| ÅK, 1, 25, 106.2 | 
	| lepaḥ kṣepaśca kuntaśca śabdākhyo dhūmasaṃjñakaḥ // | Kontext | 
	| BhPr, 1, 8, 164.2 | 
	| tato ratnamiti proktaṃ śabdaśāstraviśāradaiḥ // | Kontext | 
	| RArṇ, 12, 205.2 | 
	| kartarī dṛṣṭimātreṇa tathānyā śabdakartarī // | Kontext | 
	| RArṇ, 14, 17.1 | 
	| dhūmāvaloko navame daśame śabdavedhakaḥ / | Kontext | 
	| RArṇ, 14, 18.1 | 
	| daśasaṃkalikābaddhaḥ śabdavedhī mahārasaḥ / | Kontext | 
	| RArṇ, 15, 197.2 | 
	| daśasaṃkalikāyogāt śabdavedhī mahārasaḥ // | Kontext | 
	| RArṇ, 15, 199.2 | 
	| daśasaṃkalikāyogāt śabdavedhī mahārasaḥ // | Kontext | 
	| RArṇ, 4, 52.1 | 
	| na visphuliṅgo na ca budbudaśca yadā na rekhāpaṭalaṃ na śabdaḥ / | Kontext | 
	| RArṇ, 4, 55.1 | 
	| śukladīptiḥ saśabdaśca yadā vaiśvānaro bhavet / | Kontext | 
	| RArṇ, 6, 4.2 | 
	| pināke'gniṃ praviṣṭe tu śabdaś ciṭiciṭir bhavet // | Kontext | 
	| RArṇ, 6, 5.1 | 
	| dardure'gniṃ praviṣṭe tu śabdaḥ kukkuṭavadbhavet / | Kontext | 
	| RājNigh, 13, 34.1 | 
	| śvetaṃ dīptaṃ mṛdu jyotiḥśabdāḍhyaṃ snigdhanirmalam / | Kontext | 
	| RājNigh, 13, 142.2 | 
	| tato ratnamiti proktaṃ śabdaśāstraviśāradaiḥ // | Kontext | 
	| RCint, 3, 157.7 | 
	| catuḥṣaṣṭiguṇajīrṇastu dhūmasparśāvalokaśabdato'pi vidhyati // | Kontext | 
	| RCūM, 14, 174.1 | 
	| tīkṣṇaśabdaṃ mṛdu snigdhamīṣacchyāmalaśubhrakam / | Kontext | 
	| RCūM, 16, 71.2 | 
	| śabdavedhī bhavetso'yaṃ śivavat sarvatomukhaḥ // | Kontext | 
	| RCūM, 4, 107.1 | 
	| lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ / | Kontext | 
	| RHT, 6, 14.1 | 
	| dhūmraściṭiciṭiśabdo maṇḍūkagatistathā sakampaśca / | Kontext | 
	| RKDh, 1, 2, 17.1 | 
	| na visphuliṅgā na ca budbudaśca yadā na lekhā paṭalaṃ na śabdāḥ / | Kontext | 
	| RKDh, 1, 2, 20.2 | 
	| śukladīptiḥ saśabdastu yadā vaiśvānaro bhavet // | Kontext | 
	| RMañj, 3, 37.1 | 
	| phūtkāraṃ nāgavat kuryāt darduraṃ bhekaśabdavat / | Kontext | 
	| RRÅ, R.kh., 6, 5.1 | 
	| nāgaścāgnigataḥ śabdaṃ phūtkāraṃ ca vimuñcati / | Kontext | 
	| RRÅ, V.kh., 1, 2.1 | 
	| sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ / | Kontext | 
	| RRÅ, V.kh., 18, 127.3 | 
	| tatsarvaṃ jāyate svarṇaṃ śrute śabde na saṃśayaḥ // | Kontext | 
	| RRÅ, V.kh., 8, 100.1 | 
	| yāvacciṭaciṭīśabdo nivarteta samāharet / | Kontext | 
	| RRS, 11, 12.1 | 
	| taiś caturbhir droṇasya śabdāḥ paryāyāḥ palānāṃ śatakaṃ tulā / | Kontext | 
	| RRS, 5, 205.1 | 
	| tīkṣṇaśabdaṃ mṛdu snigdhamīṣacchyāmalaśubhrakam / | Kontext | 
	| RRS, 8, 90.0 | 
	| lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ // | Kontext | 
	| RSK, 2, 59.1 | 
	| na patrāṇi na śabdāṃśca kuryāttadvajrasaṃjñakam / | Kontext |