| ÅK, 1, 26, 20.2 |
| sordhvaṃ nimnā ca parito dṛḍhapālikayānvitā // | Kontext |
| ÅK, 1, 26, 131.1 |
| vālukāgūḍhasarvāṅgāṃ yantre mūṣāṃ rasānvitām / | Kontext |
| ÅK, 1, 26, 161.2 |
| dagdhaṣaḍguṇagārāḍhyā kiṭṭāṅgāraśaṇānvitā // | Kontext |
| ÅK, 1, 26, 184.1 |
| saiva chidrānvitā nandagambhīrā sāraṇocitā / | Kontext |
| BhPr, 1, 8, 57.1 |
| upadhātuḥ suvarṇasya kiṃcit svarṇaguṇānvitam / | Kontext |
| BhPr, 2, 3, 41.1 |
| vālukābhiḥ samastāṅgaṃ garte mūṣāṃ rasānvitām / | Kontext |
| BhPr, 2, 3, 146.1 |
| nānādhānyair yathāprāptais tuṣavarjair jalānvitaiḥ / | Kontext |
| BhPr, 2, 3, 159.1 |
| tryūṣaṇaṃ triphalāvandhyākandaiḥ kṣudrādvayānvitaiḥ / | Kontext |
| RAdhy, 1, 395.1 |
| sthālikāyāṃ ca tāṃ pīṭhīṃ kāṃjikaṃ lavaṇānvitam / | Kontext |
| RAdhy, 1, 396.1 |
| naṣṭaṃ naṣṭaṃ muhuḥ kṣepyaṃ kāṃjikaṃ lavaṇānvitam / | Kontext |
| RAdhy, 1, 455.2 |
| ṣoṭamadhyādratīmātraṃ prage'mṛtakalānvitam // | Kontext |
| RArṇ, 1, 46.2 |
| bhuktimuktikarī yasmāt tasmāddeyā guṇānvitaiḥ // | Kontext |
| RArṇ, 10, 45.1 |
| triphalāvahnimūlatvāt gṛhakanyārasānvitam / | Kontext |
| RArṇ, 10, 51.1 |
| kārpāsapattraniryāse svinnas trikaṭukānvite / | Kontext |
| RArṇ, 11, 37.1 |
| somavallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam / | Kontext |
| RArṇ, 11, 171.1 |
| tāṃ drutiṃ pātayetpātre sauvīraṭaṅkaṇānvite / | Kontext |
| RArṇ, 11, 193.2 |
| cārayedrasarājasya jārayet kanakānvitaiḥ // | Kontext |
| RArṇ, 12, 245.3 |
| dinamekaṃ tathā sūtaṃ svarṇamāṣadvayānvitam / | Kontext |
| RArṇ, 15, 72.2 |
| dvipadīrajasā yuktaṃ mardayeṭṭaṅkaṇānvitam // | Kontext |
| RArṇ, 15, 75.2 |
| dvipadīrajasā yuktaṃ mardayet ṭaṅkaṇānvitam // | Kontext |
| RArṇ, 15, 175.2 |
| śūlinīrasasaṃyuktaṃ peṣayet saindhavānvitam // | Kontext |
| RArṇ, 17, 70.1 |
| tat kalkaṃ madhusaṃyuktaṃ śarkarāṭaṅkaṇānvitam / | Kontext |
| RArṇ, 4, 8.2 |
| īṣac chidrānvitām ekāṃ tatra gandhakasaṃyutām // | Kontext |
| RArṇ, 4, 41.2 |
| saiva chidrānvitā mandā gambhīrā sāraṇocitā // | Kontext |
| RArṇ, 5, 7.2 |
| etā niyāmakauṣadhyaḥ puṣpamūladalānvitāḥ / | Kontext |
| RArṇ, 6, 31.1 |
| vajravallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam / | Kontext |
| RArṇ, 6, 97.1 |
| kulatthāmbhasi kāsīsasaurāṣṭrītālakānvite / | Kontext |
| RArṇ, 6, 135.1 |
| vaikrāntasambhavaṃ cūrṇaṃ meṣaśṛṅgīdravānvitam / | Kontext |
| RArṇ, 8, 27.2 |
| kadalīkandatoyena mardayeṭṭaṅkaṇānvitam / | Kontext |
| RArṇ, 8, 83.2 |
| pāṭalīpippalīkāmakākatuṇḍīrasānvitam // | Kontext |
| RājNigh, 13, 181.2 |
| tṛṇagrāhī mṛdurnīlo durlabho lakṣaṇānvitaḥ // | Kontext |
| RCint, 3, 15.1 |
| nānādhānyair yathāprāptais tuṣavarjair jalānvitaiḥ / | Kontext |
| RCint, 3, 158.2 |
| saiva chidrānvitā madhye gambhīrā sāraṇocitā // | Kontext |
| RCint, 4, 37.1 |
| svarasena vajravallyāḥ piṣṭaṃ sauvarcalānvitaṃ gaganam / | Kontext |
| RCint, 8, 222.1 |
| yastu guggulukābhāsastiktako lavaṇānvitaḥ / | Kontext |
| RCint, 8, 230.2 |
| tatpītaṃ payasā dadyād dīrghamāyuḥ sukhānvitam // | Kontext |
| RCūM, 10, 67.1 |
| bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito vallonmitaḥ sevitaḥ / | Kontext |
| RCūM, 10, 86.1 |
| vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ / | Kontext |
| RCūM, 10, 94.1 |
| līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyād durbhagakṛjjvarān śvayathukaṃ pāṇḍupramehārucim / | Kontext |
| RCūM, 11, 5.1 |
| gandhāśmātirasāyanaḥ samadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadadrudamano dīptānalaḥ pācanaḥ / | Kontext |
| RCūM, 11, 15.1 |
| itthaṃ viśuddhas triphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ / | Kontext |
| RCūM, 11, 24.1 |
| gandhakastulyamaricaḥ ṣaḍguṇastriphalānvitaḥ / | Kontext |
| RCūM, 12, 12.1 |
| pāṇḍuraṃ dhūsaraṃ rūkṣaṃ savraṇaṃ koṭarānvitam / | Kontext |
| RCūM, 12, 49.1 |
| vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam / | Kontext |
| RCūM, 13, 15.2 |
| mattadantibalopetaṃ vivāde vijayānvitam // | Kontext |
| RCūM, 14, 52.1 |
| liptvā dhmātvā kṣipettakre mahiṣīchagaṇānvite / | Kontext |
| RCūM, 14, 114.1 |
| etatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam / | Kontext |
| RCūM, 14, 121.0 |
| śvāsaṃ kāsaṃ ca kuṣṭhaṃ ca jvaraṃ śūlānvitaṃ tathā // | Kontext |
| RCūM, 14, 166.1 |
| taptā kṣiptā ca nirguṇḍīrase śyāmārajo'nvite / | Kontext |
| RCūM, 14, 188.2 |
| ravakān rājikātulyān reṇūnapi bharānvitān // | Kontext |
| RCūM, 16, 18.1 |
| tatsattvaṃ gālayitvā ca vāsasā ravakānvitam / | Kontext |
| RCūM, 4, 58.2 |
| bhrāmakāśmarajaḥ sūkṣmaṃ pañcamāṃśarasānvitam // | Kontext |
| RCūM, 5, 20.2 |
| sordhvaṃ nimnaṃ ca parito dṛḍhapālikayānvitām // | Kontext |
| RCūM, 5, 108.1 |
| dagdhaṣaḍguṇagārāḍhyā kiṭṭāṅgāraśaṇānvitā / | Kontext |
| RCūM, 9, 30.1 |
| guḍagugguluguñjājyasāraghaiṣṭaṅkaṇānvitaiḥ / | Kontext |
| RHT, 10, 6.1 |
| rasavaikrāntakamevaṃ milati dvandvānvitaṃ samaṃ hemnā / | Kontext |
| RHT, 12, 5.1 |
| rasavaikrāntakamevaṃ milati dvandvānvitaṃ samaṃ hemnā / | Kontext |
| RHT, 15, 2.1 |
| vajravallyāḥ svarasena gaganaṃ sauvarcalānvitaṃ piṣṭam / | Kontext |
| RHT, 16, 12.1 |
| tasminprakṣipya rasaṃ sāraṇatailānvitaṃ tapte / | Kontext |
| RHT, 16, 15.1 |
| tasminsūtaḥ kṣiptaḥ sāraṇatailānvito madanaruddhamukhaḥ / | Kontext |
| RHT, 16, 20.1 |
| dattvā sūtaṃ pūrvaṃ sāraṇatailānvitaṃ nidhāpya bhuvi / | Kontext |
| RHT, 3, 7.1 |
| sarjīkṣitikhagaṭaṅkaṇalavaṇānvitam arkabhājane tridinam / | Kontext |
| RKDh, 1, 1, 44.1 |
| vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām / | Kontext |
| RKDh, 1, 1, 68.1 |
| sūkṣmacchidrānvitāṃ tatra samāropya tripādikām / | Kontext |
| RKDh, 1, 1, 138.1 |
| uktasarvagaṇasaṃyutā tale chidrayuktadṛḍhavṛttikānvitā / | Kontext |
| RKDh, 1, 1, 189.2 |
| saiva chidrānvitā mandagambhīrā sāraṇocitā // | Kontext |
| RKDh, 1, 2, 39.1 |
| vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām / | Kontext |
| RKDh, 1, 2, 41.3 |
| sthūlabhāṇḍaṃ tuṣāpūrṇaṃ madhye mūṣāṃ rasānvitām / | Kontext |
| RMañj, 3, 4.2 |
| kṣīrārṇave tu snātāyā dukūlaṃ rajasānvitam // | Kontext |
| RMañj, 6, 79.1 |
| śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam / | Kontext |
| RMañj, 6, 221.1 |
| mṛtaṃ sūtaṃ mṛtaṃ vaṃgamarjunasya tvacānvitam / | Kontext |
| RPSudh, 5, 93.2 |
| snigdhaśca vartulaścaiva ṣaṭkoṇaḥ phalakānvitaḥ // | Kontext |
| RPSudh, 6, 58.1 |
| rasāyane śreṣṭhataraṃ rase ca satvena yuktaṃ khalu gauravānvitam / | Kontext |
| RRÅ, R.kh., 9, 57.2 |
| guḍasya kuḍave pakvaṃ lauhabhasma palānvitam // | Kontext |
| RRÅ, V.kh., 1, 28.1 |
| tanmadhye vedikā ramyā kartavyā lakṣaṇānvitā / | Kontext |
| RRÅ, V.kh., 1, 40.1 |
| sumuhūrte sunakṣatre candratārābalānvite / | Kontext |
| RRÅ, V.kh., 1, 61.1 |
| sarvametamaghoreṇa pūjayed aṅkuśānvitam / | Kontext |
| RRÅ, V.kh., 10, 47.2 |
| kākaviṭ khararaktaṃ ca krāmaṇaṃ snukpayo'nvitam // | Kontext |
| RRÅ, V.kh., 11, 4.1 |
| nānādhānyairyathāprāptais tuṣavarjair jalānvitaiḥ / | Kontext |
| RRÅ, V.kh., 12, 13.1 |
| jāritaṃ sāraṇāyantre kṣipettailaṃ vasānvitam / | Kontext |
| RRÅ, V.kh., 12, 13.2 |
| drāvitaṃ nālamūṣāyāṃ pakvabījarasānvitam // | Kontext |
| RRÅ, V.kh., 14, 29.1 |
| mukhanālānvitā ūrdhvavaktrā syād dvādaśāṅgulā / | Kontext |
| RRÅ, V.kh., 14, 45.1 |
| jārayecca punaḥ sūte kacchapākhye viḍānvite / | Kontext |
| RRÅ, V.kh., 16, 21.2 |
| taptakhalve dinaṃ mardyaṃ tataḥ siddhaviḍānvitam // | Kontext |
| RRÅ, V.kh., 20, 3.1 |
| karṣāṃśā gulikāḥ kṛtvā māṣacūrṇairjalānvitaiḥ / | Kontext |
| RRÅ, V.kh., 3, 25.2 |
| saiva chidrānvitā madhyagambhīrā sāraṇocitā // | Kontext |
| RRÅ, V.kh., 3, 64.2 |
| matsyapittaistailaghṛtaiḥ kulatthaiḥ kāñjikānvitaiḥ // | Kontext |
| RRÅ, V.kh., 5, 32.1 |
| sarvametaddinaṃ mardyaṃ tridhārasnukpayo'nvitam / | Kontext |
| RRÅ, V.kh., 9, 118.1 |
| krameṇa ṣaḍguṇaṃ yāvatkacchapākhye viḍānvite / | Kontext |
| RRS, 10, 14.1 |
| dugdhaṣaḍguṇagārāṣṭakiṭṭāṅgāraśaṇānvitā / | Kontext |
| RRS, 10, 96.1 |
| guḍagugguluguñjājyasāraghaiṣ ṭaṅgaṇānvitaiḥ / | Kontext |
| RRS, 11, 30.1 |
| gṛhadhūmeṣṭikācūrṇaṃ tathā dadhi guḍānvitam / | Kontext |
| RRS, 11, 114.1 |
| kharamañjari bījānvitapuṣkarabījaiḥ sucūrṇitaiḥ kalkam / | Kontext |
| RRS, 2, 67.2 |
| navasārasamāyuktaṃ meṣaśṛṅgīdravānvitaṃ // | Kontext |
| RRS, 2, 70.1 |
| bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito guñjāmitaḥ sevitaḥ / | Kontext |
| RRS, 2, 90.1 |
| vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ / | Kontext |
| RRS, 2, 101.1 |
| līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyāddurbhagakṛjjvarāñśvayathukaṃ pāṇḍupramehārucīḥ / | Kontext |
| RRS, 3, 28.1 |
| itthaṃ viśuddhastriphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ / | Kontext |
| RRS, 3, 36.1 |
| gandhakastulyamaricaḥ ṣaḍguṇatriphalānvitaḥ / | Kontext |
| RRS, 4, 19.1 |
| pāṇḍuraṃ dhūsaraṃ sūkṣmaṃ savraṇaṃ kaṇḍarānvitam / | Kontext |
| RRS, 4, 55.1 |
| vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam / | Kontext |
| RRS, 5, 138.1 |
| etasmād apunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam / | Kontext |
| RRS, 5, 197.1 |
| taptvā kṣiptvā ca nirguṇḍīrase śyāmārajo'nvite / | Kontext |
| RRS, 5, 222.2 |
| ravakān rājikātulyān reṇūn atibharānvitān // | Kontext |
| RRS, 9, 17.2 |
| īṣacchidrānvitāmekāṃ tatra gandhakasaṃyutām // | Kontext |
| RRS, 9, 41.1 |
| vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām / | Kontext |
| RSK, 3, 6.1 |
| rajanīṃ meghanādaṃ vā sarpākṣīṃ vā ghṛtānvitām / | Kontext |