| ÅK, 2, 1, 200.1 | 
	| naśyeta tasya dhūmaṃ vai sparśanaṃ dūratastyajet / | Kontext | 
	| ÅK, 2, 1, 326.2 | 
	| piṭakāgaṇḍamālādyā naśyanti ca marudgadāḥ // | Kontext | 
	| BhPr, 1, 8, 19.2 | 
	| dāhacchedaghanairnaṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam // | Kontext | 
	| BhPr, 2, 3, 44.2 | 
	| dāhacchedaghanair naṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam // | Kontext | 
	| RAdhy, 1, 11.2 | 
	| kriyābhraṣṭe na sidhyanti taponaṣṭe phalanti na // | Kontext | 
	| RAdhy, 1, 37.1 | 
	| kaṭutumbīpayaḥpiṣṭāt śyāmā naśyati nāgajā / | Kontext | 
	| RAdhy, 1, 38.1 | 
	| saptasaptadinaiḥ piṣṭātsūtān naśyanti kañcukāḥ / | Kontext | 
	| RAdhy, 1, 41.1 | 
	| saptasaptadinaiḥ piṣṭād doṣā naśyanti pañca vai / | Kontext | 
	| RAdhy, 1, 75.1 | 
	| naṣṭaṃ naṣṭaṃ cāranālaṃ prakṣipen nūtanaṃ muhuḥ / | Kontext | 
	| RAdhy, 1, 75.1 | 
	| naṣṭaṃ naṣṭaṃ cāranālaṃ prakṣipen nūtanaṃ muhuḥ / | Kontext | 
	| RAdhy, 1, 203.2 | 
	| rasābhyakte tayoḥ pīḍā naśyatyandhaśca paśyati // | Kontext | 
	| RAdhy, 1, 396.1 | 
	| naṣṭaṃ naṣṭaṃ muhuḥ kṣepyaṃ kāṃjikaṃ lavaṇānvitam / | Kontext | 
	| RAdhy, 1, 396.1 | 
	| naṣṭaṃ naṣṭaṃ muhuḥ kṣepyaṃ kāṃjikaṃ lavaṇānvitam / | Kontext | 
	| RAdhy, 1, 448.1 | 
	| naṣṭaṃ naṣṭaṃ muhuḥ kṣepyaṃ satvaṃ bhūnāgasambhavam / | Kontext | 
	| RAdhy, 1, 448.1 | 
	| naṣṭaṃ naṣṭaṃ muhuḥ kṣepyaṃ satvaṃ bhūnāgasambhavam / | Kontext | 
	| RAdhy, 1, 472.1 | 
	| naṣṭe naṣṭe muhuḥ kṣepyaṃ kramāt pañcāmṛtaṃ sadā / | Kontext | 
	| RAdhy, 1, 472.1 | 
	| naṣṭe naṣṭe muhuḥ kṣepyaṃ kramāt pañcāmṛtaṃ sadā / | Kontext | 
	| RArṇ, 1, 15.2 | 
	| dharme naṣṭe kuto dharmaḥ dharme naṣṭe kutaḥ kriyā // | Kontext | 
	| RArṇ, 1, 15.2 | 
	| dharme naṣṭe kuto dharmaḥ dharme naṣṭe kutaḥ kriyā // | Kontext | 
	| RArṇ, 1, 16.1 | 
	| kriyānaṣṭe kuto yogaḥ yoge naṣṭe kuto gatiḥ / | Kontext | 
	| RArṇ, 1, 16.1 | 
	| kriyānaṣṭe kuto yogaḥ yoge naṣṭe kuto gatiḥ / | Kontext | 
	| RArṇ, 1, 16.2 | 
	| gatinaṣṭe kuto mokṣo mokṣe naṣṭe na kiṃcana // | Kontext | 
	| RArṇ, 1, 16.2 | 
	| gatinaṣṭe kuto mokṣo mokṣe naṣṭe na kiṃcana // | Kontext | 
	| RArṇ, 11, 205.2 | 
	| capalatvaṃ yadā naṣṭaṃ bhasmasūtasya lakṣaṇam // | Kontext | 
	| RArṇ, 11, 214.2 | 
	| tasya janma jarā vyādhirnaśyatyeva na saṃśayaḥ // | Kontext | 
	| RArṇ, 12, 33.2 | 
	| naṣṭacchāyo hy adṛśyaśca trailokyaṃ ca bhramedrasaiḥ // | Kontext | 
	| RArṇ, 12, 63.1 | 
	| bhastrāphūtkārayuktena dhāmyamānena naśyati / | Kontext | 
	| RArṇ, 12, 343.2 | 
	| naṣṭacchāyo bhavet so 'yamadṛśyo devadānavaiḥ // | Kontext | 
	| RArṇ, 6, 106.1 | 
	| sthūlā bahusthūlapuṭaiḥ naśyanti phalakādayaḥ / | Kontext | 
	| RArṇ, 7, 15.2 | 
	| naśyanti yojanaśate kas tasmāllohavedhakaraḥ // | Kontext | 
	| RCint, 3, 225.2 | 
	| sravati na yathā rasendro na ca naśyati jāṭharo vahniḥ // | Kontext | 
	| RCint, 7, 92.2 | 
	| naśyati jaṅgamaviṣaṃ sthāvaraṃ ca na saṃśayaḥ // | Kontext | 
	| RCint, 8, 98.2 | 
	| lauhavyāpannaśyati vivardhate jāṭharo vahṇiḥ // | Kontext | 
	| RCūM, 10, 137.2 | 
	| mākṣīkasattvasammiśraṃ nāgaṃ naśyati niścitam // | Kontext | 
	| RCūM, 14, 144.1 | 
	| niścitaṃ tena naśyanti mehā viṃśatibhedakāḥ / | Kontext | 
	| RMañj, 3, 68.2 | 
	| naśyanti jaṅgamaviṣāṇyaśeṣāṇi na saṃśayaḥ // | Kontext | 
	| RMañj, 4, 29.2 | 
	| vidyaiṣā smṛtimātreṇa naśyante sapta japtena toyena prokṣayet kālacoditam // | Kontext | 
	| RMañj, 6, 123.2 | 
	| mahodadhyākhyavaṭikā naṣṭasyāgneśca dīpanī // | Kontext | 
	| RPSudh, 6, 47.1 | 
	| snānaṃ kuryāduṣasyevaṃ kaṇḍūḥ pāmā ca naśyati / | Kontext | 
	| RRS, 11, 60.2 | 
	| yena yena hi cāñcalyaṃ durgrahatvaṃ ca naśyati / | Kontext | 
	| RRS, 2, 82.2 | 
	| mākṣīkasattvasaṃmiśraṃ nāgaṃ naśyati niścitam // | Kontext | 
	| RRS, 5, 168.2 | 
	| niścitaṃ tena naśyanti mehā viṃśatibhedakāḥ // | Kontext | 
	| RRS, 7, 36.2 | 
	| hā raso naṣṭamityuktvā sevetānyatra taṃ rasam // | Kontext | 
	| RSK, 3, 4.2 | 
	| te naśyanti viṣe datte śīghraṃ vātakaphodbhavāḥ // | Kontext |