| RAdhy, 1, 254.2 |
| sphaṭikaṣṭaṅkaṇakṣāras tasya khoṭās tu sūkṣmakāḥ // | Kontext |
| RAdhy, 1, 257.2 |
| kharale prakṣipya tatsarvaṃ peṣṭavyaṃ cātisūkṣmakam // | Kontext |
| RAdhy, 1, 264.2 |
| karpare jvālayitvā ca kartavyaṃ bhasma sūkṣmakam // | Kontext |
| RAdhy, 1, 336.2 |
| tyaktavyaṃ utkṛṣṭāśmanā vedāsteṣāṃ cūrṇaṃ tu sūkṣmakam // | Kontext |
| RAdhy, 1, 429.1 |
| nisāhāyāṃ prapeṣṭavyā cilhā cātīva sūkṣmakā / | Kontext |
| RAdhy, 1, 445.1 |
| ca taṃ ṣoṭaṃ cūrṇaṃ kāryaṃ susūkṣmakam / | Kontext |
| RAdhy, 1, 467.2 |
| varuṇasya taror bhūtaśrīkhaṇḍasūkṣmakaṃ muhuḥ // | Kontext |
| RPSudh, 7, 43.1 |
| nirbhāraṃ cetkomalaṃ cāsragandhi rūkṣaṃ varṇe sūkṣmakaṃ cippiṭaṃ ca / | Kontext |