| RAdhy, 1, 67.2 | 
	| upari sthālikābundhe dātavyaṃ gomayaṃ tataḥ // | Kontext | 
	| RAdhy, 1, 68.1 | 
	| adhaḥ sthālyāstvadho bundhe yāmaṃ mṛdvagninā pacet / | Kontext | 
	| RAdhy, 1, 210.1 | 
	| uparisthasya bhāṇḍasya budhnasaṃlepitaṃ dhruvam / | Kontext | 
	| RAdhy, 1, 246.2 | 
	| mṛnmayaṃ chidraṃ budhne vinyasettāmadhomukhīm // | Kontext | 
	| RAdhy, 1, 376.2 | 
	| dolāyantre tathā kāryā vastraṃ bundhe lagenna hi // | Kontext | 
	| RCūM, 5, 143.1 | 
	| dvādaśāṅgulakotsedhā sā budhne caturaṅgulā / | Kontext | 
	| RPSudh, 10, 40.1 | 
	| vitastipramitotsedhā sā budhne caturaṃgulā / | Kontext | 
	| RRS, 10, 46.2 | 
	| dvādaśāṅgulakotsedhā sā budhne caturaṅgulā / | Kontext |