| BhPr, 1, 8, 22.2 |
| tasmāttāmraṃ samutpannam idamāhuḥ purāvidaḥ // | Kontext |
| BhPr, 1, 8, 187.1 |
| kiṃ ratnaṃ kasya grahasya prītikāritvena doṣaharaṃ bhavatīti praśne taduttaramāha ratnamālāyām / | Kontext |
| BhPr, 2, 3, 58.1 |
| viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate / | Kontext |
| BhPr, 2, 3, 134.1 |
| no preview | Kontext |
| BhPr, 2, 3, 140.1 |
| evaṃ bhāvanāṃ dattvā saṃśoṣya kevalena jalena śodhanaṃ kartavyaṃ tatprakāramāhāgniveśaḥ / | Kontext |
| RCint, 3, 100.1 |
| garbhadrutim antareṇa jāraṇaiva na syādatastallakṣaṇamāha / | Kontext |
| RKDh, 1, 1, 103.1 |
| tatrāhuḥ etacca dīpāgni ghaṭikāmātreṇa kṛṣṇarasabhasmakaraṇe / | Kontext |
| RKDh, 1, 1, 224.1 |
| rasapaddhatiṭīkākārastvāha vālukāyantrakūpaṃ tu mṛttikayā dṛḍhāgnisahaṃ kāryam / | Kontext |
| RKDh, 1, 1, 225.10 |
| śaivālabhakṣyo'pyāha / | Kontext |
| RKDh, 1, 2, 36.1 |
| kecittu gajapramāṇamūrdhvādhaḥpuṭaṃ gajapuṭamityāhuḥ / | Kontext |
| RMañj, 5, 24.1 |
| na viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate / | Kontext |
| RPSudh, 6, 56.2 |
| tat kṛṣṇapītaṃ bhavatīva recanaṃ tṛtīyamāhurvibudhā bhiṣagvarāḥ // | Kontext |
| RSK, 3, 9.2 |
| etānyupaviṣāṇyāhuḥ yastāni rasakarmaṇi // | Kontext |