| ÅK, 1, 25, 25.1 |
| bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāsvataḥ / | Context |
| ÅK, 1, 26, 4.1 |
| caturviṃśāṅgulīdīrghagharṣaṇī dvādaśāṅgulā / | Context |
| ÅK, 1, 26, 67.1 |
| supakvāṃ mṛṇmayīṃ koṣṭhīṃ dvādaśāṅgulakocchrayām / | Context |
| ÅK, 1, 26, 94.2 |
| dvādaśāṅgulamutsedhaṃ ṣoḍaśāṅgulamāyatam // | Context |
| ÅK, 1, 26, 109.1 |
| lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ / | Context |
| ÅK, 1, 26, 112.1 |
| kāntalohamayaṃ pātramāyataṃ dvādaśāṅgulam / | Context |
| ÅK, 1, 26, 118.2 |
| koṣṭhīṃ gartasya madhye tu dvādaśāṃgulamāyatām // | Context |
| ÅK, 1, 26, 213.1 |
| dvādaśāṅgulanimnā yā prādeśapramitā tathā / | Context |
| ÅK, 1, 26, 217.2 |
| dvādaśāṅgulakotsedhā sā caturaṅgulā // | Context |
| ÅK, 2, 1, 10.2 |
| dvādaśaitāni lohāni maṇḍūro lohakiṭṭakam // | Context |
| ÅK, 2, 1, 69.1 |
| caṇḍāgninā pacedyāvattāvaddvādaśayāmakam / | Context |
| ÅK, 2, 1, 85.2 |
| caṇḍāgninā pacedyāvattāvaddvādaśayāmakam // | Context |
| ÅK, 2, 1, 103.1 |
| puṭe punaḥ punaḥ kuryādevaṃ dvādaśavāsaram / | Context |
| ÅK, 2, 1, 280.2 |
| rasanābhaṃ cāgnisāraṃ dvādaśāhvayakīrtitam // | Context |
| BhPr, 2, 3, 106.2 |
| mriyante dvādaśapuṭaiḥ satyaṃ guruvaco yathā // | Context |
| BhPr, 2, 3, 173.1 |
| evaṃ dvādaśabhiryāmairmriyate rasa uttamaḥ / | Context |
| RAdhy, 1, 23.1 |
| yuktaṃ dvādaśabhir doṣair yastu dadyāttu pāradam / | Context |
| RAdhy, 1, 24.1 |
| muktaṃ dvādaśabhirdoṣairdadyādyaḥ pāradeśvaram / | Context |
| RAdhy, 1, 25.1 |
| doṣairdvādaśabhirmukto dehaṃ nīrogayed rasaḥ / | Context |
| RAdhy, 1, 41.2 |
| itthaṃ dvādaśabhir doṣairmuktaḥ śuddho bhaved rasaḥ // | Context |
| RAdhy, 1, 347.1 |
| bhāgā dvādaśa rūpyasya tathā tāmrasya ṣoḍaśa / | Context |
| RAdhy, 1, 453.1 |
| gālyā dvādaśamūṣāyāṃ ṣoṭaḥ syācchatavedhakaḥ / | Context |
| RArṇ, 10, 34.2 |
| māṣā dvādaśa tolaḥ syāt aṣṭau tolāḥ palaṃ bhavet // | Context |
| RArṇ, 11, 176.3 |
| evaṃ dvādaśavārāṃstu sudhmātaṃ rañjitaṃ bhavet // | Context |
| RArṇ, 12, 164.1 |
| ete dvādaśa bhāgāḥ syuḥ sarvaṃ taddhārayet kṣitau / | Context |
| RArṇ, 14, 55.1 |
| varṣairdvādaśabhiḥ sākṣāt rudrarūpastu jāyate / | Context |
| RArṇ, 17, 18.1 |
| nāgaṃ sūtaṃ samaṃ ghṛṣṭaṃ gandhadvādaśasaṃyutam / | Context |
| RArṇ, 17, 44.2 |
| pṛthagdvādaśatailasya rītikātārayor dvayoḥ // | Context |
| RArṇ, 4, 8.1 |
| lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ / | Context |
| RArṇ, 8, 7.1 |
| dvādaśāgraṃ śataṃ pañca nāge rāgā vyavasthitāḥ / | Context |
| RājNigh, 13, 94.2 |
| rasanābhaṃ cāgnisāraṃ dvādaśāhvaṃ ca kīrtitam // | Context |
| RCint, 3, 123.1 |
| vaṅgābhraṃ vāhayettāre guṇāni dvādaśaiva tu / | Context |
| RCint, 3, 125.2 |
| nāgābhraṃ vāhayeddhemni dvādaśaiva guṇāni ca / | Context |
| RCint, 5, 19.1 |
| bhāgā dvādaśa sūtasya dvau bhāgau gandhakasya ca / | Context |
| RCint, 6, 10.3 |
| vārān dvādaśa tacchudhyellepāttāpācca secanāt // | Context |
| RCint, 6, 20.2 |
| mriyante dvādaśapuṭaiḥ satyaṃ guruvaco yathā // | Context |
| RCūM, 11, 45.2 |
| praveśya jvālayedagniṃ dvādaśapraharāvadhim // | Context |
| RCūM, 13, 24.1 |
| nirvāpya goghṛte samyag dvādaśābdapurātane / | Context |
| RCūM, 14, 17.2 |
| jāyate kuṅkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ // | Context |
| RCūM, 14, 36.1 |
| puṭed dvādaśavārāṇi bhasmībhavati rūpyakam / | Context |
| RCūM, 14, 189.1 |
| dvādaśāṃśārkasaṃyuktān dhamitvā ravakāṃścaret / | Context |
| RCūM, 15, 22.1 |
| indreṇābhyarthito rudro rasaṃ dvādaśadūṣaṇaiḥ / | Context |
| RCūM, 15, 27.1 |
| dvādaśaitān mahādoṣān apanīya rasaṃ dadet / | Context |
| RCūM, 4, 27.1 |
| bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāskaraḥ / | Context |
| RCūM, 5, 9.1 |
| dvādaśāṅgulivistāraḥ khalvo bhavati vartulaḥ / | Context |
| RCūM, 5, 68.2 |
| apakvāṃ mṛnmayīṃ koṣṭhīṃ dvādaśāṅgulakocchrayām // | Context |
| RCūM, 5, 138.2 |
| dvādaśāṅgulanimnā yā prādeśapramitā tathā // | Context |
| RCūM, 5, 143.1 |
| dvādaśāṅgulakotsedhā sā budhne caturaṅgulā / | Context |
| RKDh, 1, 1, 11.1 |
| dvādaśāṅgulavistāraḥ khalvo bhavati vartulaḥ / | Context |
| RKDh, 1, 1, 108.2 |
| dairghyād adhaḥsthālikāyā mānaṃ syāddvādaśāṅgulam // | Context |
| RKDh, 1, 1, 137.1 |
| dvādaśāṅgulamukhī suvartulā sudṛḍhā khalu garbhavistṛtā / | Context |
| RKDh, 1, 2, 4.1 |
| dvādaśāṃgulavistāraṃ caturasraṃ samantataḥ / | Context |
| RKDh, 1, 2, 63.2 |
| māṣā dvādaśa tolaḥ syāt palaṃ bhavet // | Context |
| RMañj, 2, 29.1 |
| ruddhvā dvādaśayāmaṃ tu vālukāyantragaṃ pacet / | Context |
| RMañj, 5, 56.1 |
| dvādaśāṃśena daradaṃ tīkṣṇacūrṇasya melayet / | Context |
| RMañj, 6, 243.1 |
| karṣā dvādaśa tālasya kūṣmāṇḍarasasaṃbhṛte / | Context |
| RMañj, 6, 265.2 |
| cūrṇaṃ tu brahmabījānāṃ pratidvādaśabhāgikam // | Context |
| RPSudh, 1, 16.1 |
| paritaḥ parvatātsamyak kṣetraṃ dvādaśayojanam / | Context |
| RPSudh, 1, 29.1 |
| dvādaśaiva hi doṣāḥ syuryaiśca niṣkāsitā dvijaiḥ / | Context |
| RPSudh, 10, 30.2 |
| dvādaśāṃgulavistārā caturasrā prakīrtitā // | Context |
| RPSudh, 10, 36.1 |
| gartaṃ khaned dṛḍhaṃ bhūmau dvādaśāṃgulamātrakam / | Context |
| RPSudh, 2, 68.1 |
| dvādaśāṃgulavistīrṇaṃ dvādaśāṃgulanimnakam / | Context |
| RPSudh, 2, 68.1 |
| dvādaśāṃgulavistīrṇaṃ dvādaśāṃgulanimnakam / | Context |
| RPSudh, 4, 30.2 |
| tato dvādaśavārāṇi puṭānyatra pradāpayet // | Context |
| RPSudh, 6, 8.1 |
| vālukāyaṃtramadhye tu vahniṃ dvādaśayāmakam / | Context |
| RRÅ, R.kh., 4, 6.1 |
| ruddhvā dvādaśayāmaṃ taṃ vālukāyantragaṃ pacet / | Context |
| RRÅ, R.kh., 8, 48.1 |
| vāradvādaśadāhatvaṃ lepanāttāmrasiñcanāt / | Context |
| RRÅ, V.kh., 1, 36.2 |
| namo dvādaśaiteṣāṃ kāmavidyā rasāṅkuśā // | Context |
| RRÅ, V.kh., 13, 40.1 |
| caṇḍāgninā pacettāvadyāvad dvādaśayāmakam / | Context |
| RRÅ, V.kh., 14, 29.1 |
| mukhanālānvitā ūrdhvavaktrā syād dvādaśāṅgulā / | Context |
| RRÅ, V.kh., 15, 8.2 |
| punarmardyaṃ punaḥ pācyaṃ yāvaddvādaśavārakam // | Context |
| RRÅ, V.kh., 18, 152.2 |
| tadvad dvādaśabhāgena pakvabījaṃ tu tasya vai // | Context |
| RRÅ, V.kh., 4, 100.2 |
| tattāraṃ jāyate svarṇaṃ samyagdvādaśavarṇakam // | Context |
| RRÅ, V.kh., 6, 66.1 |
| bhāgā dvādaśa tārasya śulvasya bhāgaṣoḍaśa / | Context |
| RRÅ, V.kh., 8, 102.1 |
| yāmadvādaśaparyantaṃ bhāṇḍapṛṣṭhe dṛḍhāgninā / | Context |
| RRÅ, V.kh., 9, 9.1 |
| mṛtavajrasya catvāro bhāgā dvādaśahāṭakam / | Context |
| RRS, 10, 43.1 |
| dvādaśāṅgulanimnā yā prādeśapramitā tathā / | Context |
| RRS, 10, 46.2 |
| dvādaśāṅgulakotsedhā sā budhne caturaṅgulā / | Context |
| RRS, 11, 3.3 |
| māṣā dvādaśa tolaḥ syādaṣṭau tolāḥ palaṃ bhavet // | Context |
| RRS, 11, 23.0 |
| dvādaśaite rase doṣāḥ proktā rasaviśāradaiḥ // | Context |
| RRS, 11, 95.2 |
| dvādaśaiva pragalbhānāṃ jalaukā trividhā matā // | Context |
| RRS, 3, 88.2 |
| praveśya jvālayedagniṃ dvādaśapraharāvadhi / | Context |
| RRS, 5, 15.3 |
| jāyate kuṃkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ // | Context |
| RRS, 5, 35.3 |
| puṭeddvādaśavārāṇi bhasmībhavati rūpyakam // | Context |
| RRS, 5, 223.1 |
| dvādaśāṃśārkasaṃyuktāndhamitvā ravakānharet / | Context |
| RRS, 8, 24.1 |
| bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāsvataḥ / | Context |
| RRS, 9, 17.1 |
| lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ / | Context |
| RRS, 9, 78.1 |
| caturviṃśāṅgulā dīrghā gharṣaṇī dvādaśāṅgulā / | Context |
| RRS, 9, 83.1 |
| dvādaśāṅgulavistāraḥ khallo 'timasṛṇopalaḥ / | Context |
| RSK, 1, 6.2 |
| kuṣṭhādīn hi prakurvanti rasasthā dvādaśaiva te // | Context |
| RSK, 1, 28.1 |
| ruddhvā dvādaśayāmaṃ tadvālukāyantragaṃ pacet / | Context |
| RSK, 2, 61.1 |
| dhānyābhraṃ meghanādair jhaṣanayanajalair jambhalaiṣṭaṅkaṇena khalve saṃmardya gāḍhaṃ tadanu gajapuṭān dvādaśaivaṃ pradadyāt / | Context |
| ŚdhSaṃh, 2, 11, 53.1 |
| mriyante dvādaśapuṭaiḥ satyaṃ guruvaco yathā / | Context |
| ŚdhSaṃh, 2, 12, 33.2 |
| evaṃ dvādaśabhir yāmairmriyate sūtakottamaḥ // | Context |
| ŚdhSaṃh, 2, 12, 107.2 |
| tayośca piṣṭikāṃ kṛtvā gandho dvādaśabhāgikaḥ // | Context |
| ŚdhSaṃh, 2, 12, 233.2 |
| kanakasyāṣṭaśāṇāḥ syuḥ sūto dvādaśabhirmataḥ // | Context |
| ŚdhSaṃh, 2, 12, 234.1 |
| gandho'pi dvādaśa proktastāmraṃ śāṇadvayonmitam / | Context |