| ÅK, 2, 1, 222.1 |
| raktabhūjātabhūnāgamṛttikāṃ kṣālayejjalaiḥ / | Context |
| RAdhy, 1, 85.1 |
| gartāṃ kṛtvātha bhūgarbhe kṣiptvā saindhavasampuṭam / | Context |
| RAdhy, 1, 91.1 |
| bhūgarte kumpikāṃ kṣiptvā dattvā copari vālukām / | Context |
| RAdhy, 1, 116.1 |
| bhūkhagaṭaṅkaṇamanaḥśilalavaṇāsuriśigrukāñcikais tridinam / | Context |
| RAdhy, 1, 256.2 |
| bhuvaḥ sthālīṃ samākṛṣya hy atītaiḥ ṣaṣṭivāsaraiḥ // | Context |
| RAdhy, 1, 438.2 |
| khoṭo'yaṃ bhuvi vikhyāto lohadehakaro dhruvam // | Context |
| RAdhy, 1, 462.2 |
| brahmacaryaṃ bhuvi svāpaṃ haviṣyānnaṃ ca bhojanam // | Context |
| RArṇ, 11, 141.2 |
| vedhayennātra saṃdeho giripātālabhūtalam // | Context |
| RArṇ, 12, 146.1 |
| tāpayedbhūgataṃ kumbhaṃ kramād ūrdhvaṃ tuṣāgninā / | Context |
| RArṇ, 12, 162.4 |
| bhūgataṃ māsamekaṃ tu tāraṃ kāñcanatāṃ nayet // | Context |
| RArṇ, 12, 164.2 |
| sthānasyāsya niṣekaṃ tu bhūdaṇḍena tu kārayet // | Context |
| RArṇ, 15, 6.3 |
| punaranyaṃ pravakṣyāmi prayogaṃ bhuvi durlabham // | Context |
| RArṇ, 16, 102.1 |
| ūrdhvādho gomayaṃ dattvā bhūmadhye svedayettataḥ / | Context |
| RArṇ, 17, 157.2 |
| rasasiddhaṃ tu kanakaṃ pakṣaikaṃ sthāpayedbhuvi / | Context |
| RArṇ, 4, 48.2 |
| lepo varṇapuṭaṃ devi raktamṛtsindhubhūkhagaiḥ // | Context |
| RArṇ, 6, 125.1 |
| tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi / | Context |
| RArṇ, 9, 14.3 |
| saptāhaṃ bhūgataḥ paścāddhānyasthaḥ pravaro viḍaḥ // | Context |
| RājNigh, 13, 44.3 |
| ayaścitrāyasaṃ proktaṃ cīnajaṃ vedabhūmitam // | Context |
| RājNigh, 13, 57.2 |
| rañjakaṃ rasagarbhaṃ ca bāṇabhūsaṃkhyasaṃmitam // | Context |
| RājNigh, 13, 68.2 |
| kuṣṭhāriḥ krūragandhaś ca kīṭaghnaḥ śarabhūmitaḥ // | Context |
| RājNigh, 13, 82.2 |
| proktaṃ mākṣikadhātuśca vedabhūr hemamākṣikam // | Context |
| RājNigh, 13, 87.2 |
| kapotakaṃ ca kāpotaṃ samproktaṃ śarabhūmitam // | Context |
| RājNigh, 13, 173.3 |
| ṣaṭkoṇaṃ bahudhāraṃ ca śatakoṭyabdhibhūmitam // | Context |
| RCint, 3, 26.1 |
| saṃdhilepaṃ dvayoḥ kṛtvā tadyantraṃ bhuvi pūrayet / | Context |
| RCint, 3, 73.1 |
| saptāhaṃ bhūgataṃ paścāddhāryas tu pracuro viḍaḥ / | Context |
| RCint, 3, 83.1 |
| ajāśakṛttuṣāgniṃ ca khānayitvā bhuvi kṣipet / | Context |
| RCint, 3, 175.1 |
| viddhaṃ rasena yaddravyaṃ pakṣārdhaṃ sthāpayedbhuvi / | Context |
| RCint, 4, 36.2 |
| goṣṭhabhūstho ghano māsaṃ jāyate jalasaṃnibhaḥ // | Context |
| RCint, 7, 38.2 |
| vege tṛtīye dāhaḥ syāccaturthe patanaṃ bhuvi // | Context |
| RCint, 8, 121.1 |
| samṛdaṅgārakarālitanatabhūbhāge śivaṃ samabhyarcya / | Context |
| RCint, 8, 179.1 |
| uttamamūṣarabhūcaraviṣkiramāṃsaṃ tathājam aiṇādi / | Context |
| RCūM, 14, 3.1 |
| brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu / | Context |
| RCūM, 15, 24.1 |
| bhūśailajalatāmrāyonāgavaṅgasamudbhavāḥ / | Context |
| RCūM, 15, 59.1 |
| maricābjāsurī caiva śigrubhūkhagaṭaṅkaṇaiḥ / | Context |
| RCūM, 16, 30.1 |
| bhūsarjikālavaṇavargasametakāñcīsaṃyuktakāñjikayutaṃ paricāryavastu / | Context |
| RHT, 16, 20.1 |
| dattvā sūtaṃ pūrvaṃ sāraṇatailānvitaṃ nidhāpya bhuvi / | Context |
| RHT, 2, 18.1 |
| bhūkhagaṭaṅkaṇamaricair lavaṇāsurīśigrukāñjikais tridinam / | Context |
| RHT, 7, 6.2 |
| tadā kṣipettryūṣaṇahiṃgugandhakaṃ kṣāratrayaṃ ṣaḍlavaṇāni bhūkhagau // | Context |
| RHT, 7, 7.1 |
| dravyāṇi saṃmiśrya nivṛtya bhūtale vyavasthitaṃ śastrakaṭorikāpuṭe / | Context |
| RKDh, 1, 1, 12.2 |
| ajāśakṛttuṣāgniṃ tu dīpayitvā bhuvi kṣipet // | Context |
| RKDh, 1, 1, 21.1 |
| ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet / | Context |
| RKDh, 1, 1, 45.2 |
| bhūgarte tat samādhāya cordhvamākīrya vahninā // | Context |
| RKDh, 1, 2, 8.1 |
| bhūrandhraṃ bahurandhraṃ ca trinālaṃ cāṣṭanālakam / | Context |
| RKDh, 1, 2, 41.1 |
| no preview | Context |
| RKDh, 1, 2, 56.10 |
| śirojā iti bhūpatitadānavaśiraḥprajātā lauhāḥ kajjalābhā bhavanti / | Context |
| RMañj, 1, 30.1 |
| ajāśakṛttuṣāgniṃ tu bhūgarbhe tritayaṃ kṣipet / | Context |
| RMañj, 2, 15.2 |
| ko vā tasya guṇān vaktuṃ bhuvi śaknoti mānavaḥ // | Context |
| RMañj, 3, 61.2 |
| goṣṭhabhūsthaṃ nabhobhāsaṃ jāyate jalasannibham // | Context |
| RMañj, 4, 24.2 |
| tṛtīye ghoradāhaḥ syāccaturthe patanaṃ bhuvi // | Context |
| RPSudh, 2, 67.2 |
| lepayetsaptavārāṇi bhūgarte golakaṃ nyaset // | Context |
| RPSudh, 3, 36.1 |
| mṛdumṛdā parikalpitamūṣikāṃ rasamitāṅgulikāṃ bhuvi saṃnyaset / | Context |
| RRÅ, R.kh., 1, 24.1 |
| sākṣādakṣayadāyako bhuvi nṛṇāṃ pañcatvamuccaiḥ kuto mūrcchāṃ mūrchitavigraho gadabhṛtāṃ prāṇinām / | Context |
| RRÅ, R.kh., 2, 10.2 |
| ajāśakṛttuṣāgniṃ ca jvālayitvā bhuvi kṣipet / | Context |
| RRÅ, V.kh., 1, 27.2 |
| bhūḥ samā tatra kartavyā sudṛḍhā darpaṇopamā // | Context |
| RRÅ, V.kh., 16, 121.1 |
| bhūsattvakaiḥ paramaguhyatamaiḥ sasūtair vaikrāntakaiḥ sacapalai rasagaṃdhakaiśca / | Context |
| RRÅ, V.kh., 18, 182.1 |
| tenaiva vedhayetsarvaṃ giripāṣāṇabhūtalam / | Context |
| RRÅ, V.kh., 19, 95.2 |
| ātape tridinaṃ śoṣyaṃ bhūgarte nikhanettataḥ // | Context |
| RRÅ, V.kh., 2, 46.1 |
| ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet / | Context |
| RRÅ, V.kh., 20, 113.2 |
| cūrṇitaṃ ṭaṃkaṇaṃ kṣiptvā tadbhāṇḍasthaṃ khanedbhuvi // | Context |
| RRS, 11, 50.1 |
| maricair bhūkhagayuktair lavaṇāsurīśigruṭaṅkaṇopetaiḥ / | Context |
| RRS, 2, 57.1 |
| tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi / | Context |
| RRS, 5, 4.1 |
| brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu / | Context |
| RSK, 1, 1.1 |
| śivaṃ natvā raseśaṃ cāmuṇḍaḥ kāyasthavaṃśabhūḥ / | Context |
| RSK, 2, 10.1 |
| kailāse sahajaṃ rūpyaṃ khanijaṃ kṛtrimaṃ bhuvi / | Context |
| RSK, 3, 14.1 |
| tadā dhanvantarerhastādamṛtaṃ patitaṃ bhuvi / | Context |