| RAdhy, 1, 457.2 |
| dehakāntiḥ suvarṇābhā nityaṃ ṣoṭasya sevanāt // | Kontext |
| RArṇ, 12, 139.1 |
| tanmūlaṃ sūtakaṃ cāmle kaṅguṇītailasevanāt / | Kontext |
| RCint, 8, 214.1 |
| vāritakrasurāsīdhusevanāt kāmarūpadhṛk / | Kontext |
| RCūM, 10, 15.1 |
| sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam / | Kontext |
| RCūM, 15, 28.2 |
| mānaṃ cāraṇagarbhabāhyajanitadrutiśca tajjāraṇā rāgaḥ sāraṇakaṃ parikramavidhir vedhastataḥ sevanam // | Kontext |
| RCūM, 16, 49.3 |
| sevanādramate cāsāvaṅganānāṃ śataṃ tathā // | Kontext |
| RMañj, 2, 32.2 |
| nijānupānair maraṇaṃ jarāṃ ca nihanti vallakramasevanena // | Kontext |
| RMañj, 6, 208.2 |
| aruciṃ pāṇḍutāṃ caiva jayedacirasevanāt // | Kontext |
| RPSudh, 1, 25.2 |
| sevanaṃ pāradasyātha karmāṇyaṣṭādaśaiva hi / | Kontext |
| RPSudh, 1, 160.2 |
| tato mṛtābhraṃ bhakṣeta paścātsūtasya sevanam // | Kontext |
| RPSudh, 3, 65.1 |
| yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param / | Kontext |
| RPSudh, 5, 68.2 |
| trivarṣasevanānnūnaṃ valīpalitanāśanam // | Kontext |
| RRÅ, R.kh., 4, 48.2 |
| valipalitavināśaṃ sevanādvīryavṛddhiṃ sthiramapi kurute yaḥ kāminīnāṃ prasaṅge // | Kontext |
| RRÅ, R.kh., 4, 52.2 |
| sevanātsarvarogaghnaṃ rucyaṃ gurukaṣāyakam // | Kontext |
| RRÅ, R.kh., 8, 91.2 |
| āyuṣkīrtiṃ vīryavṛddhiṃ karoti sevanātsadā // | Kontext |
| RRÅ, V.kh., 1, 7.1 |
| rasībhavanti lohāni dehā api susevanāt / | Kontext |
| RRÅ, V.kh., 2, 1.2 |
| nityaṃ sadgurusevanād anubhavāt sūtasya sadbhāvanād dāsyante nijaraśmayo varabalāt satsampradāyātsphuṭam // | Kontext |
| RRS, 2, 15.1 |
| sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam / | Kontext |
| RRS, 2, 74.3 |
| tatsevanājjarāvyādhiviṣairna paribhūyate // | Kontext |
| RSK, 2, 65.2 |
| vṛntākaṃ ca karīraṃ ca tailaṃ cābhrakasevane // | Kontext |