| ÅK, 2, 1, 318.2 |
| rālastu pañcadhā prokto raktaḥ pītaḥ sito'sitaḥ // | Kontext |
| BhPr, 1, 8, 9.2 |
| dāhe chede'sitaṃ śvetaṃ kaṣe tyājyaṃ laghu sphuṭam // | Kontext |
| BhPr, 1, 8, 109.2 |
| caturdhā gandhakaḥ prokto raktaḥ pītaḥ sito'sitaḥ // | Kontext |
| BhPr, 1, 8, 169.3 |
| pīto vaiśyo'sitaḥ śūdraścaturvarṇātmakaśca saḥ // | Kontext |
| BhPr, 1, 8, 200.2 |
| vaiśyaḥ pīto'sitaḥ śūdro viṣa uktaścaturvidhaḥ // | Kontext |
| BhPr, 2, 3, 140.3 |
| catvāri pātrāṇyasitāyasāni nyasyātape tatra kṛtāvadhānaḥ // | Kontext |
| RājNigh, 13, 214.1 |
| nirgāram asitamasṛṇaṃ nīlaṃ guru nirmalaṃ bahuchāyam / | Kontext |
| RCint, 8, 133.2 |
| lauhaśilāyāṃ piṃṣyādasite'śmani vā tadaprāptau // | Kontext |
| RHT, 4, 7.1 |
| sitaraktāsitapītā ye kecidudāhṛtā ghanā loke / | Kontext |
| RHT, 8, 2.1 |
| kṛṣṇābhrakeṇa balavadasitarāgairyujyate rasendrastu / | Kontext |
| RMañj, 3, 5.2 |
| caturdhā gandhakaḥ prokto raktapītasitāsitaiḥ // | Kontext |
| RRÅ, V.kh., 13, 72.1 |
| sitāsitā ca saurāṣṭrī gopittairbhāvayettu tām / | Kontext |
| RRÅ, V.kh., 13, 75.1 |
| caturvidhaṃ tu kāsīsaṃ raktaṃ pītaṃ sitāsitam / | Kontext |
| RSK, 2, 58.1 |
| pītaṃ sitāsitaṃ raktamekaikaṃ khaṃ caturvidham / | Kontext |
| ŚdhSaṃh, 2, 12, 267.2 |
| sūto vajram ahir muktā tāraṃ hemāsitābhrakam // | Kontext |