| RAdhy, 1, 204.2 | 
	| raso vaktre sthito yasya tadgatiḥ khe na hanyate // | Kontext | 
	| RArṇ, 4, 51.2 | 
	| vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā // | Kontext | 
	| RArṇ, 8, 38.1 | 
	| khasattvaṃ sūkṣmacūrṇaṃ tu pūrvakalkena saṃyutam / | Kontext | 
	| RArṇ, 8, 39.2 | 
	| khasattvaṃ syānnibaddhaṃ ca dṛḍhaṃ dhmātaṃ milettataḥ // | Kontext | 
	| RArṇ, 8, 55.2 | 
	| khasattvaṃ raviṇā yojyaṃ dvaṃdvitaṃ syādrasāyane // | Kontext | 
	| RArṇ, 8, 72.1 | 
	| kuṭilaṃ vimalaṃ tīkṣṇaṃ khasattvaṃ cāpi vāhayet / | Kontext | 
	| RājNigh, 13, 112.2 | 
	| bahupattraṃ khamanantaṃ gaurījaṃ gaurijeyamiti ravayaḥ // | Kontext | 
	| RCint, 6, 18.1 | 
	| khasattvaṃ lauhavacchodhyaṃ tāmravattāpyasattvakam / | Kontext | 
	| RCūM, 13, 41.2 | 
	| tataśca dviguṇaṃ svarṇaṃ svarṇatulyaṃ khasattvakam // | Kontext | 
	| RCūM, 16, 37.2 | 
	| khasattvaḥ kurute tīvrāṃ kṣudhaṃ rogagaṇaṃ haret // | Kontext | 
	| RCūM, 16, 54.1 | 
	| viḍaṅgatriphalākṣaudraiḥ khe devaiḥ saha saṅgamam / | Kontext | 
	| RKDh, 1, 2, 16.2 | 
	| vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā // | Kontext | 
	| RSK, 2, 58.1 | 
	| pītaṃ sitāsitaṃ raktamekaikaṃ khaṃ caturvidham / | Kontext |