| Ã…K, 1, 25, 88.2 |
| rodhanāllabdhavīryasya capalatvanivṛttaye // | Kontext |
| Ã…K, 2, 1, 46.1 |
| gandhakaḥ kaṭukaḥ pāke vīryoṣṇo vimalaḥ saraḥ / | Kontext |
| Ã…K, 2, 1, 235.1 |
| syādagnijāraḥ kaṭukoṣṇavīryaḥ tundāmayaghnaḥ kaphavātahārī / | Kontext |
| Ã…K, 2, 1, 236.2 |
| mardano rasavīryasya dīpano jāraṇastathā // | Kontext |
| Ã…K, 2, 1, 268.2 |
| rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt // | Kontext |
| Ã…K, 2, 1, 299.1 |
| śaṅkhaḥ kaṭurasaḥ śītaḥ puṣṭivīryabalapradaḥ / | Kontext |
| Ã…K, 2, 1, 338.2 |
| rasavīryavipākeṣu guṇāḍhyaṃ sitam // | Kontext |
| BhPr, 1, 8, 12.1 |
| balaṃ savīryaṃ harate narāṇāṃ rogavrajān poṣayatīha kāye / | Kontext |
| BhPr, 1, 8, 13.1 |
| asamyaṅmāritaṃ svarṇaṃ balaṃ vīryyaṃ ca nāśayet / | Kontext |
| BhPr, 1, 8, 21.2 |
| vīryaṃ balaṃ hanti tanośca puṣṭiṃ mahāgadānpoṣayati hyaśuddham // | Kontext |
| BhPr, 1, 8, 35.0 |
| vīryaṃ jātastato nāgaḥ sarvarogāpaho nṛṇām // | Kontext |
| BhPr, 1, 8, 51.2 |
| balaṃ vīryaṃ vapuḥpuṣṭiṃ kurute'gniṃ vivardhayet // | Kontext |
| BhPr, 1, 8, 97.2 |
| dehasya jāḍyaṃ giriṇā sadā syāccāñcalyato vīryahṛtiśca puṃsām / | Kontext |
| BhPr, 1, 8, 111.1 |
| gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ / | Kontext |
| BhPr, 1, 8, 125.1 |
| rogān hanti draḍhayati vapur vīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva / | Kontext |
| BhPr, 1, 8, 176.2 |
| sarvebhyaḥ sarvadā deyāḥ puruṣā vīryavardhanāḥ // | Kontext |
| BhPr, 1, 8, 178.1 |
| āyuḥ puṣṭiṃ balaṃ vīryaṃ varṇaṃ saukhyaṃ karoti ca / | Kontext |
| BhPr, 1, 8, 203.2 |
| yogavāhi tridoṣaghnaṃ bṛṃhaṇaṃ vīryavardhanam // | Kontext |
| BhPr, 2, 3, 5.1 |
| balaṃ savīryaṃ harate narāṇāṃ rogavrajaṃ poṣayatīha kāye / | Kontext |
| BhPr, 2, 3, 20.1 |
| asamyaṅmāritaṃ svarṇaṃ balaṃ vīryaṃ ca nāśayet / | Kontext |
| BhPr, 2, 3, 47.1 |
| rūpyaṃ tvaśuddhaṃ prakaroti tāpaṃ vibandhakaṃ vīryabalakṣayaṃ ca / | Kontext |
| BhPr, 2, 3, 190.1 |
| vindati vahnerdīptiṃ puṣṭiṃ vīryaṃ balaṃ vipulam / | Kontext |
| BhPr, 2, 3, 196.2 |
| mṛtyuhṛcca mahāvīryo yogavāhī jvarāpahaḥ // | Kontext |
| BhPr, 2, 3, 204.2 |
| hanti vīryyaṃ balaṃ rūpaṃ tasmācchuddhaḥ prayujyate // | Kontext |
| BhPr, 2, 3, 207.0 |
| gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ // | Kontext |
| BhPr, 2, 3, 218.1 |
| rogān hanti draḍhayati vapurvīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva / | Kontext |
| BhPr, 2, 3, 228.2 |
| śodhitaṃ kurute kāntiṃ vīryavṛddhiṃ tathāyuṣam // | Kontext |
| BhPr, 2, 3, 247.1 |
| āyuḥ puṣṭiṃ balaṃ vīryaṃ varṇaṃ saukhyaṃ karoti ca / | Kontext |
| BhPr, 2, 3, 249.1 |
| maṇayo vīryataḥ śītā madhurāstuvarā rasāt / | Kontext |
| BhPr, 2, 3, 256.2 |
| māsadvayāttathā cūrṇaṃ labhate hīnavīryatām // | Kontext |
| BhPr, 2, 3, 258.1 |
| ghṛtamabdāt paraṃ pakvaṃ hīnavīryatvam āpnuyāt / | Kontext |
| KaiNigh, 2, 33.2 |
| gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ // | Kontext |
| KaiNigh, 2, 75.2 |
| rasajaṃ kaṭukaṃ tiktamuṣṇavīryaṃ rasāyanam // | Kontext |
| KaiNigh, 2, 96.2 |
| vīryoṣṇaṃ dīpanaṃ tīkṣṇaṃ kaphapittavivardhanam // | Kontext |
| KaiNigh, 2, 102.1 |
| vīryoṣṇaṃ kaṭukaṃ pāke sugandhyudgāraśodhanam / | Kontext |
| KaiNigh, 2, 124.2 |
| vīryoṣṇā lavaṇāstīkṣṇāḥ kledinaśca vidāhinaḥ // | Kontext |
| KaiNigh, 2, 129.2 |
| prakledī kaṭukaḥ pāke vīryoṣṇo raktapittakṛt // | Kontext |
| MPālNigh, 4, 22.1 |
| gandhakaḥ kaṭukaḥ pāke vīryoṣṇaḥ pittalaḥ saraḥ / | Kontext |
| RAdhy, 1, 112.1 |
| mardanamūrchanapātaiḥ kadarthito bhavati mandavīryastu / | Kontext |
| RAdhy, 1, 113.1 |
| itthaṃkadarthitatanurgalitātmavīryaḥ sṛṣṭyāṃ citaś chagaṇakaiḥ puṭito balī syāt / | Kontext |
| RArṇ, 1, 53.1 |
| rasavīryavipāke ca sūtakastvamṛtopamaḥ / | Kontext |
| RArṇ, 6, 2.3 |
| mumoca yattadā vīryaṃ tajjātaṃ śubhamabhrakam / | Kontext |
| RājNigh, 13, 8.2 |
| gāṅgeyagairikamahārajatāgnivīryarukmāgnihematapanīyakabhāskarāṇi // | Kontext |
| RājNigh, 13, 11.2 |
| prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nÂṝṇāṃ dhāraṇāt // | Kontext |
| RājNigh, 13, 26.1 |
| sīsaṃ tu vaṅgatulyaṃ syāt rasavīryavipākataḥ / | Kontext |
| RājNigh, 13, 84.2 |
| bhinnavarṇaviśeṣatvāt rasavīryādikaṃ pṛthak // | Kontext |
| RājNigh, 13, 122.1 |
| śaṅkhaḥ kaṭurasaḥ śītaḥ puṣṭivīryabalapradaḥ / | Kontext |
| RājNigh, 13, 123.2 |
| kathito rasavīryādyaiḥ kṛtadhībhiḥ śaṅkhasadṛśo 'yam // | Kontext |
| RājNigh, 13, 140.2 |
| rasavīryādike tulyaṃ vedhe syād bhinnavīryakam // | Kontext |
| RājNigh, 13, 144.1 |
| ratnaṃ vasumaṇirupalo dṛṣad draviṇadīptavīryāṇi / | Kontext |
| RājNigh, 13, 153.2 |
| rājayakṣmamukharoganāśanaṃ kṣīṇavīryabalapuṣṭivardhanam // | Kontext |
| RājNigh, 13, 159.2 |
| vīryakāntikaraḥ strīṇāṃ dhṛto maṅgaladāyakaḥ // | Kontext |
| RājNigh, 13, 201.1 |
| sphaṭikaḥ samavīryaśca pittadāhārtidoṣanut / | Kontext |
| RājNigh, 13, 207.1 |
| vajrābhāve ca vaikrāntaṃ rasavīryādike samam / | Kontext |
| RCint, 3, 2.1 |
| vipinauṣadhipākasiddham etadghṛtatailādyapi durnivāravīryam / | Kontext |
| RCint, 3, 34.3 |
| vīryaprakarṣāya ca bhūrjapattre svedyo jale saindhavacūrṇagarbhe // | Kontext |
| RCint, 5, 23.2 |
| agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca // | Kontext |
| RCint, 6, 71.4 |
| kṣīṇānāṃ puṣṭikāri sphuṭam atikaraṇaṃ kāraṇaṃ vīryavṛddheḥ // | Kontext |
| RCint, 6, 72.1 |
| madhuraṃ kaṭukaṃ pāke suvarṇaṃ vīryaśītalam / | Kontext |
| RCint, 6, 82.1 |
| daśanāgabalaṃ dhatte vīryāyuḥkāntivardhanaḥ / | Kontext |
| RCint, 6, 84.1 |
| āyuḥpradātā balavīryakartā rogāpahartā kadanasya kartā / | Kontext |
| RCint, 7, 77.0 |
| sa śuddhaḥ kāntivīrye ca kurute mṛtyunāśanaḥ // | Kontext |
| RCint, 8, 39.2 |
| rasasaṃkhyānpuṭāndadyādgandhairvā vīryavṛddhaye // | Kontext |
| RCint, 8, 51.1 |
| dātavyā dehasiddhyarthaṃ puṣṭivīryabalāya ca / | Kontext |
| RCint, 8, 196.2 |
| vīryaṃ puṣṭiṃ dīpanaṃ dehadārḍhyaṃ divyāṃ dṛṣṭiṃ dīrghamāyuḥ karoti // | Kontext |
| RCint, 8, 227.2 |
| vīryotkarṣaṃ paraṃ yāti sarvair ekaikaśo'pi vā // | Kontext |
| RCint, 8, 238.1 |
| karṣārddhā guḍikātha karṣamathavā sevyā satāṃ sarvadā peyā kṣīrasitānuvīryakaraṇe stambhe'pyayaṃ kāminām / | Kontext |
| RCint, 8, 249.2 |
| trinetro haviṣā piṣṭaḥ śītavīryo'rddhagandhakaḥ // | Kontext |
| RCint, 8, 259.1 |
| vīryavṛddhikaraṃ śreṣṭhaṃ rāmāśatasukhapradam / | Kontext |
| RCint, 8, 259.2 |
| tāvanna cyavate vīryaṃ yāvadamlaṃ na sevate // | Kontext |
| RCint, 8, 268.2 |
| vīryadārḍhyakaraṇaṃ kamanīyaṃ drāvaṇaṃ nidhuvane vanitānām // | Kontext |
| RCint, 8, 276.2 |
| śukle keśe kālimā divyadṛṣṭiḥ puṣṭivīryaṃ jāyate dīrghamāyuḥ // | Kontext |
| RCūM, 10, 2.2 |
| balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi // | Kontext |
| RCūM, 11, 5.2 |
| āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit // | Kontext |
| RCūM, 11, 73.2 |
| kaṅkuṣṭhaṃ tiktakaṭukaṃ vīryoṣṇaṃ cātirecanam // | Kontext |
| RCūM, 11, 78.2 |
| kṣārāmlaṃ guru dhūmābhaṃ soṣṇavīryaṃ viṣāpaham / | Kontext |
| RCūM, 11, 94.2 |
| rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt // | Kontext |
| RCūM, 11, 104.3 |
| vardhano rasavīryasya dīpano jāraṇastathā // | Kontext |
| RCūM, 12, 20.2 |
| pūrvaṃ pūrvaṃ mahāśreṣṭhaṃ rasavīryavipākataḥ // | Kontext |
| RCūM, 14, 44.2 |
| viśodhanāt tad vigatasvadoṣaṃ sudhāmayaṃ syādrasavīryapāke // | Kontext |
| RCūM, 14, 69.1 |
| tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke ca vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrttyantakṛt / | Kontext |
| RCūM, 14, 87.1 |
| rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut / | Kontext |
| RCūM, 14, 164.2 |
| krimikuṣṭhaharā yogāt soṣṇavīryā ca śītalā // | Kontext |
| RCūM, 14, 165.2 |
| yakṛtplīhaharā śītavīryā ca parikīrtitā // | Kontext |
| RCūM, 15, 42.2 |
| rasasya kurute vīryaśaityaṃ tadvīryanāśanam // | Kontext |
| RCūM, 15, 42.2 |
| rasasya kurute vīryaśaityaṃ tadvīryanāśanam // | Kontext |
| RCūM, 15, 52.2 |
| mandavīryo bhavetsūtastasmādāpyāyanaṃ caret // | Kontext |
| RCūM, 15, 72.1 |
| mahāguṇatvaṃ śikhinaḥ sakhitvaṃ svalpeṣu rogeṣu ca tulyavīryam / | Kontext |
| RCūM, 16, 68.1 |
| saṃkhyātītaprabhāḍhyaśca citravīryo mahābalaḥ / | Kontext |
| RCūM, 4, 89.1 |
| rodhanāllabdhavīryasya capalatvanivṛttaye / | Kontext |
| RHT, 2, 16.1 |
| mardanamūrchanapātaiḥ kadarthito bhajati mandavīryatvāt / | Kontext |
| RHT, 2, 17.1 |
| iti labdhavīryaḥ samyak capalo'sau saṃniyamyate tadanu / | Kontext |
| RMañj, 1, 18.1 |
| jāḍyaṃ kuṣṭhaṃ mahādāhaṃ vīryanāśaṃ ca mūrcchanām / | Kontext |
| RMañj, 2, 56.1 |
| rasavīryavipākeṣu vidyātsūtaṃ sudhāmayam / | Kontext |
| RMañj, 3, 7.2 |
| rūpaṃ sukhaṃ vīryabalaṃ nihanti tasmāt suśuddhaṃ viniyojanīyam // | Kontext |
| RMañj, 3, 12.3 |
| agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca // | Kontext |
| RMañj, 3, 15.2 |
| agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca // | Kontext |
| RMañj, 3, 57.1 |
| niścandramāritaṃ vyoma rūpaṃ vīryaṃ dṛḍhāṃ tanum / | Kontext |
| RMañj, 3, 71.2 |
| saṃśuddhaḥ kāntivīryaṃ ca kurute hyāyurvardhanam // | Kontext |
| RMañj, 5, 66.1 |
| āyuḥpradātā balavīryakartā rogasya hartā madanasya kartā / | Kontext |
| RMañj, 6, 27.1 |
| puṣṭavīryapradātā ca kāntilāvaṇyadaḥ paraḥ / | Kontext |
| RMañj, 6, 31.1 |
| eṣa lokeśvaro nāma vīryapuṣṭivivarddhanaḥ / | Kontext |
| RMañj, 6, 295.2 |
| taruṇī ramate bahvīrvīryahānirna jāyate // | Kontext |
| RMañj, 6, 300.1 |
| rasaḥ pūrṇendunāmāyaṃ samyag vīryakaro bhavet / | Kontext |
| RMañj, 6, 312.1 |
| karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī / | Kontext |
| RPSudh, 2, 11.3 |
| dhārito'sau mukhe sākṣādvīryastambhakaraḥ sadā / | Kontext |
| RPSudh, 2, 17.2 |
| dhārito'sau mukhe samyak vīryastaṃbhakaraḥ param / | Kontext |
| RPSudh, 2, 34.1 |
| vīryaṃ vaṃgaṃ stambhayati satyaṃ satyaṃ na saṃśayaḥ / | Kontext |
| RPSudh, 2, 91.2 |
| mukham utpadyate samyak vīryastaṃbhakaro 'pyayam // | Kontext |
| RPSudh, 4, 110.2 |
| kākatuṃḍā kuṣṭhaharā soṣṇavīryā sarā matā // | Kontext |
| RPSudh, 5, 27.2 |
| vīryastaṃbhavivṛddhikṛtparamidaṃ kṛcchrādirogāpaham // | Kontext |
| RPSudh, 5, 63.2 |
| vegaprado vīryakartā prajñāvarṇau karoti hi // | Kontext |
| RPSudh, 6, 39.2 |
| sūtasya vīryadaḥ sākṣātpārvatīpuṣpasaṃbhavaḥ // | Kontext |
| RPSudh, 6, 59.1 |
| kaṅkuṣṭhakaṃ tiktakaṭūṣṇavīryaṃ viśeṣato recanakaṃ karoti / | Kontext |
| RPSudh, 6, 63.2 |
| kṣārāmlaṃ guru dhūmravarṇaviṣahṛt vīryoṣṇakaṃ rāgadam // | Kontext |
| RPSudh, 6, 65.2 |
| soṣṇavīryaṃ kaṣāyāmlaṃ viṣaghnaṃ śleṣmanāśanam / | Kontext |
| RPSudh, 6, 74.2 |
| grahaṇīkṣayarogaghnī vīryoṣṇā dīpanī matā // | Kontext |
| RPSudh, 6, 86.2 |
| vardhano rasavīryasya jāraṇaḥ paramaḥ smṛtaḥ // | Kontext |
| RPSudh, 7, 21.1 |
| pūrvaṃ pūrvaṃ śreṣṭhametatpradiṣṭaṃ dravyād vīryāt pākataśca prabhāvāt / | Kontext |
| RPSudh, 7, 34.3 |
| vajraṃ caivaṃ bhasmasādvīryayuktaṃ sarvasminvai yojanīyaṃ rasādau // | Kontext |
| RRÃ…, R.kh., 4, 48.2 |
| valipalitavināśaṃ sevanādvīryavṛddhiṃ sthiramapi kurute yaḥ kāminīnāṃ prasaṅge // | Kontext |
| RRÃ…, R.kh., 5, 4.2 |
| rūpaṃ sukhaṃ vīryabalaṃ ca hanti tasmāt saṃśuddhaṃ vidhiyojanīyam // | Kontext |
| RRÃ…, R.kh., 5, 9.2 |
| agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca // | Kontext |
| RRÃ…, R.kh., 5, 22.1 |
| napuṃsakāstvalpavīryāḥ kāmukāḥ sattvavarjitāḥ / | Kontext |
| RRÃ…, R.kh., 6, 44.0 |
| sevitaṃ dehadārḍhyaṃ ca rūpavīryaṃ vivardhayet // | Kontext |
| RRÃ…, R.kh., 7, 8.2 |
| śodhitaḥ śītavīrye ca kurute vāyuvardhanam // | Kontext |
| RRÃ…, R.kh., 8, 6.1 |
| saukhyaṃ vīryaṃ balaṃ hanti nānārogaṃ karoti ca / | Kontext |
| RRÃ…, R.kh., 8, 91.2 |
| āyuṣkīrtiṃ vīryavṛddhiṃ karoti sevanātsadā // | Kontext |
| RRÃ…, R.kh., 9, 60.2 |
| āyurvīryaṃ balaṃ datte pāṇḍumehādikuṣṭhanut / | Kontext |
| RRÃ…, R.kh., 9, 64.2 |
| śodhanaṃ sarvarogaghnaṃ balavīryāyuṣyavarddhanam // | Kontext |
| RRS, 11, 48.2 |
| svedanādivaśātsūto vīryaṃ prāpnotyanuttamam // | Kontext |
| RRS, 11, 52.1 |
| svedayedāsavāmlena vīryatejaḥpravṛddhaye / | Kontext |
| RRS, 11, 83.2 |
| sa saptarātrāt sakalāmayaghno rasāyano vīryabalapradātā // | Kontext |
| RRS, 11, 134.2 |
| rasavīryavivṛddhyarthaṃ dadhikṣīrekṣuśarkarāḥ / | Kontext |
| RRS, 2, 2.3 |
| balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi // | Kontext |
| RRS, 3, 17.2 |
| āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit // | Kontext |
| RRS, 3, 45.2 |
| agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca // | Kontext |
| RRS, 3, 53.1 |
| kṣārāmlāgarudhūmābhaṃ soṣṇavīryaṃ viṣāpaham / | Kontext |
| RRS, 3, 118.1 |
| kaṅkuṣṭhaṃ tiktakaṭukaṃ vīryoṣṇaṃ cātirecanam / | Kontext |
| RRS, 3, 133.0 |
| rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt // | Kontext |
| RRS, 3, 143.2 |
| vardhano rasavīryasya dīpano jāraṇastathā // | Kontext |
| RRS, 4, 15.2 |
| vīryapradaṃ jalanidherjanitā ca śuktirdīptā ca paktirujamāśu haredavaśyam // | Kontext |
| RRS, 4, 27.2 |
| pūrvaṃ pūrvamiha śreṣṭhaṃ rasavīryavipākataḥ // | Kontext |
| RRS, 5, 3.2 |
| gāṅgeyaṃ cātha rūpyaṃ gadaharamajarākāri mehāpahāri kṣīṇānāṃ puṣṭikāri sphuṭamatikaraṇaṃ vīryavṛddhiprakāri // | Kontext |
| RRS, 5, 11.1 |
| saukhyaṃ vīryaṃ balaṃ hanti rogavargaṃ karoti ca / | Kontext |
| RRS, 5, 20.1 |
| balaṃ ca vīryaṃ harate narāṇāṃ rogavrajaṃ kopayatīva kāye / | Kontext |
| RRS, 5, 46.1 |
| tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajantvantakṛt / | Kontext |
| RRS, 5, 47.1 |
| aśuddhaṃ tāmramāyurghnaṃ kāntivīryabalāpaham / | Kontext |
| RRS, 5, 48.2 |
| viśodhanāttadvigatasvadoṣaṃ sudhāsamaṃ syād rasavīryapāke // | Kontext |
| RRS, 5, 81.1 |
| rūkṣaṃ syāt kharalohakaṃ samadhuraṃ pāke'tha vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṃḍvartinut / | Kontext |
| RRS, 5, 149.1 |
| āyuṣpradātā balavīryakartā rogaprahartā madanasya kartā / | Kontext |
| RRS, 5, 193.2 |
| pāṇḍukuṣṭhaharā yogātsoṣṇavīryā ca śītalā // | Kontext |
| RRS, 5, 194.2 |
| yakṛtplīhaharā śītavīryā ca parikīrtitā // | Kontext |
| RRS, 8, 69.1 |
| rodhanāllabdhavīryasya capalatvanivṛttaye / | Kontext |
| RSK, 2, 64.2 |
| mṛto meghakaḥ sarvarogeṣu yojyaḥ sadā sūtarājasya vīryeṇa tulyaḥ // | Kontext |
| RSK, 3, 12.2 |
| vīryastambhakaraṃ nṛṇāṃ strīṇāṃ saukhyapradāyakam // | Kontext |
| ŚdhSaṃh, 2, 12, 130.2 |
| jalayogaśca kartavyastena vīryaṃ bhavedrase // | Kontext |