| ÅK, 1, 26, 7.2 | 
	| ayasā kāntalohena lohakhalvamapīdṛśam // | Kontext | 
	| ÅK, 1, 26, 13.2 | 
	| kṛtaḥ kāntāyasā so'yaṃ bhavetkoṭiguṇo rasaḥ // | Kontext | 
	| ÅK, 1, 26, 132.2 | 
	| tāvat sthūlam ayonālaṃ veṇunālamathāpi vā // | Kontext | 
	| ÅK, 1, 26, 176.1 | 
	| sā cāyo'bhrakasatvādeḥ puṭāya drāvaṇāya ca / | Kontext | 
	| ÅK, 1, 26, 238.1 | 
	| kācāyomṛdghaṭīnāṃ ca kūpikā caṣakāṇi ca / | Kontext | 
	| ÅK, 2, 1, 249.1 | 
	| bhaved ayastāmranibham etanmāyūratutthakam / | Kontext | 
	| BhPr, 1, 8, 39.3 | 
	| loho'strī śastrakaṃ tīkṣṇaṃ piṇḍaṃ kālāyasāyasī // | Kontext | 
	| BhPr, 1, 8, 49.2 | 
	| kāmalāśothakuṣṭhāni kṣayaṃ kāntamayo haret // | Kontext | 
	| BhPr, 2, 3, 75.2 | 
	| piṣṭvā vaṅgacaturthāṃśam ayodarvyā pracālayet // | Kontext | 
	| BhPr, 2, 3, 134.2 | 
	| vyādhivyādhitasātmyaṃ samanusaran bhāvayedayaḥpātre / | Kontext | 
	| KaiNigh, 2, 22.1 | 
	| ayaḥ kālāyasaṃ tīkṣṇaṃ piṇḍaṃ pāravasaṃ ghanam / | Kontext | 
	| MPālNigh, 4, 14.1 | 
	| lohaṃ śastram ayaḥ kuṣṭhaṃ vyaṅgaṃ pārāvataṃ ghanam / | Kontext | 
	| RAdhy, 1, 151.2 | 
	| ayaḥprakāśe rājeśca catuḥṣaṣṭyaṃśacūrṇakam // | Kontext | 
	| RAdhy, 1, 152.2 | 
	| sūtādaṣṭaguṇā jāryā rājiścāyaḥprakāśikā // | Kontext | 
	| RAdhy, 1, 153.1 | 
	| ayaḥprakāśarājau ca jīrṇāyāṃ pītatā bhavet / | Kontext | 
	| RAdhy, 1, 154.1 | 
	| lohakhalvacatuṣpāde saṃjīrṇāyaḥprakāśikam / | Kontext | 
	| RAdhy, 1, 197.2 | 
	| kṣiptvāyaḥsthālikāmadhye pāradaṃ jīrṇāhīrakam // | Kontext | 
	| RArṇ, 4, 4.1 | 
	| saṇḍasīpaṭṭasaṃdaṃśaṃ mṛtpātrāyaḥkaṭorakam / | Kontext | 
	| RArṇ, 7, 108.1 | 
	| nīlaṃ kṛṣṇamiti snigdhaṃ sūkṣmadhāramayaḥ śubham / | Kontext | 
	| RājNigh, 13, 1.2 | 
	| kāṃsyāyo vartakaṃ kāntaṃ kiṭṭaṃ muṇḍaṃ ca tīkṣṇakam // | Kontext | 
	| RājNigh, 13, 44.3 | 
	| ayaścitrāyasaṃ proktaṃ cīnajaṃ vedabhūmitam // | Kontext | 
	| RājNigh, 13, 46.2 | 
	| nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam // | Kontext | 
	| RCint, 2, 18.1 | 
	| kācamṛttikayoḥ kūpī hemno'yastārayoḥ kvacit / | Kontext | 
	| RCint, 2, 18.2 | 
	| kīlālāyaḥkṛto lepaḥ khaṭikālavaṇādhikaḥ // | Kontext | 
	| RCint, 3, 151.2 | 
	| kīlālāyaḥkṛto yogaḥ khaṭikālavaṇādhikaḥ // | Kontext | 
	| RCint, 4, 11.0 | 
	| ayodhātuvacchodhanamāraṇametasya // | Kontext | 
	| RCint, 4, 21.1 | 
	| abhraṃ ṭaṅkaṇasampiṣṭaṃ sthālyāṃ mṛdayasoḥ pacet / | Kontext | 
	| RCint, 6, 3.1 | 
	| svarṇatārāratāmrāyaḥpatrāṇy agnau pratāpayet / | Kontext | 
	| RCint, 6, 16.1 | 
	| tattadvyādhyupayuktānām auṣadhānāṃ jale'yasaḥ / | Kontext | 
	| RCint, 6, 84.2 | 
	| ayaḥsamānaṃ nahi kiṃcidasti rasāyanaṃ śreṣṭhatamaṃ narāṇām // | Kontext | 
	| RCint, 6, 86.2 | 
	| tasmāt sahasraguṇitam ayaḥ kāntaṃ mahābalam // | Kontext | 
	| RCint, 8, 9.0 | 
	| yadi kāryam ayoyantraṃ tadā tatsāra iṣyate // | Kontext | 
	| RCint, 8, 105.1 | 
	| tatrāyasi pacanīye pañcapalādau trayodaśapalakānte / | Kontext | 
	| RCint, 8, 107.1 | 
	| sarvatrāyaḥ puṭanādyarthaikāṃśe śarāvasaṃkhyātam / | Kontext | 
	| RCint, 8, 111.2 | 
	| ayasaḥ pākārthatvātsa ca sarvasmāt pradhānatamaḥ // | Kontext | 
	| RCint, 8, 114.3 | 
	| sitakṛṣṇajīrakayor api cūrṇānyayasā samāni syuḥ // | Kontext | 
	| RCint, 8, 116.0 | 
	| kāntakrāmakamekaṃ niḥśeṣaṃ doṣamapaharatyayasaḥ // | Kontext | 
	| RCint, 8, 118.2 | 
	| ayasā sāmyaṃ saṃkhyā bhūyo'lpatvena bhūyo'lpā // | Kontext | 
	| RCint, 8, 133.1 | 
	| tadayaḥ kevalam agnau śuṣkīkṛtyāthavātape paścāt / | Kontext | 
	| RCint, 8, 134.1 | 
	| atha kṛtvāyo bhāṇḍe dattvā triphalāmbu śeṣamanyadvā / | Kontext | 
	| RCint, 8, 137.2 | 
	| paścādayasaścūrṇaṃ ślakṣṇaṃ paṅkopamaṃ kuryāt // | Kontext | 
	| RCint, 8, 143.1 | 
	| tadayaścūrṇaṃ piṣṭaṃ ghṛṣṭaṃ ghanasūkṣmavāsasi ślakṣṇam / | Kontext | 
	| RCint, 8, 146.2 | 
	| tadayaḥ pacedacapalaḥ kāṣṭhendhanena vahṇinā mṛdunā // | Kontext | 
	| RCint, 8, 156.1 | 
	| ayasi virūkṣībhūte snehastriphalāghṛtena saṃpādyaḥ / | Kontext | 
	| RCint, 8, 157.1 | 
	| atyantakaphaprakṛter bhakṣaṇam ayaso 'munaiva śaṃsanti / | Kontext | 
	| RCint, 8, 157.2 | 
	| kevalam apīdam aśitaṃ janatyayaso guṇān kiyataḥ // | Kontext | 
	| RCint, 8, 159.1 | 
	| prakṣipyāyaḥ prāgvatpacedubhābhyāṃ bhavedrajo yāvat / | Kontext | 
	| RCint, 8, 171.2 | 
	| sanamaskāreṇa balirbhakṣaṇamayaso hūmanteṇa // | Kontext | 
	| RCint, 8, 177.1 | 
	| aśitaṃ tadayaḥ paścātpatatu na vā pāṭavaṃ prathatām / | Kontext | 
	| RCint, 8, 188.2 | 
	| tāvanti varṣaśeṣe pratilomaṃ hrāsayettadayaḥ // | Kontext | 
	| RCint, 8, 222.2 | 
	| kaṭurvipāke śītaśca sarvaśreṣṭhaḥ sa cāyasaḥ // | Kontext | 
	| RCūM, 11, 51.3 | 
	| sā phullatuvarī proktā lepācchīghraṃ caredayaḥ // | Kontext | 
	| RCūM, 13, 42.1 | 
	| tāvanmātraṃ ca kāntāyaḥ sarvaṃ vāritaraṃ kṛtam / | Kontext | 
	| RCūM, 14, 77.1 | 
	| muṇḍaṃ tīkṣṇaṃ ca kāntaṃ ca triḥprakāramayaḥ smṛtam / | Kontext | 
	| RCūM, 14, 94.1 | 
	| kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham / | Kontext | 
	| RCūM, 14, 97.2 | 
	| triphalākvathite nūnaṃ giridoṣam ayastyajet // | Kontext | 
	| RCūM, 14, 98.1 | 
	| ciñcāphaladalakvāthādayo doṣamudasyati / | Kontext | 
	| RCūM, 14, 99.1 | 
	| retitaṃ ghṛtasaṃsiktaṃ kṣiptvāyaḥ kharpare pacet / | Kontext | 
	| RCūM, 14, 113.1 | 
	| samagandham ayaścūrṇaṃ kumārīvārimarditam / | Kontext | 
	| RCūM, 14, 113.2 | 
	| puñjīkṛtaṃ kiyatkālaṃ chāyāsthaṃ mriyate hyayaḥ // | Kontext | 
	| RCūM, 14, 126.2 | 
	| kṣāraiḥ sarvāyasāṃ bhasma sevitaṃ śāṇamātrataḥ // | Kontext | 
	| RCūM, 14, 130.1 | 
	| aśodhitāyaḥ sapunarbhavaṃ tadguṇaṃ pradarśyālpamatha prakuryāt / | Kontext | 
	| RCūM, 14, 191.1 | 
	| suvarṇarūpyatāmrāyaḥkāntasambhūtabhūmijān / | Kontext | 
	| RCūM, 15, 24.1 | 
	| bhūśailajalatāmrāyonāgavaṅgasamudbhavāḥ / | Kontext | 
	| RCūM, 3, 7.2 | 
	| svarṇāyoghoṣaśulbāśmakuṇḍyaścarmakṛtāṃ tathā // | Kontext | 
	| RCūM, 3, 12.1 | 
	| kācāyomṛdvarāṭānāṃ kūpikāścaṣakāṇi ca / | Kontext | 
	| RCūM, 5, 13.2 | 
	| kṛtaḥ kāntāyasā so 'yaṃ bhavetkoṭiguṇottaraḥ // | Kontext | 
	| RCūM, 5, 124.3 | 
	| sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca // | Kontext | 
	| RHT, 5, 8.2 | 
	| etat puṭanatritayāt sumṛtaṃ saṃsthāpayedayaḥpātre // | Kontext | 
	| RKDh, 1, 1, 4.2 | 
	| saṃdaṃśī paṭṭasaṃdaṃśaṃ mṛtpātrāyaḥkaṭorakam // | Kontext | 
	| RKDh, 1, 1, 20.2 | 
	| kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ // | Kontext | 
	| RKDh, 1, 1, 82.3 | 
	| kūpī ca tatraiva kācamṛttikayoḥ kūpī hemno 'yastārayorapi iti kvacit // | Kontext | 
	| RKDh, 1, 1, 225.9 | 
	| kīlālāyaḥkṛto lepaḥ khaṭikālavaṇādhikaḥ / | Kontext | 
	| RKDh, 1, 1, 251.2 | 
	| triṭaṃkaṃ cumbakaṃ deyaṃ navaṭaṃkamayorajaḥ / | Kontext | 
	| RKDh, 1, 2, 45.1 | 
	| tatrāyasi pacanīye pañcapalādau trayodaśapale kānte / | Kontext | 
	| RKDh, 1, 2, 47.1 | 
	| sarvatrāyaḥ puṭanādyarthaikāṃśe śarāṣṭapalasaṃkhyānam / | Kontext | 
	| RKDh, 1, 2, 51.2 | 
	| ayasaḥ pākārthatvāt sa ca sarvasmāt pradhānatamaḥ // | Kontext | 
	| RKDh, 1, 2, 54.3 | 
	| sitakṛṣṇajīrayor api cūrṇānyayasā samāni syuḥ // | Kontext | 
	| RKDh, 1, 2, 57.0 | 
	| kāntakrāmakamekaṃ niḥśeṣaṃ doṣam apaharatyayasaḥ // | Kontext | 
	| RKDh, 1, 2, 59.2 | 
	| ayasā sāmyaṃ saṃkhyā bhūyo'lpatvena bhūyo'lpā // | Kontext | 
	| RMañj, 3, 11.1 | 
	| ghṛtayuktam ayodarvyā gandhaṃ vahṇau pragālayet / | Kontext | 
	| RMañj, 5, 65.1 | 
	| kṛṣṇāyaso'tha śūlārśaḥkuṣṭhapāṇḍutvamehanut / | Kontext | 
	| RMañj, 5, 66.2 | 
	| ayaḥsamānaṃ nahi kiṃcid anyad rasāyanaṃ śreṣṭhatamaṃ hi janto // | Kontext | 
	| RMañj, 6, 148.1 | 
	| tāramauktikahemāyaḥ sāraś caikaikabhāgikāḥ / | Kontext | 
	| RMañj, 6, 198.1 | 
	| palaṃ rasasya dvipalaṃ baleḥ syācchulvāyasī cārdhapalapramāṇe / | Kontext | 
	| RPSudh, 1, 28.1 | 
	| mṛcchailajalaśulbāyonāgavaṃgasamudbhavāḥ / | Kontext | 
	| RPSudh, 3, 39.1 | 
	| rasavaraṃ palayugmamitaṃ śubhaṃ ruciratāmramayaḥ samabhāgikam / | Kontext | 
	| RPSudh, 4, 62.1 | 
	| himādrau labhyate duḥkhād yaḥ spṛṣṭo drāvayedayaḥ / | Kontext | 
	| RRÅ, R.kh., 7, 24.1 | 
	| tāmravarṇamayo yāti tāvacchudhyati mākṣikam / | Kontext | 
	| RRÅ, R.kh., 9, 12.1 | 
	| ayaḥ pañcapalād ūrdhvaṃ yāvat palatrayodaśāt / | Kontext | 
	| RRÅ, R.kh., 9, 18.1 | 
	| arjunaiḥ sāranālair vā trividhaṃ mārayedayaḥ / | Kontext | 
	| RRÅ, R.kh., 9, 20.1 | 
	| evamaṣṭadinaṃ kuryāt trividhaṃ mriyate hyayaḥ / | Kontext | 
	| RRÅ, R.kh., 9, 21.2 | 
	| patraṃ punaḥ punastāvadyāvajjvarati vai tvayaḥ // | Kontext | 
	| RRÅ, R.kh., 9, 29.1 | 
	| ekaviṃśaddinenaiva mriyate trividhaṃ hyayaḥ / | Kontext | 
	| RRÅ, V.kh., 12, 80.1 | 
	| navasārairayaḥpātraṃ lepayettatra nikṣipet / | Kontext | 
	| RRÅ, V.kh., 13, 77.1 | 
	| rājāvartam ayaḥpātre pācayenmāhiṣairghṛtaiḥ / | Kontext | 
	| RRÅ, V.kh., 18, 102.1 | 
	| tasminnāgaṃ vyomasattvam ayaścūrṇaṃ ca pūrvavat / | Kontext | 
	| RRÅ, V.kh., 19, 42.2 | 
	| kṣiptvā cālyamayodarvyā hyavatārya suśītalam // | Kontext | 
	| RRS, 10, 29.3 | 
	| sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca // | Kontext | 
	| RRS, 3, 65.2 | 
	| sā phullatuvarī proktā lepāttāmraṃ caredayaḥ // | Kontext | 
	| RRS, 5, 67.0 | 
	| muṃḍaṃ tīkṣṇaṃ ca kāṃtaṃ ca triprakāramayaḥ smṛtam // | Kontext | 
	| RRS, 5, 96.1 | 
	| kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham / | Kontext | 
	| RRS, 5, 98.0 | 
	| nāyaḥ pacetpañcapalād arvāg ūrdhvaṃ trayodaśāt // | Kontext | 
	| RRS, 5, 104.2 | 
	| triphalākvathite nūnaṃ giridoṣam ayastyajet // | Kontext | 
	| RRS, 5, 106.2 | 
	| recitaṃ ghṛtasaṃyuktaṃ kṣiptvāyaḥ kharpare pacet // | Kontext | 
	| RRS, 5, 114.1 | 
	| kāntāyaḥ kamanīyakāntijananaṃ pāṇḍvāmayonmūlanam / | Kontext | 
	| RRS, 5, 125.1 | 
	| samagandham ayaścūrṇaṃ kumārīvāribhāvitam / | Kontext | 
	| RRS, 5, 125.2 | 
	| puṭīkṛtaṃ kiyatkālamavaśyaṃ mriyate hyayaḥ // | Kontext | 
	| RRS, 5, 128.3 | 
	| ekaviṃśatpuṭairevaṃ mriyate trividhaṃ hyayaḥ // | Kontext | 
	| RRS, 5, 130.1 | 
	| ayasāmuttamaṃ siñcettaptaṃ taptaṃ varārase / | Kontext | 
	| RRS, 5, 149.2 | 
	| ayaḥsamānaṃ na hi kiṃcid anyadrasāyanaṃ śreṣṭhatamaṃ hi jantoḥ // | Kontext | 
	| RRS, 7, 7.1 | 
	| svarṇāyoghoṣaśulvāśmakuṇḍyaś carmakṛtāṃ tathā / | Kontext | 
	| RRS, 7, 18.0 | 
	| kācāyomṛdvarāṭānāṃ kūpikā caṣakāni ca // | Kontext | 
	| RRS, 9, 87.3 | 
	| kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ // | Kontext | 
	| RSK, 3, 2.2 | 
	| tanmṛtaṃ yogavāhi syāt sūtābhrāyaḥ samaṃ guṇaiḥ // | Kontext | 
	| ŚdhSaṃh, 2, 11, 2.1 | 
	| svarṇatārāratāmrāyaḥpatrāṇyagnau pratāpayet / | Kontext | 
	| ŚdhSaṃh, 2, 11, 41.1 | 
	| kṣiptvā kṣiptvā caturthāṃśam ayodarvyā pracālayet / | Kontext | 
	| ŚdhSaṃh, 2, 12, 180.2 | 
	| bhasmasūtasamo gandho mṛtāyastāmraguggulūn // | Kontext |