / | Kontext |
| RArṇ, 15, 35.2 |
| bhakṣayenmaṇḍalaṃ devi jīveccandrārkatārakam // | Kontext |
| RArṇ, 15, 49.2 |
| guṭikāṃ dhārayedvaktre jīvedvarṣasahasrakam // | Kontext |
| RCint, 3, 197.3 |
| tadā jīvenmahākalpaṃ pralayānte śivaṃ vrajet // | Kontext |
| RCūM, 10, 69.2 |
| rasāyanavidhānena jīveccandrārkatārakam // | Kontext |
| RCūM, 10, 106.2 |
| valīpalitanirmukto jīvedvarṣaśataṃ sukhī // | Kontext |
| RCūM, 13, 8.1 |
| jīvedvarṣaśataṃ caiva trivārakṛtabhojanaḥ / | Kontext |
| RCūM, 13, 74.2 |
| āyuṣye vidyamāne sa sukhī jīvati mānavaḥ // | Kontext |
| RCūM, 16, 45.2 |
| taṃ cenmartyo bhajati hi sadā jāyate divyadeho jīvet kalpatridaśaśatikān vatsarāṇāṃ prakāmam // | Kontext |
| RCūM, 16, 49.2 |
| jīvet triṃśacchatānyaṣṭānīha varṣāṇi mānavaḥ / | Kontext |
| RPSudh, 5, 68.1 |
| sarvān rogānnihantyāśu jīved varṣaśataṃ sukhī / | Kontext |
| RPSudh, 5, 113.2 |
| jīvedvarṣaśataṃ sāgraṃ na rogairbādhyate khalu // | Kontext |
| RRĂ…, V.kh., 16, 15.1 |
| taptakhalve śuddhasūtaṃ jīvadbhūnāgasaṃyutam / | Kontext |
| RRS, 2, 115.2 |
| valīpalitanirmukto jīvedvarṣaśataṃ sukhī // | Kontext |
| RSK, 2, 56.2 |
| dhmātāḥ piṇḍakṛtā naiva jīvanti te nirutthakāḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 126.1 |
| raktabheṣajasaṃparkānmūrchito'pi hi jīvati / | Kontext |
| ŚdhSaṃh, 2, 12, 126.2 |
| tathaiva sarpadaṣṭastu mṛtāvastho'pi jīvati // | Kontext |