| ÅK, 2, 1, 235.1 |
| syādagnijāraḥ kaṭukoṣṇavīryaḥ tundāmayaghnaḥ kaphavātahārī / | Kontext |
| ÅK, 2, 1, 260.2 |
| pittavraṇādhmānavibandhanaghnaḥ śleṣmodarārtikrimigulmahārī / | Kontext |
| ÅK, 2, 1, 260.3 |
| mūlāmaśūlajvaraśophahārī kaṃpillako malāpahārī // | Kontext |
| ÅK, 2, 1, 300.1 |
| kṣullakaḥ kaṭukaḥ snigdhaḥ śūlahārī ca dīpanaḥ / | Kontext |
| ÅK, 2, 1, 302.1 |
| muktāśuktiḥ kaṭuḥ snigdhā śvāsahṛdrogahāriṇī / | Kontext |
| ÅK, 2, 1, 352.1 |
| rasalohadoṣahāri khyātaṃ tadbhasma duritasaṃhṛtaye / | Kontext |
| BhPr, 1, 8, 44.1 |
| jīvahāri madakāri cāyasaṃ ced aśuddhimadasaṃskṛtaṃ dhruvam / | Kontext |
| BhPr, 1, 8, 105.1 |
| tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri / | Kontext |
| BhPr, 2, 3, 201.1 |
| tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri / | Kontext |
| MPālNigh, 4, 5.2 |
| rūpyaṃ śītaṃ saraṃ vātapittahāri rasāyanam // | Kontext |
| RājNigh, 13, 49.2 |
| bhūtāveśabhayonmādahāriṇī vaśyakāriṇī // | Kontext |
| RājNigh, 13, 63.2 |
| cakṣuṣyā grahaṇīchardipittasaṃtāpahāriṇī // | Kontext |
| RājNigh, 13, 100.2 |
| kaphakāsārtihārī ca jantukrimiharo laghuḥ // | Kontext |
| RājNigh, 13, 119.2 |
| kṣullakaḥ kaṭukas tiktaḥ śūlahārī ca dīpanaḥ // | Kontext |
| RājNigh, 13, 127.1 |
| muktāśuktiḥ kaṭuḥ snigdhā śvāsahṛdrogahāriṇī / | Kontext |
| RājNigh, 13, 202.1 |
| yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri / | Kontext |
| RCint, 7, 116.1 |
| pariṇāmādiśūlaghnī grahaṇīkṣayahāriṇī / | Kontext |
| RCūM, 11, 34.2 |
| snigdham uṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate // | Kontext |
| RCūM, 11, 57.2 |
| sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikoṭhakṣayahāriṇī ca // | Kontext |
| RCūM, 11, 93.2 |
| mūlāmaśūlajvaraśophahārī kampillako recyagadāpahārī // | Kontext |
| RCūM, 14, 79.1 |
| muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri / | Kontext |
| RMañj, 1, 4.1 |
| sanmadhuvrataṃ vṛndānāṃ satataṃ cittahāriṇī / | Kontext |
| RMañj, 3, 34.1 |
| āyuḥpradaḥ sakalabandhakaro 'tivṛṣyaḥ prajñāpradaḥ sakalarogasamūlahārī / | Kontext |
| RPSudh, 6, 10.2 |
| susnigdhamuṣṇakaṭukaṃ dīpanaṃ kuṣṭhahāri tat // | Kontext |
| RPSudh, 7, 10.1 |
| kāsaṃ śvāsaṃ vahnimāṃdyaṃ kṣayaṃ ca hanyād vṛṣyaṃ bṛṃhaṇaṃ pittahāri / | Kontext |
| RRÅ, R.kh., 8, 31.0 |
| buddhividyāsmṛtikaraṃ viṣahāri rasāyanam // | Kontext |
| RRS, 3, 73.2 |
| snigdhamuṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate // | Kontext |
| RRS, 3, 94.2 |
| sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikāsakṣayahāriṇī ca // | Kontext |
| RRS, 3, 129.2 |
| mūlāmaśophajvaraśūlahārī kampillako recyagadāpahārī // | Kontext |
| RRS, 4, 15.1 |
| muktāphalaṃ laghu himaṃ madhuraṃ ca kāntidṛṣṭyagnipuṣṭikaraṇaṃ viṣahāri bhedi / | Kontext |
| RRS, 5, 72.1 |
| muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri / | Kontext |
| RSK, 2, 64.1 |
| vayaḥstambhakārī jarāmṛtyuhārī balārogyadhārī mahākuṣṭhahārī / | Kontext |
| RSK, 2, 64.1 |
| vayaḥstambhakārī jarāmṛtyuhārī balārogyadhārī mahākuṣṭhahārī / | Kontext |
| ŚdhSaṃh, 2, 11, 20.2 |
| buddhividyāsmṛtikaraṃ viṣahāri rasāyanam // | Kontext |