| KaiNigh, 2, 73.2 | 
	|   cakṣuṣyaṃ pravaraṃ grāhi tadvat srotoñjanaṃ matam // | Kontext | 
	| KaiNigh, 2, 97.2 | 
	|   saindhavaṃ pravaraṃ teṣāṃ madhuraṃ rasapākayoḥ // | Kontext | 
	| RArṇ, 9, 14.3 | 
	|   saptāhaṃ bhūgataḥ paścāddhānyasthaḥ pravaro viḍaḥ // | Kontext | 
	| RKDh, 1, 1, 259.2 | 
	|   tatsikthaṃ jalayantrādau lepe pravaramīritam // | Kontext | 
	| RPSudh, 4, 111.2 | 
	|   jāyate pravaraṃ kāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham // | Kontext | 
	| RSK, 2, 61.2 | 
	|   mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram // | Kontext |