| RAdhy, 1, 85.1 |
| gartāṃ kṛtvātha bhūgarbhe kṣiptvā saindhavasampuṭam / | Kontext |
| RAdhy, 1, 281.1 |
| bhartavyā prākkṛtā gartā chāṇakaiḥ sthāpitaiḥ punaḥ / | Kontext |
| RAdhy, 1, 281.2 |
| tatpṛṣṭhaṃ vastramṛlliptaṃ gartāṃ garbhe pacet sudhīḥ // | Kontext |
| RAdhy, 1, 284.2 |
| prākpramuktagartāyāṃ navadhā pūrvarītijā // | Kontext |
| RAdhy, 1, 443.2 |
| koṣṭhikāgniṣṭagartāsu pūritāṃ muhuḥ // | Kontext |
| RHT, 14, 13.2 |
| madhye gartā kāryā sūtabhṛtācchāditā tadanu // | Kontext |
| RHT, 5, 39.1 |
| kṛtvātra dīrghamūṣāṃ sudṛḍhāṃ dhmātaṃ tu bhasmagartāyām / | Kontext |
| RRĂ…, V.kh., 6, 75.2 |
| gartāmadhye rasamūṣā bāhyagarte sarvato'gniḥ // | Kontext |