| RArṇ, 14, 73.2 | |
| anena kramayogena vahennāgaṃ ca ṣaḍguṇam // | Kontext |
| RArṇ, 8, 66.1 | |
| dvātriṃśadguṇitaṃ hemni nāgaṃ tāpyaṃ hataṃ vahet / | Kontext |
| RArṇ, 8, 71.2 | |
| dvātriṃśatsadguṇaṃ tāre vaṅge tāpyaṃ hataṃ vahet / | Kontext |
| RHT, 18, 69.2 | |
| lambitamatha nirdhmātaṃ tāmraṃ tārachaviṃ vahati // | Kontext |
| RHT, 8, 10.2 | |
| samakadviguṇatriguṇān puṭo vahedvaṃgaśastrādīn // | Kontext |
| RRĂ…, V.kh., 5, 47.2 | |
| ṣaḍguṇam tasya tāmrasya sīse vāhyaṃ dhamandhaman // | Kontext |