| BhPr, 2, 3, 228.2 |
| śodhitaṃ kurute kāntiṃ vīryavṛddhiṃ tathāyuṣam // | Kontext |
| RArṇ, 12, 275.2 |
| snānamuṣṇāmbhasā kuryāt varṣādvarṣaśatāyuṣam // | Kontext |
| RArṇ, 14, 28.2 |
| caturmāsaṃ tu vaktrasthā brahmāyuṣaṃ prayacchati // | Kontext |
| RArṇ, 14, 29.2 |
| pañcamāsaṃ tu vaktrasthā viṣṇutulyāyuṣaṃ labhet // | Kontext |
| RCūM, 16, 41.2 |
| vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca // | Kontext |
| RCūM, 16, 57.2 |
| māsena kurute dehaṃ tacchatāyuṣajīvinam // | Kontext |
| RCūM, 16, 63.2 |
| pūjitaṃ sarvadevaiśca vedakalpayugāyuṣam // | Kontext |