| ÅK, 1, 25, 13.1 |
| evameva prakartavyā tāraraktī manoharā / | Kontext |
| ÅK, 1, 26, 54.2 |
| gartasya paritaḥ kuḍyaṃ prakuryāttryaṅgulocchritam // | Kontext |
| ÅK, 1, 26, 72.1 |
| saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ / | Kontext |
| ÅK, 1, 26, 121.1 |
| adhomukhīṃ prakurvīta lipedvajramṛdā dṛḍham / | Kontext |
| ÅK, 1, 26, 198.1 |
| prakāśāyāṃ prakurvīta yadi vāṅgāralepanam / | Kontext |
| ÅK, 1, 26, 215.1 |
| mūṣāmṛdbhiḥ prakartavyam aratnipramitaṃ dṛḍham / | Kontext |
| ÅK, 2, 1, 19.2 |
| punarevaṃ prakartavyaṃ suśuddho gandhako bhavet // | Kontext |
| BhPr, 2, 3, 47.1 |
| rūpyaṃ tvaśuddhaṃ prakaroti tāpaṃ vibandhakaṃ vīryabalakṣayaṃ ca / | Kontext |
| RAdhy, 1, 4.2 |
| dravyavyayaṃ prakurvanto mudhā tāmyanti bāliśāḥ // | Kontext |
| RAdhy, 1, 279.2 |
| punaḥ punaḥ prakartavyo navavelamayaṃ vidhiḥ // | Kontext |
| RArṇ, 12, 76.2 |
| kiṃ tat dravyaṃ prakurvīta dhāmyamāno na tiṣṭhati // | Kontext |
| RArṇ, 4, 46.2 |
| nirvāhaṇaṃ prakurvīta raktavargapraliptayā // | Kontext |
| RArṇ, 4, 47.2 |
| prakāśāyāṃ prakurvīta yadi vāṅgāralepanam // | Kontext |
| RArṇ, 5, 7.3 |
| dolāsvedaḥ prakartavyo mūlenānena suvrate // | Kontext |
| RArṇ, 7, 131.1 |
| punarlepaṃ prakurvīta lāṅgalīkandasambhavam / | Kontext |
| RArṇ, 8, 15.1 |
| mānavendraḥ prakurvīta yo hi jānāti pārvati / | Kontext |
| RCint, 6, 56.2 |
| prakṛtatricatuḥpuṭe manaḥśilāṃ kiṃcid dadyāt // | Kontext |
| RCūM, 10, 40.2 |
| kṣiptvā golān prakurvīta kiṃcit tindukasaṃmitān // | Kontext |
| RCūM, 11, 21.1 |
| āmaṃ vināśayatyāśu laghutvaṃ prakaroti ca / | Kontext |
| RCūM, 14, 130.1 |
| aśodhitāyaḥ sapunarbhavaṃ tadguṇaṃ pradarśyālpamatha prakuryāt / | Kontext |
| RCūM, 14, 189.2 |
| vajrādidrāvaṇaṃ tena prakurvīta yathepsitam // | Kontext |
| RCūM, 16, 69.1 |
| prakarotyekavāreṇa naraṃ sarvāṅgasundaram / | Kontext |
| RCūM, 16, 74.2 |
| na sidhyati kalau sūtaḥ saṃśayena prakurvatām // | Kontext |
| RCūM, 3, 1.1 |
| rasaśālāṃ prakurvīta sarvabādhāvivarjite / | Kontext |
| RCūM, 3, 5.1 |
| sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake / | Kontext |
| RCūM, 4, 15.1 |
| evameva prakartavyā tāraraktī manoharā / | Kontext |
| RCūM, 5, 54.2 |
| gartasya paritaḥ kuḍyaṃ prakuryād dvyaṅgulocchrayam // | Kontext |
| RCūM, 5, 73.2 |
| saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ // | Kontext |
| RCūM, 5, 164.1 |
| yaḥ somadevairvihitaṃ prakīrṇamadhyāyam enaṃ prakaroti pāṭhe / | Kontext |
| RCūM, 9, 31.2 |
| māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate // | Kontext |
| RKDh, 1, 1, 172.2 |
| tayā mūṣā prakartavyā trividhā sādhakena tu // | Kontext |
| RKDh, 1, 1, 174.1 |
| mūṣābandhaḥ prakartavyo dhamanādvajratāṃ vrajet / | Kontext |
| RKDh, 1, 1, 174.3 |
| mūṣābandhaḥ prakartavyo dhamanādvajratāṃ vrajet // | Kontext |
| RKDh, 1, 1, 190.1 |
| dīrghamūṣā prakartavyā sāraṇe sattvapātane / | Kontext |
| RKDh, 1, 1, 217.2 |
| nirvāhaṇaṃ prakurvīta raktavargapraliptayā // | Kontext |
| RKDh, 1, 1, 218.2 |
| prakāśāyāṃ prakurvīta yadi vāṃgāralepanam // | Kontext |
| RKDh, 1, 2, 3.2 |
| mūlabhāge prakurvīta bahirdvāraṃ ca kārayet // | Kontext |
| RKDh, 1, 2, 10.2 |
| bhastrā bhavyā prakartavyā dhamanī dhātuhetave // | Kontext |
| RKDh, 1, 2, 71.1 |
| prakartavyā ghanā bhavyā dhātūnāṃ kuṭṭane hitā / | Kontext |
| RPSudh, 1, 84.2 |
| kramādagniḥ prakartavyo divasārdhakameva hi // | Kontext |
| RPSudh, 1, 156.1 |
| mṛṇmūṣā ca prakartavyā raktavargeṇa lepitā / | Kontext |
| RPSudh, 2, 89.2 |
| jalasekaḥ prakartavyaḥ śītībhūtaṃ samuddharet // | Kontext |
| RPSudh, 2, 104.1 |
| pakvamūṣā prakartavyā golaṃ garbhe niveśayet / | Kontext |
| RPSudh, 4, 72.2 |
| peṣaṇaṃ tu prakartavyaṃ puṭaḥ paścātpradīyate // | Kontext |
| RPSudh, 5, 9.2 |
| sevitaṃ tatprakurute kṣayarogasamudbhavam // | Kontext |
| RPSudh, 5, 11.1 |
| maṃḍūkābhraṃ prakurute tāpyamānaṃ hi nityaśaḥ / | Kontext |
| RPSudh, 5, 49.2 |
| peṣaṇaṃ tu prakartavyaṃ śilāpaṭṭena yatnataḥ // | Kontext |
| RPSudh, 6, 57.2 |
| yaddhastijaṃ śvetamathātipītaṃ virecanaṃ tatprakaroti śīghram // | Kontext |
| RPSudh, 7, 63.2 |
| lohasya vedhaṃ prakaroti samyak sūtena samyaṅmilanaṃ prayāti // | Kontext |
| RRÅ, R.kh., 9, 37.1 |
| evaṃ tridhā prakartavyaṃ sthālīpākaṃ puṭāntaram / | Kontext |
| RRÅ, V.kh., 1, 24.2 |
| tatra śālā prakartavyā suvistīrṇā manoramā // | Kontext |
| RRÅ, V.kh., 18, 118.2 |
| triprakārā prakartavyā sāraṇā tu tridhā tridhā // | Kontext |
| RRÅ, V.kh., 19, 139.3 |
| tathaivātra prakartavyaṃ siddhirbhavati nānyathā // | Kontext |
| RRÅ, V.kh., 3, 127.3 |
| āre ghoṣe prakartavyaṃ tāmravanmāraṇaṃ param // | Kontext |
| RRÅ, V.kh., 7, 19.1 |
| mūṣālepaḥ prakartavyaḥ chāyāśuṣkaṃ tu kārayet / | Kontext |
| RRS, 10, 97.2 |
| māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate // | Kontext |
| RRS, 2, 30.2 |
| kṣiptvā golānprakurvīta kiṃcittindukato 'dhikān // | Kontext |
| RRS, 3, 33.2 |
| āmaṃ vināśayatyāśu laghutvaṃ prakaroti ca // | Kontext |
| RRS, 5, 224.1 |
| vajrādidrāvaṇaṃ tena prakurvīta yathepsitam / | Kontext |
| RRS, 7, 1.1 |
| rasaśālāṃ prakurvīta sarvabādhāvivarjite / | Kontext |
| RRS, 7, 4.3 |
| sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake // | Kontext |
| RRS, 8, 16.1 |
| evameva prakartavyā tāraraktī manoharā / | Kontext |
| RRS, 9, 58.2 |
| gartasya paritaḥ kuḍyaṃ prakuryādaṅgulocchritam // | Kontext |
| RSK, 1, 6.2 |
| kuṣṭhādīn hi prakurvanti rasasthā dvādaśaiva te // | Kontext |