| ÅK, 1, 25, 2.2 |
| aṣṭamāṃśaṃ hi kāntābhraṃ kalāṃśaṃ navaratnakam // | Context |
| ÅK, 1, 26, 8.2 |
| utsedhena navāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa navāṅgulo rasamitair nimnaistathaivāṅgulaiḥ / | Context |
| KaiNigh, 2, 44.1 |
| kucailā kunaṭī golā nepālā kavarī kalā / | Context |
| RAdhy, 1, 77.1 |
| rājikālavaṇavahnimūlakai kalāṃśakaiḥ / | Context |
| RAdhy, 1, 455.2 |
| ṣoṭamadhyādratīmātraṃ prage'mṛtakalānvitam // | Context |
| RCint, 3, 113.1 |
| bhagavadgovindapādāstu kalāṃśameva grāsaṃ likhanti / | Context |
| RCint, 3, 113.3 |
| garbhadrāve nipuṇo jārayati bījaṃ kalāṃśena // | Context |
| RCūM, 11, 16.1 |
| kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam / | Context |
| RCūM, 12, 43.1 |
| triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ śivāmṛtavaraṃ rudrāṃśakaṃ cābhrakam / | Context |
| RCūM, 14, 9.2 |
| yattārajaṃ hi pravadanti rāgataḥ svarṇaṃ kalāvarṇacaturguṇaṃ hi // | Context |
| RCūM, 15, 62.1 |
| kalāṃśatāpyasattvena svarṇena dviguṇena ca / | Context |
| RCūM, 5, 6.1 |
| utsedhena daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān / | Context |
| RHT, 16, 5.2 |
| karṇamalaṃ mahiṣīṇāṃ krameṇa kalkaṃ kalāṃśena // | Context |
| RHT, 2, 3.1 |
| āsurīpaṭukaṭukatrayacitrārdrakamūlakaiḥ kalāṃśaistu / | Context |
| RHT, 6, 13.2 |
| garbhadrāve nipuṇo jārayati bījaṃ kalāṃśena // | Context |
| RKDh, 1, 1, 7.7 |
| utsedhena navāṅgulaṃ śaśikalāsaṃkhyāṅgulaṃ dairghyato vistāreṇa navāṅgulaṃ rasamitair nimnaṃ tathaivāṅgulaiḥ / | Context |
| RKDh, 1, 1, 8.1 |
| utsedhena daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitair nimnas tathārdhāṅgulaiḥ / | Context |
| RPSudh, 1, 1.1 |
| śaśikalākalitaṃ hi śubhānanaṃ śivanidhānamatho ṛṣipūjitam / | Context |
| RPSudh, 1, 38.1 |
| kalāṃgulas tadāyāmaścotsedho 'pi navāṃgulaḥ / | Context |
| RPSudh, 1, 73.1 |
| tāpyasatvaṃ kalāṃśena hemnā tad dviguṇena ca / | Context |
| RPSudh, 6, 48.1 |
| kalāṃśavyoṣasaṃyuktaṃ śuddhagandhakacūrṇakam / | Context |
| RPSudh, 7, 38.1 |
| vajrabhasma kila bhāgatriṃśakaṃ svarṇameva kathitaṃ kalāṃśakam / | Context |
| RRÅ, R.kh., 2, 7.2 |
| pratidoṣaṃ kalāṃśena tatra cūrṇaṃ sakanyakam // | Context |
| RRÅ, V.kh., 1, 1.1 |
| yena sṛṣṭaṃ vidā cidātmasvamaruttejojalorvīgaṇāḥ satsaṃvicchivaśaktibhairavakalāḥ śrīkaṇṭhapañcānanaḥ / | Context |
| RRÅ, V.kh., 15, 66.2 |
| anena kramayogena jārayettaṃ kalāguṇam // | Context |
| RRÅ, V.kh., 18, 113.2 |
| evaṃ kalāguṇe jīrṇe trailokyavyāpako bhavet // | Context |
| RRÅ, V.kh., 18, 120.2 |
| tatastrayodaśaguṇāḥ kalāguṇe kalāguṇāḥ // | Context |
| RRÅ, V.kh., 18, 120.2 |
| tatastrayodaśaguṇāḥ kalāguṇe kalāguṇāḥ // | Context |
| RRS, 11, 6.2 |
| dvau māṣau dharaṇaṃ te dve śāṇaniṣkakalāḥ smṛtāḥ // | Context |
| RRS, 2, 19.1 |
| kalāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam / | Context |
| RRS, 3, 29.1 |
| kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam / | Context |
| RRS, 4, 47.1 |
| triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam / | Context |
| RRS, 9, 81.1 |
| utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ / | Context |
| RSK, 2, 63.1 |
| varāmbu goghṛtaṃ cābhraṃ kalāṣaḍdikkramāṃśakam / | Context |