| BhPr, 1, 8, 55.0 |
| svarṇamākṣikamākhyātaṃ tāpījaṃ madhumākṣikam // | Kontext |
| BhPr, 1, 8, 69.1 |
| tāmratrapujamākhyātaṃ kāṃsyaṃ ghoṣaṃ ca kaṃsakam / | Kontext |
| RArṇ, 17, 1.3 |
| sāraṇaṃ krāmaṇaṃ caiva kramādākhyātumarhasi // | Kontext |
| RājNigh, 13, 187.2 |
| hemāraktaṃ śrīmatāṃ yogyametat gomedākhyaṃ ratnam ākhyānti santaḥ // | Kontext |
| RCint, 8, 191.1 |
| āryābhir iha navatyā saptavidhibhir yathāvad ākhyātam / | Kontext |
| RRÅ, R.kh., 2, 20.1 |
| ityetāḥ mūlikā ākhyātā yojyā pāradamārikāḥ / | Kontext |
| RRÅ, V.kh., 1, 5.2 |
| śivabījaṃ tadākhyātaṃ sarvasiddhipradāyakam // | Kontext |
| RRS, 10, 44.3 |
| gārakoṣṭhīyam ākhyātā mṛṣṭalohavināśinī // | Kontext |
| RSK, 3, 11.1 |
| tenāhiphenamākhyātaṃ tiktaṃ saṃgrāhi śoṣaṇam / | Kontext |