| RArṇ, 6, 17.2 | |
| mṛtaṃ tu pañcaniculapuṭair bahulapītakam // | Kontext |
| RājNigh, 13, 176.1 | |
| śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ / | Kontext |
| RCūM, 11, 50.2 | |
| īṣatpītā gurusnigdhā pītikā viṣanāśinī // | Kontext |
| RPSudh, 3, 1.2 | |
| sasitakṛṣṇasupītakalohitaṃ bhavati varṇacatuṣṭayabhūṣitam // | Kontext |