| ÅK, 1, 25, 66.2 |
| iyatā pūrvasūto'sau kṣīyate na kathaṃcana // | Kontext |
| RAdhy, 1, 201.2 |
| na kṣīyate muhur dhmāte 'tīvaniścalatāṃ gataḥ // | Kontext |
| RAdhy, 1, 457.1 |
| śarīre jāyate dārḍhyaṃ śarīraṃ kṣīyate na hi / | Kontext |
| RArṇ, 10, 16.0 |
| mantradhyānādinā tasya kṣīyate pañcamī gatiḥ // | Kontext |
| RArṇ, 12, 191.3 |
| candravṛddhyābhivardheran kṣīyeran tatkṣayeṇa tu // | Kontext |
| RArṇ, 4, 14.1 |
| na tatra kṣīyate sūto na ca gacchati kutracit / | Kontext |
| RArṇ, 7, 32.0 |
| kṣīyate nāpi vahnisthaḥ sattvarūpo mahābalaḥ // | Kontext |
| RājNigh, 13, 153.2 |
| rājayakṣmamukharoganāśanaṃ kṣīṇavīryabalapuṣṭivardhanam // | Kontext |
| RCint, 6, 71.4 |
| kṣīṇānāṃ puṣṭikāri sphuṭam atikaraṇaṃ kāraṇaṃ vīryavṛddheḥ // | Kontext |
| RCint, 8, 238.2 |
| vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ // | Kontext |
| RHT, 6, 19.1 |
| evaṃ dattvā jīryati na kṣayati raso yathā tathā kāryaḥ / | Kontext |
| RMañj, 6, 312.2 |
| rāmāvaśyakaraṃ sukhātisukhadaṃ prauḍhāṅganādrāvakam kṣīṇe puṣṭikaraṃ kṣaye kṣayaharaṃ sarvāmayadhvaṃsanam // | Kontext |
| RRÅ, V.kh., 19, 136.2 |
| tatsarvaṃ cākṣayaṃ nityaṃ vyayīkṛtya na kṣīyate // | Kontext |
| RRS, 11, 86.1 |
| ayaṃ hi jāryamāṇastu nāgninā kṣīyate rasaḥ / | Kontext |
| RRS, 5, 3.2 |
| gāṅgeyaṃ cātha rūpyaṃ gadaharamajarākāri mehāpahāri kṣīṇānāṃ puṣṭikāri sphuṭamatikaraṇaṃ vīryavṛddhiprakāri // | Kontext |
| RRS, 5, 139.1 |
| lohaṃ jantuvikārapāṇḍupavanakṣīṇatvapittāmayasthaulyārśograhaṇījvarārtikaphajicchophapramehapraṇut / | Kontext |
| RRS, 9, 23.1 |
| na tatra kṣīyate sūto na ca gacchati kutracit / | Kontext |
| RSK, 3, 7.2 |
| kṣuttṛṣṇābhramagharmādhvasevine kṣīṇarogiṇe // | Kontext |